SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (२४७२) अनिधानराजेन्द्रः । जिए शरीरे वा न सजति न सङ्गं करोति । किं तु वैराग्यं गतः सन् स्पृशनि, आराधयति । अनुत्तरं करणं प्रधानयोगला धनं जिनकल्पपरिकर्मेति । गता एकत्व भावना (१५) मध बलभावना । तत्र बलं द्विघा नायबलं शारीरवनं च । तत्र नायबन्नमाद जावो व अभिसंगो, सो उ पसत्यों व अप्पसत्यो वा । नेहगुणम्रो उ रागो, अपसत्यप्पमत्थओ चैत्र । प्रशस्तः । यः भावो नाम अभिष्वङ्गः । स तु विधा- अप्रशस्तः प्रशस्तश्च । तत्रापत्यकलत्रादिषु हस्तजनितो रागः, सोऽ पुनराचार्योपाध्यायादिषु गुणवमानप्रत्ययो रागः प्रशस्तः । तस्य द्विविधस्यापि नावस्य येन मानसावष्टम्भेनासी युसर्गे करोति, तद्भावबलं मन्तव्यम् । शारीरमपि बलम-शेत्र जनापेक्षया जिनकल्पार्ड स्वातिशायिकमिष्यत इत्याह-तपाज्ञा-. प्रभूतिः भावनानि शरीरं ततः कुतोऽस्य शारीरवलं फार्म हायपरमासनास देोवच वि। सती जह हो पिई, चिरा हा सो जप कर्म ॥ अनुरवधारणे । अनुमतमेवास्माकं यत्तज्ञानभावनायुक्तस्य शरीरवलं हीयते । परं देहोपचयेऽपि सति गथा धृतिर्मानसावष्टम्नलक्कणा निश्चला भवति । तथासौ यतते धृतिबलेन सम्यगात्मानं भावयतीत्यर्थः । माह - इत्यं धृतिबलेन जावयतः को नाम गुणः स्यादुच्यतेकसिला परिसम्म निमावि करपढ़करवेगा, जयनी प्रप्यचार्थ ॥ धिरणियबकच्छो, जो होड़ प्रणाउलो तमव्यहियो । भाषणाची संमोरो हो । करना संपूर्ण परीषहच मूर्मार्गाच्यवते, निर्जरार्थे परिपोटपरीषदाः चुद्रादयः । त एव तेषां वां चमूः सेना सा यद्यु. सिष्ठेत्, सम्मुखीभूय परिजात्रनाय प्रगुणा भवेत् । सोपल यदि कृतमहाकापि तथा पन्थानं स्वम्यग्दर्शनादिरूपं मोहमार्ग करोति इति दुईरपथकरः, तथाविधो वेगः प्रसरां यस्याः सा दुर्द्धरपथकर बेगा । भयजननीं त्रासकारिणीं महासस्थानां कापुरुषाणां ताविद्यामजिनका पति I , श्रुतिरेव " धणियं " प्रत्यर्थम, बद्धा कक्का येन स तथा । श्र माकुलः औत्सुक्यरहितः । श्रव्यथितो निष्प्रकम्पमानः स बबोधयित्वा पन्नास संपूर्ण रथो भवति । परीषदापसर्गात् पराजित्य स्वप्रतिमां पूरय तीत्यर्थः । अपि चचलो हतिसन्या भाषणा एता । तं तु न विज्जड़ सज्यं, जं धिड़मंतो न साहे || अध्येताः तपःप्रभृतयो भावनाः धृतिबल पुरस्सरा प्रति दितियमन्तरे मासिक तपःकराच गुणाभाववितुं किं तु जनकपुरुषो Jain Education International जिस कप्प " साधयति "सर्व सत्ये प्रतिष्ठितम् " इति वचनादेनेन " अब्दोसमस्यादिद्वाराचायाः उपि तद्भवतं बलभावनया, उपसर्गस हत्वनावादिति । गता वन जावना । अथ ( उवसग्गस य नि ) इत्यत्र यः खशब्दः सोऽनुकस मुचये वर्तते । अतस्तदर्थ लब्धं विधिशेषमादजनकपियपडि, गच्छे समाण विश्परिकम् । ततिर भिक्लायरिया, पंतं लूहं अनिग्गहिया || पवनानिनांदितान्तरमा जिनकपिकल्य प्रतिरूपी तदनुरूप भूत्वा गच्छ एवं वसन् द्विविधं परिकर्म कांति तथा नीयस्यां पोनिकाहिमाचल निग्रहयुक्ता । तथा परिणामजोगसोही, उबहिविवेगो य गणविवेगो य । मिनावारचिसो-हर्ण चव ।। यो परिकाले, सप्पुरिसनिसेवियं परमघोरं । पच्छामि जियनिहार ॥ - परिणामस्य गुर्वादिममत्वविच्छेदेन यांगानां चावश्यकव्यापा यथाकालमेव करणेन तथा प्राकृतस्योपधेर्विवेको गणविवेकश्च शय्यासंस्तारस्य विशेोधनं च । विकृतिविवेकश्च । तदा तेन कर्तव्यः । ततः पश्चिमे काले तीर्थव्य किरणानन्तरं त्रुि रमघोरमन्तरतुवरं पादायी नियमध्यमेकाि जिनकविक विहारमुपै (१६) परिकर्म परि महापापनेाद्विविधम पुनः फेनासंस्तरति जनकइतेि । अथ शिव परिकर्म व्यापानयतिपाणिपादे च सचेलं अवेल म्रो जहाजविषा । सोते पगारें, जाने अणागयं चैत्र । द्विविधं परिकर्म | तद्यया पाणिपरिकर्म, प्रतिग्रहपरिकर्म च । अथवा सचेन परिकर्म, अचलपरिकर्म च । तत्र यो यथा पाणिपात्रचारक प्रतिपचारको वा सबैको वाजविता, स तेनैव प्रकारेण पाणिपात्र भोजित्वादिना अनागतमेवात्मानं भावयति । प्रकारान्तरमाह हारे उहिम्पिय अहवा दुबिदं तु होः परिकम् । हो दो पंचसु, अभिग्गहो अन्नतरियाए । अथवा द्विविधं परिकर्म । श्राहारे, उपधौ च । तत्राहारं तावइसी तृतीय सेमे प्यादीप्तान पिपानांमध्य , For Private & Personal Use Only या सर्वचैवास्वीकारः उपरि पा पालोनि धर्मिका प्रय अन्यतरस्यामंत्रणायामेकया नक्तं अपरया पानकमिति नियन्त्रय शेषाभिस्तिस्रुभिस्तद्दिव समग्रहणमित्यर्थः । उपधौ तु वस्त्रपात्र www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy