SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ (१४६७) जिपाकप्प अनिधानराजेन्ड: जिणाकप्प युष्मान् प्रभवत्, यथा प्राचार्याः क्व गता इति । ततो जव- उंचांगाच्च । भन्नो अ आगंतुओ विजी, आगंतुं भणा । द्भिस्तस्य यथावनिवेदनीयम (गमण ति) ततो गमनं कर्तव्यम्।। मम अचिगुलिया उ. मच्चिमूलपममणी उ, ताहि मंजिपसु गतेषु च यदि ते बयु: पन्छीसु निम्नवरा पुरहियासा वयणा भवति । मुहुर्स जश्न मुका मो दंगरुइ गो, जणंति इह तेन तमु अहिगारो । विम मारणाए मंदिनाहि.तो अंजाम अच्छीण। 'न माराम ति' अनुवगए । अंजिपसु अच्छीसु निम्वनरा वयणा जाया ताडे सेज्जायरनिबंधे, कदय गया न विणयहाणी ।। रना जणिय, अच्चीणि मे पाडयाणि, मारे ने वजं । नहि अहो सुंदरं समजान । यद्दरामव्यसनिन प्राचायांत मुक्ता अनुवगर्नु न मारियो । मुहत्तरेण नवसना वयणा । पोराणाण अयम् । इति ये भान्ति, न तध्वधिकारः । ये पुनः परि- अच्छीण जायाणि । विज्जो पात्रो" अथ गाथाकरार्थ:-प्रणस्यक्ताः सम्तो गादं परितक्ष्यन्ते । प्राः कष्टम । ज्झता वयं च भकुषोयी रुस रोगस्तद्वान् कश्चित् नग्न्द्रः। तस्य चागन्तुकवैद्यकारायां। निःसंबन्धा पन्धुभिस्तैर्भगवद्भिः प्रतः कथमिव भ- न गुटिकानां शमना स्वरूपकथना। ततो गका विषहाम्यह. विष्यामः । इति ते शय्यातरं महता निर्बन्धन पकन्ति-क- दनामिति भाण,वेचन चक्षुषांगुटिकाभिर जनम ।तता वेदना। थय, कुत्रास्मान् विमुच्य, गताः कमाश्रमणाः । स प्राह- पश्चात्कमेण सुख संजातम्। प्रगुणीभूत अक्षिणी । वषरधाम्नः। भर्फ प्रामम् । ततस्तन कथित त्वरितमागतानां तां न वि.| प्रयमापनयः-यथा तम्य राकम्तन्काइम्सहमपि गुटिकानयहानिः कर्तव्या । कि तु-प्रामवान्युत्थानं दएमकादि- जनं, कमेण चऋषोः प्रगुणीकरणात् परिणामसुन्दरं समजनि। प्रहणं च कर्तव्यम् । ततस्ते बालिपुटाः पादपतिताव- एवं भवनामपि स्मारणादिक, खरपुरुषत्वात यधप्यापातकपु:समुक्ता, बलिप्रकाशाम्यभूणि विमुञ्चन्ता विकृपयन्ति । जगवा | खं, तथाऽपि परिणाममुन्दरमव कष्टव्यम् । इह परत्र च सकलन! क्षमस प्रमडीयमपराचं, विलोकयतास्मान् प्रसाद मन्थर कल्याणपरम्पराकारणत्वादिति । (सक्तो निष्कासनविधिः) पाशा, प्रतिपयवं जूयः स्वातीच्चकतया, कुरुतानुग्रहं स्मा अथ संग्रहमाहरणादिना । 'प्रणिपातपर्यवसितप्रकोपा दि भवन्ति महात्मानः' इय अधिवगो य विगि-चियाणं च संगहो पुणग्नूओ। इत अई बय प्रमादं प्रयत्नतः परिहरिष्याम इति । ततो गच्छसत्काः साधवः सूरान् कृताऽजव्यः प्रसादयन्ति । गु जे न निसग्गविणीया, सारा या केवलं तमि ॥ रखो यते, आर्या मनं मम पाश्च सारधिकस्यकल्पनाम् (श्य ) एवमविनीतानामविवेकः परित्यागा (विगिचयाण न प्रत्याचार्यकरणेन । चति) परित्यक्तानां पुनरावृत्तानां यः संग्रहा विधयः। ये तु एवमुक्त साधवो भान्ति निसर्गेण स्वनायेन विनीतास्तेषां स्मारणेव केवलं कर्तव्या । को नाम सारहीणं, स होइ जो नदवाइणो दमए । यदमिन्धं कर्तव्यमिति।। उपमहरनाहदुढे विन जो प्रासे, दमे तं आसियं विनि ।। एवं पमिच्छिकणं, निष्फत्ति कुणइ बारम ममा उ । को नाम सारथिनां मध्ये स भवति, यो नवाजिनो वि एवं देशदर्शनं कुर्वन् शिष्यः । प्रतीच्छकान् प्रतीत्य, निष्पत्ति मातानश्वान् दमयेन्म। कधिदमौ; असारधिरवत्यर्थः । दुष्टा सूत्रार्थग्रहणादिना द्वादश समाः संवत्सर्माण करोति । गत नविनातानपि योऽश्वान दमयति, शिकां प्राइवति । तमाश्वि निष्पत्तिद्वारम। कमश्वदमं ब्रुवते लौकिकाः। अथ बिहारवारं व्याख्यायते___ भपि च एमो चेव विहारी, सीसनिष्फाययंतस्स ।। होति तु पपायखलिया, पुचम्नासा य दुश्चया भंते!। " एसो चेव " इत्यादि । एष एव विदारः शिष्यान् न चिरं वताणा य, हिया य अचंतियं अंत ।। निष्पादयतो वदितव्यः । इयमन भावना तस्य दर्शनं कृत्वा गुरुपादम्न मागतस्य गुरुभिराचार्यपदमध्यारोप्य, दिग्बन्धाभदन्त ! परमकल्याण योगिन् ! पूर्वाभ्यामादनादिभवाभ्याम- नुशायां विहितायां नवकल्पविधिना विहरतो, यः शिष्यतया, दुम्त्य जानि प्रमादस्वजितानि भवन्ति । प्रायां जन्तूनां निष्पादनविधिः, स एवमव द्वादश वर्षाणि यावत् विनयः, प्रमादा निद्राविकथादयः स्वनिनान्यनुपयुक्तागमनभाषणा- तुव्यवक्तव्यत्वादिति । बोनिन चयं स्मारणादिरूपा यन्त्रणा चिरं चिरकालं भा (१२)विहारद्वारम् । तत्र जिनकल्पिकमाथि प्रतिद्वारकबिना सास्मीनावमुपगते, ह्यमीषामग्रमादं को नाम स्मारणादि पाणि अव्यवच्छित्तिमनातीनि षट् हाराणि । कं करिष्यतीति भावः । न चेयमापातवत् परिणामऽपि दु व्याधिख्यासुहारगाथामाहमहा, किंतु हिता च पथ्या । प्रात्यन्तिकतिशयन मन्त अब्बोच्छित्तिमएपंच-तुलण उवगरणमेव परिकम्मे । अवसाने; परिणामे इत्यर्थः। बच परिणामसुन्दरं तदापातकममुध्योपादेयम, अत्रान्तरे स तवमत्तसुएगते. उवसम्गमह य वडाक्खे ॥ रयस्तेषां प्रमादिसाधूनां नीवतरं सवेगमधगम्य ते.' अव्यवस्चित्तिविषयं मनः प्रयुत। पानामानार्याणां तुलना, नेव स्थिरीकर्नु राजस्यान्तं कुर्वन्ति स्वयोग्यताविषया भवति । नपकरण, जिनकल्पोचितभेव गृहाति । परिकम, इन्छियादिजयरूपं करोति । तपामस्वयतकअच्छिरुपावनरिंदो, आगंतुविजगझियसंसणया। स्थानि, उपसगसहश्चेति. पञ्च भावना भवन्ति । वटक इति, विसहामि त य जणिएं-ऽजणं वेयण मुहं पच्ग ।। जिनकल्प तीर्थकरादीनामभावे वटवृकस्याधस्तात् प्रतिपचते! " एगोराया तस्स अभिया जाया, वत्थाम्वविदिन स- इति सारगाथापमानार्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy