________________
(२७३४) धम्मसारहि अन्निधानराजेन्छः ।
धम्मसेण रिप्राप्रिनुवन्धप्रधानत्वादतीचारभीरुत्वोपपतः । एतेन पाल.
ततः किं कृतवानित्याहनायोगः प्रत्युक्तः, सम्यकप्रवर्तनस्य निर्वहरणफयत्वात्, नाग्य- कुद्धयरम्मि पुरवरे, अह सो अन्तट्टिो सिओ धम्मे । था सम्यक्त्वमिति समयविदः । एवं दमनयोगेन दान्तो कासी य गछपिटें, पञ्चक्खाणं विगयसोगो ॥ ७० ॥ हो धर्मः कर्मवशितया कृतो व्यन्निनारी अनिवर्तकभाबेन अथ कोद्वयरपुरे स धर्मसिंहानिधानः क्षत्रियमुनिः,अभ्युत्थिनियुक्तः स्वकार्ये स्वासोपचयकारितया नीतः स्वात्मीनावं तोऽज्युद्यतः मरणाय, स्थितश्च धर्मे पर्यन्ताऽऽराधनाकृत्यरूपे, तत्त्रकर्षस्याऽऽत्मरूपत्वेन । भावधर्माप्तौ हि भवत्येवैतदेवं, (कासी यत्ति) अकार्षीत्, (गद्धपिति) गृष्पृष्ठानिधानमनातदाद्यस्थानस्याप्येवं प्रवृत्तरबन्यबीजत्वात् सुसंवृत्तकाश्चन- थपतितगोकलेवराऽऽदिमध्ये निपतनरूपं (पचक्खाणं विगयसो. रत्नकरएमकप्राप्तितुल्या हि प्रथमधर्मस्थान प्राप्तिरित्यन्यैरप्य.
गो त्ति) प्रत्याख्यानमनशनाङ्गीकाररूपं, विगतशोको विगतदैज्युपगमात्, तदेवं धर्मस्य सारथयो धर्मसापचयः ॥२३॥
न्य इति गाथार्थः ।। ७० ॥ ल। ध। धर्ममार्गप्रवर्तयितरि तीर्थकरे, "धेिश्मं धम्मसा
अह सो वि चत्तदेहो, तिरियसहस्सहिं खायमाणो य । रही।" (१५) उत्त० १६अ। कल्प० । यथा सारथिरुन्मार्गे गच्छन्तं रथं मार्गमानयति, एवं भगवन्तोऽपि मार्गभ्रष्ट जन
सो वि तह खजमाणो, पडिवन्नो उत्तम अहूं ।। ७१ ॥ मार्गे पानयन्ति । अत्र च मेघकुमारदृष्टान्तः । कल्प.१ अधिo
अथ सत्यक्तदेहो व्युत्सृष्टशरीरस्तियक्सह नः श्ववृकशृगा
सगृाऽदिन्तिः खाद्यमानश्च, सोऽपि तथा खाद्यमानः प्रतिपन्न १ कण । (मेघकुमारकथा 'मेघकुमार' शब्द)
उत्तमार्थ सम्यगाराधनामित्यर्थः ॥ ७१॥ संथा। धर्मजिनस्य धम्मसासण-धर्मशासन-न० । धर्मशाने,दश० १ चू । धर्मशास्त्रे प्रथमभिक्कादायके च । स० । च । दश।
धम्मसुक्खायजावणा-धमेस्वाख्यातनावना-स्त्री। नाव"साहित्यस्य विशारदो यदि परं जानाति सलक्षणं,
नाभेदे, सा यथातर्के कर्कशमानसोऽतित्रिभुता यद्यस्ति सा ज्योतिषि।
“स्वाऽऽख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्समैः । किशानेककलाऽऽलयोऽपि विकलः प्राणी परं गीयते,
यं समालम्बमानो हि, न मज्जेद्भवसागरे ॥१॥" यो जानाति न स्वर्गभोकसुखदं धर्मानुगं शासनम्।१।"दश०६०
स्वाख्यातनामेवाऽऽहधम्मसाहण-धर्मसाधन-न० । धर्मस्य कर्मानुपादाननिर्जरणन. “संयमः स्नूतं शौचं, ब्रह्माकिञ्चनता तपः । कणस्य साधनं हेतुरहिंसाऽऽदिधर्मसाधनम् । धर्महेतावहिंसा कान्तिमर्दिवमृजुता, कान्तिश्च दशधा ननु ॥ २॥" दिके, हा०१२ अष्ट।
अत्रायं भावः-संयमाऽऽदिदशविधधर्मप्रतिपादनप्रकारेण भगधम्मसिकि-धर्मसिकि-स्त्री. धर्मनिष्पी, “लिङ्गानि धर्म- चतामईतां स्वास्यातधर्मत्वानुप्रेक्कणमेवेति। धर्माणां गुणभावना सिके।" षो०४ विव।
तदाख्यातृणां जगवतामनुप्रेकानिमित्तं स्तुतिरिति । तथा च ध
मकथकोऽईन्निति भावनेत्येव प्रत्यासन्नम्। तथाधम्मसिरी-धर्मश्री-पुं० । अस्याश्चतुर्विशतिकायाः प्रागनन्तका
"पोपरविरुकानि, हिंसाऽऽदेः कारकाणि च । बेनातीतायां चतुर्विशतिकायां भवे चरमतीर्थकरे, ग०। अस्याः वचांसि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्या ॥३॥ ऋषभाऽऽदिचतुर्विशतिकायाः प्रागनन्तकालेन याऽतीता चतु- कुतीथिकै प्रणीतस्य, सद्गतिप्रतिपन्थिनः। विशतिका तस्यां मत्सरशः सप्तहस्त तनुर्धर्मश्रीनामा चरमती. धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? ॥४॥ थेकरो बभूव । ग०१ अधि०। ( तत्कथा 'सावज्जायरिय' शब्दे) यच्च तत्समये क्वापि, दयासत्याऽऽदिपोषणम् । धम्मसीन-धर्मशील-त्रि । धर्मः शीलं सततमनुष्ठेयं यस्य स
दृश्यते तद्वचोमात्र, बुधैयि न तस्वतः ॥५॥ धर्मशीलः।धार्मिक, वाच । धर्मस्वभावे च । स्त्र०२ श्रु०२ श्रा
यत्योदाममदान्धसिन्धुरघट साम्राज्यमासाद्यते,
यनिःशेषजनप्रमोदजनक संपद्यते वैभवम् । धम्मसीलममुयायार-धर्मशीलसमुदाचार-त्रि० । धर्मशीलो ध.
यत्पूर्णेन्दुसमातिर्गुणगणः संप्राप्यते यत्परं, मस्वभावो धर्माऽऽत्मकः समुदाचारो यत्किञ्चनानुष्ठानं यस्य
सौजाग्यं च विज़म्भते तदखिन्नं धर्मस्य लीलायितम् ॥ ६॥ सः। धर्मस्वभावाऽऽत्मकानुष्ठाने, सूत्र. २ श्रु० २ ०। यन्न प्लावयति वितिं जलनिधिः कद्वाझमाझाऽऽकुलो,
यत्पृथ्वीमखिल धिनोति सलिझाऽऽसारेण धाराधरः। धम्मसीह-धर्मसिंह-पुं० । अभिनन्दनजिनस्य पूर्वभवनामधेये,
यच्चन्डोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, स. । पारविपुत्रसे स्वनामस्याते कृत्रियमुनी, संधा।
तनिःशषमपि ध्रवं विजयते धर्मस्य विस्फूजितम् ॥ ७॥ पाडलिपुत्तम्मि पुरे, चंदयपुत्तस्समे य ासी य । अर्हता कथितो धर्मः, सत्योऽयमिति जावयन् । नामेण धम्मसीहो, चंदमिरी सो पहिऊणं ॥ ६॥ ।
सर्वसंपत्करे धर्म, धीमान् दृढतरोनवेत् ।।" ध०३ अधिक। पाटलिपुत्रे नगरे (चन्दयपुत्तरसमे यति) चन्छगुप्तपुत्रस्य समः| धम्मसुइ-धपश्रुतिसबन्धुः सुहत, समः सुहृदभिधानेषु दर्शनात् । अधवा-चन्द्र- "किन्नरगेयश्रवणा-दधिको धर्मश्रुतौ रागः।" पो० ११ विचः। गुप्तसमः मान्यत्वादासीदभूद नाम्ना धर्मसिंह इति कथंजूतः ?,
प्रा. क.। (चदसिरी सो पाहिकणं) चन्गुप्तश्री चन्द्रगुप्तलक्ष्मीका, (प |
धम्मसेण-धर्मसेन-पुं० । जगवत ऋषभदेवस्य शतपुरेषु स्वशहिकणं ति) प्रस्तावात् तामेव लक्ष्मी परित्यज्य, चारित्रं गृ-1 नामख्यानेऽन्यतमे पुत्रे, कल्प०१ अधि०७ कण । नन्दनस्य दीवेत्यर्थः।
सप्तमबलदेवस्य पूर्व भवनामधेये, स० । ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org