SearchBrowseAboutContactDonate
Page Preview
Page 1403
Loading...
Download File
Download File
Page Text
________________ धम्मण्यवाद (यू) | धम्मप्यवाद (ए) पर्ववादिन पुं० धर्मप्रवदितुं स्य स धर्मप्रवादी । धर्मप्रावाबुके, आचाराङ्गचतुर्थाध्ययनस्य द्वितीयोदेशकार्याधिकारमधिकृत्य विधम्मप्यवश्य परिक्खा ।" धर्मे प्रवदितुं शीलं येषां ते धर्मप्रवादिनः, त एव धर्मप्रवाहिका, धर्मप्रावादुका इत्यर्थः । तेषां परीक्षा युक्तायुक्तविचारणम् । आचा० १ ० ४ श्र० २ उ० । धर्म-पर्यान्तमात्मानं रयतीति धर्मः, तस्य प्रशंसा धर्मप्रशंसा । सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपे धर्मस्य स्तयं तथा उबेरप्युक्तम्" वो धनार्थिनां धर्म कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः " ॥ १ ॥ दश० १ अ० । पो० । धम्मपाचाप धर्ममाचक० दिन बा० १ ० १४० १ ० । धम्मपिय-धर्मत्रिय धर्ममा २०१० ४ अ० १ ० । धम्मफल- धर्मफल न० धर्मस्य फलं धर्मफलम धर्मेण बा फलं धर्मपत्र | धर्मप्रयोजने, दश० १ श्र० । धर्मफलमाद जया जीवमजीवा य, दो विएए विद्यासा । तथा गई सब्वजीवाण जाइ ॥ १४ ॥ (२७२४) अभिधानराजेन्द्रः । कालेज वि विधं जानाति, तदा तस्मिन् काले, गतिं नरकगत्यादिरूपां बदुनियां स्वपतमेदेनाने प्रकार सर्व जीवन जानाति यथाऽवस्थित जीवाजीव परिज्ञानमन्तरेण गतिपरिज्ञानाजावात् ॥ १४ ॥ उपरोच वृद्धमा जया गई बहुविदं सब्बजीवाण नाइ । याच पाच बंध मोक्खं च जाण ।। १५ ।। यदा गति बहुविध सर्वजीवानां जानाति तदा पुण्यं च पापं च बहुविधगतिनिबन्धनं, तथा बन्धं जीवकयोग दुःख लक्षणं, मोकं च तद्वियोगसुख लक्षणं जानाति ॥१५॥ जया पुच पाच बंधं मोक्खं च जागा । तया निदिर भोए, जे दिव्बे जे य माणुसे ।। १६ ।। जया निदिर नो, जे दिवे जे व मासे । तथा चय संभोग, सन्जितरं च वाहिरं ॥ १७ ॥ यदा पुण्यं च पापं च बन्धं मोकं च जानाति तदा निर्विन्ते मोहाजबारसम्यग्विचारयत्यसार दुःखरूपतया भोगान् शब्दाssदान् यान् दिव्यान् श्राँश्च मानुषान् शेषास्तु वस्तुनो भोगा एव न भवन्ति ॥ १६ ॥ ( जया इत्यादि ) यदा निर्धिन्ते भोगान् यान् दिव्यान् यांश्च मानुषानू, तदा स्थ जति संयोग संबन्धं द्रव्यतो नावतः साच्यन्तरं बाह्यं क्रोचादिद्विरादिसंबन्धमित्यर्थः ॥ १७ ॥ बाहिरं पम्भलगारियं ॥ १० ॥ जया चय संजोगं, तथा मे भविता Jain Education International " धम्मफल यदा त्यजति संयोगं साभ्यन्तरं बाह्यम्, तदा मुण्डो भूत्वा व्यतो भावतश्च प्रव्रजति प्रकर्षेण व्रजत्यपवर्गे प्रत्यनगारं यतो भावतश्चाविद्यमानागारमिति जावः ॥ १८ ॥ जया मे भविता नं, पम्बइ अगागारियं । तया संवरमुकिर्ड, धम्मं फासे अणुत्तरं ॥ १६ ॥ यहा मुण्डो भूखा प्रव्रजत्यनगारम् (तया संवरमुकिटुं ति ) प्राकृतशय उत्क संपर सर्वानिपातादिविनि तिरुपं, चारित्रधर्ममित्यर्थः स्पृशत्वनुत्तरं सम्यगासेवत - स्वर्थः ॥ १६ ॥ जया संघरकि धम्मं फासे अतरं । तया पूयर कम्मर, अयोडिकलु कर्म ॥ २० ॥ महोत्सव धर्म स्पृशन्यनुषरं तदा नाति अनेकार्थत्वा स्पातयति कर्म्मरजः कम्मैवाऽऽत्मरज्जनाऽज श्व रजः । किंविशिष्टमित्याह-अयोधिक कृतम् - अयोधिकपेण मि ध्यादृष्टिनोपातमित्यर्थः ॥ २०॥ जया चूणइ कम्मर, अबोकि कर्म ॥ तया सव्यचगं नाव, दंसणं चाभिगच्छ ॥ २१ ॥ यदा पुनाति कर्मजः अयोधिकतम् त ज्ञानमशेपपचिषयं दर्शनं चाशेपश्यविषयम् अधिगत्या रणाभावादाधिक्येन प्राप्नोतीत्यर्थः ॥ २१ ॥ जया सव्यचर्ग नाम चाजिगच्छ । , - तया लोगमलोगं च, जियो जाइ केवली ॥ २२ ॥ यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति, तदा लोकं चतुर्दशरज्ज्वात्मकमलोकं चानन्तं जिनो जानाति केवली, लोकौ च स. पूर्व, नान्यतरमेवेत्यर्थः ॥ २२ ॥ जया लोगमसोगं च जियो जागा केली । तथा जोगे निरंजिया, सेझेसि परिवज्जइ ॥ २३ ॥ यदा लोकमलोकं च जिनो जानाति केवली, तदोचितसमयेन योगमायाले प्रतिपद्यते भवोपप्राहि कर्मशकयाय ॥ २३ ॥ जया जोगे निरंजिता सेल पडिवल सपा कम् खविचाणं, सिद्धिं गच्छ नीरओ ॥ २४ ॥ यदा योगान्निरुध्य शैलेशीं प्रतिपद्यते, तदा कर्मकपयित्वा भवोपप्राह्यपि सिद्धिं गच्छति लोकान्तक्षेत्ररूपां नीरजाः सकलकर्मविनिर्मुकः ॥२४॥ जया कविता थे, सिद्धिं गच्छ नीरओ। एं, तथा लोगमस्वपस्यो, सिको हवसासो ॥ २५ ॥ यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः, तदा लोकत्रैलोक्योपरिवर्ती, सिको भवति शाश्वतः कर्मबीजानादनुरुधर्मेति भाषा उन्को धर्मफलाः षष्ठो ऽधिकारः ॥ २५॥ मस्तकस्थः साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह- मुहसायगस्स समण-स्स सायाउलस्स निगामसाइस्स । उच्छनापाविस झरा सुगइ तारिगस्य ॥ २६ ॥ सुखाकस्याभिधाखमकुम , For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy