SearchBrowseAboutContactDonate
Page Preview
Page 1386
Loading...
Download File
Download File
Page Text
________________ (२७०७) अभिधानराजेन्डः। धम्म ककथाविस्तारको भवेदिति । किं कृत्वेति दर्शयति-ज्ञात्वाऽ. भवति बले चाऽयुष्कं, प्रकृष्टमायुष्कतोऽपि विज्ञानम् । बबुध्य नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राऽऽख्यं धर्म विज्ञाने सम्यक्त्वं, सम्यक्त्वे शीलसंप्राप्तिः ।। ३॥ सम्यगवगम्य, तस्य हि धर्मस्यैतदेव फलं यदुत विकथा- एतत्पूर्वश्चाऽयं, समासतो मोक्कसाधनोपायः। निमिनपरिहारेण सम्यक क्रियावान् स्यादिति तदर्शयति. तत्र च बहु संप्राप्तं, भवद्भिरल्प न संप्राप्यम् ॥४॥ कृता स्वभ्यस्ता क्रिया संयमानुष्ठानरूपा येन स कृतक्रिया तत्कुरुतोद्यममधुना, ममुक्तमार्गे समाधिमाधाय । स्तथानृतश्च, न चाऽपि मामको ममेदमहमस्य स्वामीत्येवं स्पक्त्वा सामनाये, कार्य सद्भिः सदा श्रेयः ॥५॥" इति । परिग्रहाऽऽग्रहीनवेदिति ॥२८॥ बनं च पसंस णो करे, न य उकोस पगास माहणे । । पतच प्राणिनिन कदाचिदवाप्तपूर्वमित्येतदर्शयितुमाहतेसिं मुविवेगमाहिए, पणया हिँ सुजोसिअंधुयं ॥२॥ ण हि गुण पुरा अणुस्सुतं, (उन्नमित्यादि) 'छन्नं ति' माया, तस्याः स्वाभिप्रायप्र. अजुवा तं तह णो समुट्ठियं । ध्यादनरूपत्वात्, तां न कुर्यात् । चशब्द उत्तरापेक्वया समुश्चयार्थः । तथा-प्रशस्यते सरावगानेनाऽद्रियत इति प्रशस्यो मुणिणा सामाइआऽऽहितं, लोभः, तं च न कुर्यात् । तथा जात्यादिभिर्मदस्थानघुप्रकृति नाएणं जगसव्वदंसिणा॥ ३१॥ पुरुषमुत्कर्षयतीत्युत्कर्षको मानः,तमपि न कुर्यादिति सम्बन्धः।। __ यदेतन्मुनिना जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामा. तथा अन्तर्व्यवस्थितोऽपि मुख दृष्टिभङ्गविकारः प्रकाशीनवती. यिकाऽऽद्याहितमाख्यातं तन्नूनं निश्चितं न हि नैव पुरा पूर्व ति प्रकाशः क्रोधः, तं च (माहणे त्ति) साधुन कुर्यात् । तेषां जन्तुभिरनुश्रुतं श्रवणपथमायातम् । अथवा-श्रुतमपि तत् कषायाणां महात्मानिर्विवेकः परित्याग आहिनो जनितम्त पव सामायिकाऽऽदि यथाऽवस्थितं तथा नाऽनुष्ठितम् । पागन्तरं वाधर्म प्रति प्रणता इति । यदि वा-तेषामेध सत्पुरुषाणां सुष्टु "अवितह ति" अवितथं यथावन्नानुष्ठितमतः कारणादसुमताविवेकः परिज्ञानरूप अाहितः प्रथितः प्रसिकिं गतः, त एव च मात्मदितं सुलभमिति ॥ ३१॥ धर्म प्रति प्रणताः, यमहासवः सुष्टु जुधं सेवितं, धूयतेऽg. पुनरप्युपदेशान्तरमधिकृत्याऽऽहप्रकार कर्म येन तद्भुतं संयमानुष्ठानम् । यदि वा यैः सदनुष्ठा एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा। यिभिः ( सुजोसिअंति) सुष्तु किप्तं धूननार्हत्वाद् धृतं कर्मति || २६॥ गुरुणो छंदाणुवत्तगा, विरया तिन्न महोघमाहितं ॥ ३॥ अपि च (एवं मत्ता इत्यादि) एवमुक्तरीत्या आत्महितं सुदुलभं मपणिहे सहिए सुसंवुमे, धम्मट्ठी नवहाणवीरिए । स्वा ज्ञात्वा धर्माणां च महदन्तरं धर्मविशेष कर्मणो वा चिवरं ज्ञात्वा । यदि बा- (महंतरं ति) मनुष्याऽऽर्यकेत्राऽऽदि कमवसरं विहरेज समाहिइंदिर, अत्तहिअंखु दुहेण सन्न ॥३०॥ सदनुष्ठानस्य ज्ञात्वा एनं जैन धर्म श्रुतचारित्राऽऽत्मकं,सह हि. (अणिहे इत्यादि ) स्निह्यत इति स्निहः। म स्निहा-अ. तेन वर्तत इति सहिता ज्ञानाऽऽदियुका बहवो जना बघुकास्निहः, सर्वत्र ममत्वरहित स्वर्थः । यदि वा--परीषहोपसर्ग- णः समाश्रिताः सन्तो गुरोराचार्याऽऽदेस्तीर्थंकरस्य वा गन्दानिदन्यते इति निहः, न निहोऽनिहः उपसगैरपराजित इत्यर्थः । नुवर्तकास्तमुक्तमार्यानुष्ठायिनो, विरताः पापेभ्यः कर्मज्य: पान्तरं बा-"अणदे सि ।" नास्याघमस्तीत्यनघो, निर. सन्तस्तीर्ण महोघमपारं संसारसागरमेवमाख्यातं मया वद्यानुष्ठायीत्यर्थः । सह हितेन वर्तत इति सहितः, सहितो भवतामपरैश्च तीर्थकृद्भिरन्येषाम् ॥ ३२॥ सूत्र. १७० युक्तो वा ज्ञानाऽऽदिभिः,स्वहित प्रात्महितो वा सदनुष्ठानप्रवृत्तः। तमेव दर्शयति-सुष्तु संवृत इन्ज्यिनो इन्द्रियैर्थिस्रोतसिका. किंचरहित इत्यर्थः । तथा-धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः प्रयोजनं, स एवार्थः, तस्यैव सद्भिरमाणत्वाद् धर्मार्थः, स यस्ता संधए साहुधम्मं च, पावधम्म णिराकरे । ऽस्तीति स धर्मार्थी । तथापधानं तपः, तत्र वीर्यवान् , स ए- उवहाणवीरिए भिक्खू, कोहं माणं न पत्थए ।॥ ३५॥ चम्भूतो विहरेत् संयमानुष्ठानं कुर्यात् । समाहितेन्द्रियः सं. (संधए इत्यादि ) साधूनां धर्मः क्षान्त्यादिको दशविधः,सयतेन्ष्यि एव । यत आत्महितं पुःखेनाऽसुमता संसारे प. म्यग्दर्शनचारित्राऽऽण्यो वा,तमनुसंधयेद् वृहिमापादयेत् । तद्य. यंटता अकृतधर्मानुष्ठानेन लज्यते अवाप्यत इति । तथाहि-"न था-प्रतिक्कणमपूर्वज्ञानग्रहणेन ज्ञानम् । तथा शङ्काऽऽदिदोषपरिहा. पुनरिदमतिबभ-मगाधसंसारजसधिविभ्रष्टम् । मानुष्यं खद्यो रेण,सम्यग्जीवाऽऽदिपदार्थाधिगमेन च सम्यग्दर्शनमस्खलितम्तक तडिल्लनाविलसितप्रतिमम् ॥१॥" तथाहि-युगसमिलाऽऽ. लोत्सरगुणसंपूर्ण पालनेन प्रत्यहमपूर्वज्ञानग्रहणेन चारित्रं वृद्धि दिदृष्टान्तनीत्या मनुष्यन्नव एव तावद् दुर्भभः,तत्राऽप्यायवेत्रा मापादयदिति । पान्तरं वा-" सद्दहे साधुधम्म च" पूर्वो5ऽदिकं दुरापमित्यत भात्महितं दुःखनावाप्यत इति मन्तव्यम् । क्तविशेषणविशिष्टं माधुर्म मोकमार्गत्वेन श्रद्दधीत निःशङ्कअपि च तया गृह्णीयात, चशब्दात्सम्यगनुपालयेश्च । तथा-पापं पापोनूतेषु जङ्गमत्वं, तस्मिन् पञ्चेन्जियत्वमुत्कृष्टम् । पादानकारणं धर्म प्राण्युपमर्दन प्रवृत्तं,निराकुर्यात् । तथा-पतस्मादपि मानुष्य, मानुष्ये ऽप्यायदेशश्च ॥ १॥ धानं तपः,तत्र यथाशक्त्या वीर्य यस्य स भवत्युपधानवीर्यः,त. देशे कुलं प्रधान, कुत्रे प्रधाने च जातिरुत्कृष्टा । देवभूतो भिक्षुः क्रोध, मानं च न प्रार्थयेन वधयेद्वति ॥ ३५।। जातौ रूपसमूही, रूपे च बलं विशिष्टतमम् ॥ २॥ सूत्र. १७०११ अ01 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy