SearchBrowseAboutContactDonate
Page Preview
Page 1436
Loading...
Download File
Download File
Page Text
________________ धुत्तक्खाण (१७५७) प्रन्निधानराजेन्द्रः । धुत्तक्खाण लदेवो लणति-ज जेण अणुभूयं, सुयं वा, सो तं कहयतु, जो दहमागयो। एयं पुण मे अणुभ्यं,जो ण पत्तियति सो देउ भसं । तं ण पत्तिय तेण सवधुत्ताणं जत्तं दायव्वं । जो पुण भारह सेसगा नणंति-अस्थि एसो य भावो, भारहरामायणे सुई सुरामायणसुसमुत्थार्दि उवणयउववत्तीहिं पत्तीहिति, सो मा णिज्जति-"तेषां कटतटभ्रष्टगजानां मदबिन्दुभिः। प्रावर्तत नदी किंचि दनयतु । एवं मूलदेवेण जणिए सम्बहिं विभषियं सा घोरा, हस्त्यश्वरथवाहिनी ॥१॥"ज भणिसि कहं पमहंतो हु साहु त्ति । ततो मूलदेवेण भणिय--को पुवं कहयति ?। तिरुक्खो भवति । पत्थ भाइ-पामविपुत्ते किस मासपादवे पन्नासाढेण भणियं-अहंभे कहयामि । ततो सो कहिउमार भरी णिम्मविया,तो किड तिरुक्खो एमदंतो न होजाहि ॥२॥ दो-अहयं गावी भो गहाय अडर्वि गो । पेच्छामि चोरे ततो मूलदेवो कदि मारद्धो । सो भणति-तरुणसणे. प्रागच्छमाणे, तो मे पावरणि कंवलिं पत्थरिऊण तत्थ गाबी. स्थियसुहाभिमासी धाराधरण द्धपाए सामिगि पहिलो - ओ बुनिऊणाऽहं पोट्टतयं बंधिऊण गाममागो, पेच्छामि य तकममलुहत्थो, पेच्छामि य वणगजं मम बहाए पजमाण, गाममझपारे गोदहे रममाणे । ताऽहं गदियगावो पश्थि उमा. ततोऽहं भीतो अत्ताणो असरणो किंचि णिमुक्कणहावं रद्धो(?), खमेतेण य ते चोरा कलयलं करमाणा तत्व णिव. अपासमाणे जलग्णणाजपणं कमम् अतिगम्मि।सोविय इता। सोय गामो सदुपदच उपदो,एकं वाबुक एगाए अजियाए गयवरो मम वहाए तेणेवतेण अतिगो। ततो मे सो गयवरो गलियं, सावि अजिया चरमाणी अजगरेण गसिया। सोवि अ. उम्मासं अंतो कुंमियाए वामोहिमोतिओहंन्द्रमासंते कुंमियगीजगरोएगापकाए गहिनो,सा उहिउं बमपायवे णिवीणा। तीसे बार णिग्गयो। सोविय गयवरो तेणेवंतेख णिम्गमो।णघरं बाय पगो पामो पलं बति । तस्स य वडपायवस्स भरे खंधावारो लग्गेण गावाए लगो। अहमवि परओ पेन्छामि अणोरयार ठिो । तमिम घटे ढेकार गयवरो आगवितो।सा उहि पयत्ता, गंग, सा मे गोपयामिव तिष्या गोम्हि सामिगिह,तत्थ मे तराहा प्रागस्सिो पाओ, गयवरे कट्टितुमारद्धे डोचेहि कलयलो बुहा समे अगणेमाणेण गंगाओ पडती मत्थप ग्रमासा धाको तत्थ सहवेदिणो गहियचाया पत्ता। तेहिं सा जमगसम रिया धारा । तओ पण मिळण महासेणं पया संपत्तो गसरेहिं पूरिया। ला मया । रमा तीए पट्ट कामावियं,अयगरोदि. उजेणि, तुजं च इहं मिलिश्रो इति । तं जद सच्चं एयं तो हो। सो विफामाविओ,अजिया दिट्टा । सा वि फामाविया,वालुं. मे हेहि पत्तियावेह । अहमनहा अनियं, तो धुत्ताणं देह उ कंदिटुं रमणिज । एत्यंतरे ते गोदहा उपरता पतंगसेणाश्च भूबि भत्तं । तेहिं भणियं सछ । मूलदेवो भण-कहं सच्चं । ते बानो,सो गामो वालुंकायोणिगंतुमारको। अपि गहियगावो नणंति-सुणेह, पुब्बं बंजणस्स मुहाओ विप्पा णिग्गया, बाजिग्गओ, सब्बो सो जणो सहाणा णिग्गयो । अहं पि अवन हाम्रो खतिया,करुसु वइस्सा, पादेसु सुद्दा । जइत्तिो जणकिय गावो इदमागतो। तं जगह कहं सब सेसगा भणति वो तस्सुदरे माओ, तो तुम हत्थी य कुंमियाए किं ण माहिसब्य सचे। पलासाढो भणति-कहं गाचीओ कंवत्रीए माया ह। अम्मं च किल बंजणोविएत य नडाहं कुणं तो धावता गता, श्रो। गामो वा वासुंके?। सेसगा जणंति-जारसुतीए सुश्चति दिव्यं वाससहस्सं तहा वि झिंगस्संऽतो ण पत्तो,तं जर पमहंत जहा पुवं आसीएगावं जग सम्ब,तम्मि य जले अंगमासीत लिंग समाए सरीरेमाय तो तुहं हत्थी य कुंमियाए ण माहिद्द । जं म्मि अ अंडगे सलवणकारपणं जग सम्वं जहमायं तो कहं तुर भणसि-बालग्गे हत्थी कहं लग्गोतं सुणसु-विराह जग्गस्त कंबलीए गाबो, वालुंके वा गाममाणमाहिति । जं भणसि जहा कत्ता, एगणवे तप्पति तवं जलसयणगतो, तस्स य णानीयो टेकुदरे अयगरो,तस्स य अजिया,तीय वालुंक, पत्य वि भस्म बंभो पउमगजाणेभो णिग्गयो, णवरं पंकयं णानीय लग्गो, उत्तरं ससुरासुर सनारकं ससेलवणकाणणं जगं सव्वं जवि एवं जइ तुम इत्थी य विरिणग्गता, हत्थी वालम्मे लो, को पहुस्स नदरे माय, सो वि य देवनदरे मानो, सा थिय सय. दोसो?,ज भणसि-गंगा कहमुत्तिमा । रामेण किल सीताए प णिज्जे माया जइ एवं सब्वं तो तुद वयषं कहं असचं भवि- बित्तिहेउं सुग्गीवो, तेणावि दणूमंतो, सो बाहादि समुई तरिउं स्सति?॥१॥ लंकारि पत्तो। सीयाप पुच्छिो -कई समहो तिघ्यो भन. ततो सगो कहि तुमारद्धो-प्रम्हे कुमबिपुत्ता । कयाई च क. ति-"तव प्रसादात् वचसः प्रसादा-द्भर्तुश्च ते देवि! गुरुप्रसारिसणाणि अहं सरयकाले हेतु अतिगो। तरिम भवेत्ते दात् । साधुप्रसादाच पितुः प्रसादा-त्तीणों मया गोष्पदवत्स. तिलो चुत्तो । सो य एरिसो जातो,जो परं कुछ देहि रेत्तरी, तं मुद्रः॥१॥" जर तेग तिएणो समुद्दो वाहाह,तेण तुमं कई गंग समंता परिखनमामि,पेच्छामि य गायवरं रसांतणमिम्रो मित्रो ण तरिस्सास? । जं भणसि-कदं छम्मासे धारा धरिता । पत्थ पक्षाओ(?),पेच्छामि य अइप्पमाणं तिरुक्खं । तस्मि विबगो.पत्तो वि सुणसु-दिव्वं वाससहस्सं तवं कुणमाणं भगीरहं दतुं तत्याय गयवारो सोमं अपाते कुलालचकं व तं तिरुक्खं परिम्भ गयमाणीहं लोगड़ियत्या सुरगणेहिं गंगा अभत्थिता अवतरादि मति । चालेश्य तं तिलरक्वं, तेण य चालिओ जलहरो विव मणुयलोग। तीप भणियं-को मे धरेहि ति णिवमिति:,पसुवरणा भणियं-अहंते एगजडाए धारयामि। तेण सा दिब्धं वाससहस्सं तिमोऽनिबुट्टि मुंचति । तेण य भमंतेण चक्कतिमा विव ते तिला धरिया । जह तेण सा धरिया। तुम कहंग्म्मासंण धरिस्स पीलिया। तो तेल्लोदा णाम णदीदा,सो य गो तस्थेव, ति- सि?॥३॥ सचलणीप खुत्तो मओ य, मया वि से चम्म गहियं । इतिश्रो ____ अह पत्ता खंमपाणा, कहितुमारका । सा य भणति.. को, तेवस्स भरिओ.अहं पिखुधिओ खनभारं भक्त्रयामि । " उल्लंघितंति अम्हे हि भणह ज अंजासं करिय सीसे। दस य तेनुघमा तिसिओ पिबामि, तं च तेवपडिपुग्नं दश्यं घेर्नु उबसप्पह ज अमम, तो भत्तं देमि सम्वेसि ॥१॥ गाम पट्टिो,गामबहिया रुक्खसालए णिक्खिबिउ तंदश्य गि तत्तो भणंति धुत्ता, अम्हे सब्वं जगं तलेमाणा। हमतिगो,पुत्तोय मे दश्यस्स पेसिओ,सोतं जाहे ण पाव,ता. हेरुक्खं पामे उंगहिय हत्थे अहं पि गिहाम्रो उट्रिओ परिम्भमंती। कह एवं खलु वयणं, तुज्क सगासे जणीहामो ?" ॥२॥ पारम्भमता । ततो ईसि हसिकण खमपाणा कदयति-अहं रायरयगस्स धूया, ६५. Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy