SearchBrowseAboutContactDonate
Page Preview
Page 1418
Loading...
Download File
Download File
Page Text
________________ धरिमप्पमागा चैकः सुवर्णः कर्ष इत्युच्यते । चत्वारः कर्षाः पलम, अयशपालन प्रस्थापनशतिका तुला विचविला भारः यच पूर्वाऽऽवाप्रदा मप्रमाणविषयो विधिः । तदेवमुक्तो धरिमप्रमाणविधिः । ज्यो० २ पाहु पारस पसंती अक० दिखायां सक० प्रयादि०प०सेट् । "वृषाऽऽदीनामरिः ॥ ८ । ४ । २३५ ॥ इति प्राकृतसूत्रेण वर्णस्यारिः । प्रा० ४ पाद । 'धरिसर ।' धर्षति । प्रागल्भ्ये, स्वादि० पर० अक० सेट् । धृष्णोति । अधार्षीत् । संबन्धने, खुरा० श्रात्म० अक० सेट् । धर्षयते । श्रदीघृषत। श्रधर्षत | कोबुराम पन्यादि० क० सेट् धर्षयति ते । वर्षति । श्रदीधृषत् । श्रदधर्षत् । अधात् । वाच० वर्ष पुं० [पय् प्रागभ्ये, अमरें, शक्तिबन्धने, संतो हिंसायां च वाच० । घरिण पर्षण-२० I नावे I परिभवे, रमणे, घर्ष ब्दार्थे च । नि० चू० १ ० । ० । भवन- ० ति चुनोति पुनाति वा पु-धू-या अन् पत्यौ, का० १ ० १ श्र० । व्य• । पं० ब० । वाच० । विधवाशब्दव्याचिख्यासुर्धवशब्दस्य भाष्यकारो (२०१७) अभिधानराजेन्द्र - व्याख्यानमाह विधवा खलु विधवा, धवं तु जत्तारमाहु धारयति चीयते वा दधाति वा विधवा विगतोय ठ नेरुत्ता । पयो चि ।। इति युत्पत्तेः। धर्व माहुरुक्का निरुक्तिशास्त्रविदः । कया व्युत्पश्येत्याहधारयति तां स्त्रियं धीयते वा तेन पुंसा सा स्त्री दधाति सर्वा मनापुष्यति तेन कारणेन निशाद्भवत्युते। [[]] [४०] स्वनामरुपाते बहुवीजके अ० । रा० । ल० प्र० । जं० प्रज्ञा० ति० । धूर्ते नरे च । नावे अए । कम्पने, वाच० । धरातल की. - Ci रण श्वेतमरिचे नृपश्रेछे, चीनकर्पूरे, वाच० | को० ६२ गाथा | रा० । श्रघ० । ० । ० । धवलकमलपत्तपयराश्रूभं । " कल्प० १ अधि० २ कण । तं । तद्वति सुन्दरे च त्रि० । शुक्लवर्णायां गवि, स्त्री० [टाप् । गौरा० ङीष् । वाच० अयोध्यानगरस्थे स्वनामख्याते आपके । पुं० [दर्श० ३ तस्व] ना० ५ वर्ग ५७ गाथा । दे० धवलकपुर धवलार्कपुर - न० । वीरधवलनृपस्य पुरनेदे, ती० ४१ कल्प | "लकपुरे यसतो नपायकुलबन्दियोः।" पञ्चा• १९ विव० । धवलगिरिधरगिरि-पुं० कैलासापरनामधेयेऽहा पद पर्व ते, तो ० ४७ कल्प | ( तद्वक्तव्यता ' अठावय ' शब्दे प्रथमजागे २५३ पृष्ठे गता ) भलपुष्पदंत-धवलपुष्यवत्सामयत कुन्द कलिका व दन्ता यस्य स धवलपुष्पदन्तः । कुन्दकलिकासदृशदन्ते, जी०३ प्रति० ४ उ० । Jain Education International भाईपिंग धवलराय - घबलराज - पुं० ! वर्द्धमाननगरस्थे विमलकुमारजनके स्वनामस्या मृ० ८० तथा विमलकुमार नृपे । (तत्कथा शब्दे बचते धवलसण- देशी। हंस, दे० ना० ५ वर्ग ५१ गाथा । धवलय- धवलित- त्रि० । धवलवर्णीकृते, स्था० ५ ० २४० ॥ धन्व-देशी-वेशे, दे० ना० ५ वर्ग ५७ गाथा । कुट्टि घसाचै - घसदिति श्रव्य० 1 घसघसेत्यस्यानुकरणे, मतसंसि सम्बंधिसन्ति पडिगया ।" ससीत्यनुकरणे, का• १ ० ४ श्र० । घसल देशी-बिस्वीय, ०२५० गाथा घाई-घाली - स्त्री० । धीयते पीयतेऽसौ धा-ट्रम्, पित्याद् ङीष् । "बायाम्" ।। २१ । इति सूत्रे सुग्वा । 'धती ।' हस्वात्प्रागेव रलोपे 'धाई।' पत्रे 'वारी' प्रा० २ पाद । मातरि, वाच० । धयन्ति पिबन्ति बालकास्तामिति यते धार्यते या मालका दुग्धपानामा धात्री बालपात्रिका प्रव० ६७ द्वार पञ्चा० । स्तनदायिन्यां जननी पायां बालपालिकायाम् सूत्र० १ ० ४ ० १ ० । साप का करमनमनकी इमामेत्या पञ्चा० १३ विव० । श्राचा० । अनु० । ग० । अन्त० : घ० रा० । उत० । ज्ञा० - 66 नाह खीरे व मज्जयेविष मंट की लावणंकपाई प एकेका यि विदा करणे कारावणे चैव ॥ शीविषा एका धात्री, या स्तम्यं पाययति । द्वितीया म जनविषया या मण्डनविषया चतुर्थी नधात्री पञ्चमी अकधात्री । एकैकाऽपि च द्विधा । तद्यथा-स्वयं कर खे, कारणे च । तथाहि या स्वयं स्तभ्यं पाययति बालकं सा स्वयं करणे क्षीरधात्री । या त्वन्यया पाययति सा कारणे । एवं मज्जनधाग्योऽपि भावनीयाः । संप्रति धात्रीशब्दस्य व्युत्पत्तिमाद धारे धीर वा, धयति वा तमिति तेण धाई छ । जसपुरा, खीराई पंचचा ताज ॥ धारयति बालकमिति धात्री । यद्वा-धीयते नाटकप्रदानेन पोष्यते इति धात्री । अथवा धयन्ति पिवन्ति बालकास्तामिति धात्री यात्रीति निपातेन तानिष्यति । ताश्च धान्यः पुरा पूर्वस्मिन् काले, यथाविनवं विभवानुसा रेल, कीराssदिविषया बालकयोग्या आसन्, संप्रति तथारूपविभवाभावे तान दृश्यन्ते । पिं० श्रामलक्यां च । स्वार्थे कन् । वाच० । घाईपिक पात्र पिएम न० " For Private & Personal Use Only निमिते।” (२७४ गा०) धयन्ति पिबन्ति बालकास्तामिति, धीयते धार्थते बालकानां दुग्धपानाद्यर्थमिति वा धात्री मानपालिका । सा च पञ्चधा क्षीरधात्री मज्जनकधात्री, मएमनधात्री, क्रीमनधात्री, उत्सङ्गधात्री च । इह धात्रीस्वस्य करणं कारणं घातकात्रीशब्देनोक्तं द्रष्टव्यम्, तथाविवकणात् । ततो धान्याः पिण्डो धात्रीपि एडो धात्रीत्वस्य करणने कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिएमः । प्रव० ६७ द्वार । बालस्य तीरभज्जन मण्डकीम www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy