SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ जिणकप्प अभिधानराजेन्छ। जिणकप्प . त्यमुभयबामप्यनुशिधि प्रदाय किं करोतीत्याह अहवा वि चकनाले, सामायारी उ जस्स जा जोग्गा । पक्खि व पत्तसहि ग्रो, सजंडगोवि विजगिज निरवेक्खो।। सा सव्वा वत्तव्या, सुभाइ वा इमा मेरा ।। जा तझ्या ता विहरो, से चनत्यो गाइ नपासु॥ अथवाऽपि, चक्रवाल प्रत्युपेकणादौ निन्यकर्मणि, यस्य जिनपया पकी पत्राभ्यां पक्काज्यां सहितः, प्राक्तनस्थाननिरपेकः | कल्पिकादेर्या सामाचार) याम्या, सा सर्वा अत्र सामाचारीद्वारे स्थानान्तरं व्रजति । एवमपि भगवान् सनाएमकः पात्रसहिनो, वक्तव्याराथुनाटिका वा श्यं वक्ष्यमाणा मेरा मर्यादा सामाचारी। निरपेको गच्छसत्कापेक्षारहितः, एकान्तं मासकटरप्रायोग्य (१६) श्रुतादिकानां वक्ष्यमाणसामाचारीणां सप्तविंशके ब्रजति । अयं च यावत्तृतीयपौरुषी, तावद् गच्चति । यत तिहाराणिस्तस्यामेव (से) तस्य विटारा, नाम्यासु पौरुषीषु । यत्र __तामेवाभिधित्सुारगाथात्रयमाहतु चतुर्थी पौरुषी भवति, तत्र नियमात् तिष्ठति इति । सूयमंघयणुवसग्गा, पायंको वेदणा कइ जणा य । तस्मिनिर्गते शवसाधवः किं कुर्वन्तीत्याद यमिन्नवसाहिकेचिर-मोच्चारो चेव पासवणो । सीहमित्र मंदरकंद-रात्तो नीमम्मिए तो तम्मि । आवासो तणफन्नयं, सारवणया य संम्वाणया य । चक्वुविसयं भइगए, अति आणं दिया सा॥ । पाहुमित्रोऽगी दीवा, ओहाण-वसे कई जणा उ। . सिंह श्व मन्दरकन्दरायास्तस्मिन्ननगारे सिंहे,गचात(नीअम्मिए)| भिक्खायरियापाणग-लेवाळेवा तहा अझेग य । निर्गते मति,कियन्तमपि भूभागमनुगमनं विधाय, ततश्चकुर्विष आयंबिलपमिमाओ, जिगकप्पे मासकप्पो य । पमतिकान्ते प्रदर्शनीभूते, आयाम्ति स्ववति भानन्दता, भहो भयं नगवान् सुखलेवनीयस्थविरकल्पविहारं विहाया श्रुतं १ संहनन २ उपसर्गः ३ प्रातको ४ वेदना ५ कति जना. तिपुष्करमभ्युद्यतविहारमभ्युपैति, इति परिभावनया gr: इच६ स्थण्डिलं ७ वसतिः कियश्चिरं । चारश्चैव १० प्रश्रसन्तःसाधवः। इति। वणं ११ अवकाशः १२ तृणफलकं १३संरकणता च १४संस्थाइदमेव विशेषमाह पनकाच १५ प्राभृतिका १६ मग्निः १७प्रदीपः १८ प्रवधानं १९ पत्स्यथ कति जनाश्च २० भिक्षाचर्या २१ पानकं १२ लेपासप: निश्चलसचेले वा, गच्छारामा विणिग्गए तम्मि । २३ तथा अपच २४ भाचाम्लं १५ प्रतिमा २६ मासकल्पा चक्नुविसयं अईए, अईति आएंदिया साढू ।। २७ (जिणकप्पेत्ति) पतानि सप्तविंशतिद्वाराणि जिनकम्पनिभेमो वा सचेन्नो बा । गगरामात सुखसवनीयाद्विनिर्गते, विषयानि वक्तव्यानि इति गाथात्रयसमुदायार्थः। तस्मिन् बकुर्विषयमतीते, आयान्ति । मानन्दिताः साधवः । अधावयवाय प्रतिद्वारं प्रतिपिपादयिषुर्यथाहणं प्रथासौ विवक्षितं के गत्या-किं करोतीस्याह-- . निर्देश इति न्यायतः प्रथम भुतद्वारमाहभाभोएन खेतं, निम्बाधारण मासनिनाई। भायारवत्यु तश्य, जहमयं हो नवमपुवस्स । गंतूण तत्थ विहरइ, एस विहारो समासेणं ॥ अहिए कालम्साणं, दस पुण उकोमनिएपाई॥ माभाग्य विज्ञाय केत्र, निव्याघातेन विनाभायन मासनि जिनकल्पिकस्य जघन्यकभुतं, नवमपूर्वस्य प्रत्यास्यामनामकबहिं मासनिर्वहणसमर्थ गत्या-तत्र के विहरति । स्वनीति स्याऽऽचाराक्यं तृतीयं वस्तु। तस्मिन्नधीते सति,कालकानं प्रब. परिपालयति । एष विहारो विशेषानुष्ठानरूपोऽस्य भगवतः तत्यतस्तक भुतपर्याये वर्तमानस्य न जिनकस्पिकस्य प्र. समासेन प्रतिपादितः। श्युक्तं बिहारद्वारम । ०१०।। तिपत्तिः। उत्कर्षतो दशपूर्वाणि निनानि । भुतपर्यायः संपूर्णव शपूर्वधरः । पुनरमोघषचनतया प्रवचनप्रभावमापरोपकारा(१८) सामाचारीधारम । मावश्यक्याविपश्वसामाचारी दिवारण च, बहुतरं निरामाभमासादयति। मतो नासो जिजिनकल्पिक प्रयुके, अन्यानाभादेशान्तरमप्यत्रैवोक्तम । नकल्प प्रतिपद्यते । सक्तं भुतद्वारम । • अथैतासां मध्याजिनकलिपकाः सामाचार्यों भवन्तीत्युच्यते भय संहननद्वारमाहभावासिनिमीहिमि-नापुच्छरमपदं च गिहिए। पढमित्युगसंघयणा, पिडए पुण बजकुडसामाणा। अन्ना सामायारी, न होति सेसे सिया पंच ॥ जिनकल्पाः प्रथमिल्लुकसंहननाः बजाननारायसंहननापेमावश्यकी, रधिकी, मिथ्याकार, भापृच्छाम, उपसंपदं च, ताः। धृत्या प्रकीकृतनिर्वाहवाममन:प्रणिधानरूपया बजकुम्यपहिषु गृहस्थविषयाम। पताः पञ्च सामाचारीजिनकल्पिकः | समानाः। -भधोपसर्गद्वारमाह - प्रयुक्त। मन्याः सामाचार्यों न जयन्ति, तस्य (ससे)शेषाः उपजतिन वा सिन-वसग्गा एस ति पुच्छा उ॥ पर मिष्याकाराया। प्रयोजनाभावात् । अपोपमगहारम-उत्पद्यते न वा अमीषामुपसर्गा दिम्यादयः भादेशान्तरमाह इत्येषा पृरुका । भत्रोत्तरमाहभावासिइंनिसिहिई, मोतुं उपसंपयं च गिहिए। जइ विय उप्पज्जते, सम्म वि सहति ते उ उवसग्गे । सेमा सामायारी, न होति जिणकप्पिए सत्ता || मायमकान्तो यदवश्यमेतेशमुपसर्गा उत्पयन्ते, परं याप्युत्प. मावश्यकी नैषधिकी मुक्रवा, उपसंपदं च गृहिष गृहस्थ- चन्त, तथाऽपि सम्यगदानमनसो विषहन्त तानुपसर्गान्। विषयां, जिनकस्पिकस्य शंषा: सामाचार्यों मिथ्याकाराचा: भधाऽऽद्वारमाहसान भवन्ति । तद्विषयस्य स्वसितादेरभाषात् । रोगातंका चे, नइमा जइ होति विसति ।।.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy