SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ जिएकप्प चरम नाव नामनिधाय विशेषमाद सन्वासु भावणासुं, एसो विहीन होज्जा आहेणं । एत्यं चमगहिओ, तयांतरं चेत्र के‍ ति ।। ४१० ॥ सुविधिस्तु यमाणो भवत्योधन । अत्र शब्दगृहीतो द्वारगाथायां तदनन्तरं बिभ्यन्तरमेव केवनेति गाथार्थः । किपिडित्री, गच्छे चि कुलड़ वहपरिकम्मं । आहारोवाई ताड़े परिवज कप्पं ॥ ४११ ॥ जिनकल्पप्रतिरूपी तत्सदृशो गच्छ एव स्थितः सम रोति द्विविधं परिचमं च षष्यादिष विषयेषु ततस्तत्कृत्वा प्रतिपद्यते कल्पमिति गायार्थः । एतदेवाह : ( १४८० ) अभिधानराजेन्द्रः । - तसेवा, पंचायरा जय आहारं । : दोresसयराम पुणो, तवाहें च अागमं चेत्र ॥ ४९२ ॥ तृतीयायां पौरुष्यामले पकृतं बलादि, पञ्चान्यतरयाणा, अजब आहारं द्वयोरन्यतरया पुनरेषणपधिच भजते 'यथाकृतं चैोपधि, नाम्यं तत्रोधतं पवैषणा प्राहारस्य सप्त । यथोकम" संसठासंखडा, उरुडा तह होइ अप्पलवा य । जगहियापग्गहिया, श्रभियधम्मा य सनमिया " ॥ १ ॥ "तत्थ पंचसुग्गहो. एक्कार अभिभाहो अलणस्स । एक्काए चेव पाणस्स,” ॥ वस्त्रस्य त्वेषणाश्चतस्त्रां । यथेोक्तम्- " हिडुपेह तर मोरिकाचा प्रशिया जिणेहि जिरागदो लेडिं" || 'बत्यं पि दोसु गिरह' इति गाथानावार्थः । पाणिग्गहपत्तो, सचेल नेषण वा वि दुविहं तु । जो जहरूवो दोहि, तह परिक्रम्मए अयं ॥ ४१३ ॥ पाणिप्रतिग्रहपात्र वद्भेदेन सचेलावेलनेदेन चापि द्विविधं तु प्रस्तुतं परिकर्म यो यथारूपो भविष्यति जिः। स तथा तेनैव प्रकारेण परिकर्मयत्यात्मानमिति गाथार्थः । 1 चरमद्वाराभिधित्सवाह निम्मा तर्हि सो, गच्छाई सव्वहाऽगुजावित्ता । पुनइय सम्मे परा उप विहिणा ||४१४|| निर्मात परिकर्मयोग सर्वथाऽनुशा प्रा. पनि सम्पत्रिस्थापितानां पश्चा विधिना तेनैवति गाथार्थः । स्वामेड़ तओ संघ, सवाल जहोचि एवं । गोरु विमे ॥४१॥ Jain Education International कामयति ततः सङ्घं. सामान्येन सबालवृद्धं यथोचितमेव व यमाणनीत्या अत्यन्तं सवितः सन् पूर्वविकान् विशेषेण कांचनेति गाथार्थः । किंचिपमा मुटु से पहिए पुि 9 तं खामि महं, खिस्सो किसाओ चि ॥४१६ ॥ प्रमादेन हेतुना न सुष्ठु (मे) भवतां वर्तितं मया जिuकप्प पूर्वमवाम्यहं निन्या संत गाथार्थः। दम्बा अणु, महाविजू अनिलाई । एकप्पं असद बरुवस्वे ॥४७॥ कन्यादानुकृते सति माविया दत्यादिकथा अथ जिनादीनामतिशयिनामज्यासं प्रतिपद्यते जिनकरूपमुत्सर्गेण । असति च वटवृक्षेऽपवाद । इति गाथार्थः । दाराव इह, सो पुन सहयाच भावणासारं । काऊ तं विहाणं, णिरविक्खो सव्वा वयइ ||४१८|| द्वारानुपातोः सनायां यां भावनासारं सरकृत्वा, तनमस्कारादिप्रतिपत्तिविधानं, निरपेक्षः सन्, सर्वथा वजति ततः । इति गाथार्थः । पक्वं गच्छारामा विणिग्गए सम्म । सईए अनि भादिया साहू || ४१५ ॥ पपित्रोपकरणे अमुकनांकांची गच्छारामा सुखसंख्यानितजिनक पिके, पचयभूते, आमच्यात स्ववसतिमानन्दिताः साधवः तत्प्रतिपस्पतिगाथार्थः । श्रभोषनं खेत्तं पिब्वाघारण पासणिव्वाई | गंतुन तत्व विहर, एम बिहारो समासे ॥ ४२० ॥ (धनुद्य) विज्ञाय क्षेत्रं निर्व्याघातेन डेतुतेन, (मासणियाइं ) मासनिर्वहणसमर्थ गत्वा तत्र क्षेत्र विहरति । स्वनीति पालयति एप बिहारः, समासेनास्य भगवतः इति गाथार्थः । एत्थ य सामायारी, इमस्म जा होड़ तं पत्रक्खामि । जयमा दसविहार, गुरुपरमाणुसारेणं ॥ ४२१ ॥ अत्र च क्षेत्रे सामाचारी स्थितिरस्य या एवं जिनकल्पिकस्य । तां प्रवक्ष्यामि । भजनया विकल्पेन दशविधायां सामाचायमाणा गुरुपदेशानुसारेण, न मनीषित गाथार्थः । दशविधा नेवादेशानाह इच्छा पिच्छा तड़का से प्रायस्य निसहिहऽऽपृच्छा। परिपुत्र बंद नियं तथा यथा चैत्र ||४३२|| इच्छा, मिथ्या, तथाकार, इति । कारशब्दः प्रत्येकमभिसंबध्यते इच्छाकारो, मिथ्याकारः, तथाकार इति । तथा परणने सर्वत्रेच्छाकारः । दोष भोदने मिथ्याकारः तथा श्रावश्यकी नैवेधिकी च श्रपृच्छा, वसतिनिर्गमे आवश्यकी, प्रवेशे नैधिकी, च स्वकापुच्छ तथा प्रतिपृच्छा इन्दन दिकरणकाल, प्रतिपृच्छापूर्यनाशनादिनान्द म्यणा भवत्योतेन उपसंपादिनिमितमिति वार्थः। अत्र जिनकल्पिक सामाचारीमाहसहमिच्छा पति गिद्देसु । ठा सामायारी, ण होई सेसे सिप्रा पंच ॥ ४२३ ॥ कधिक मिथ्येति मिथ्याकारपृच्छामुपसंपदं For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy