SearchBrowseAboutContactDonate
Page Preview
Page 1360
Loading...
Download File
Download File
Page Text
________________ (२६१) अभिधानराजेन्द्रः । धम्म त्तिपरिवोदयस्स णं परमपवित्तस्स सव्वकान्नमव दुघरवं- तस्साहसामणी, पत्ता भो भो बहू इहि ॥ नचरेस्स धारणं वत्थपत्तसंजमोवयरणेमु पि णिम्ममतया तो एत्थ ज ण पत्तं, तदत्थ भो उज्जम कुणह तुरियं । असण पाणाईणं तु चउबिहेणेव राईलोयाणचाओ उग्गम- निवुहजणाणं दियमिणं, उज्जह संसारअणुबंध ॥ प्यायणेसाणाईसु णं विमुछामिगहणं संजोयणाइपंचदो- बहिन भो धम्मसु, अणेगनवकोडिसक्खेसु । सविरहिएणं परमिएणं काले जिन्ने पंचसमितिविसोहणं विनलई जइ पाणुच्छ, सम्म ता पवरि दुदहं हाही॥ तिगुत्तिगुत्तिया शरियासमिइमाईओ नावाणाप्रो अणस- | महा०२.। पाइतवोव हाणुटाणं सामाइजिक्खूपमिमाओ विवित्ते द तथा च पञ्चस्त्रेबाइअभिग्गहे, अहो णं नूमीसयणे केसोए निप्पढि जायाए धम्मगुणपमिवत्तिसद्धाए जाविज्जा एएसिं सकम्मसरीरया सव्वकालमेव गुरुनिओगकरणं खुप्पिवासाइ रूवं पयइमुंदरतं अणुगामित्तं परोक्यारितं परमत्थडे उत्तं, परीसहाहियासणं दिव्वाइनवसग्गाविजयनघावसवि तहा दुरणु वरत्तं नंगे दारुणत्तं महामोहजणगत्तं जो दुत्तिया, किं बहुणा अचंतनहे भो वहियचे अवीसमतेहिं बहत्तं ति, एवं जहासत्तीए उचियविहाणेणं अञ्चतपाचेव सिरिमहापुरिसछूढो अहारससीलंगसहस्मनारे त बसारं पडिजिजा । तं जहा-यूनगपाणावायविरमणं, रियव्वे य भो वाहाहि महाहिसमुद्दे अविसाईहिं व एं यूनगमुसावायविरमणं, थूलगअदत्तादाणविरमणं, धूलभो नक्खियने णिरासाए वायुयाकवलोपरि सकेयव्वं च गमेहुणविरमणं, यूलगपरिग्गहविरमणमिच्चाइ पमित्रनोणिसियसुतिक्खदारुण करवानधाराए पाए चायणं भो जिऊण पानाणे जइ जा सयाणागाहगे सिआ सपाणासुहुयवहजामावलीजरियन्ने णं जो सुहमपवणकोच्चलगे भावगे सिपा सयाणापरतते सिया आणा हि मोहगमियन्वं च भो गंगापवाहपडिसोएणं तोनेयव्वं भो विसपरममंतो जलं रोसाइजल एस्स कम्मराहितिगिच्छासाहसतुझाए मंदरगिरिं जेयव्वे यणं भो पगागिएहिं चेव सत्य कप्पपायवो सिवफलस्स वजिजा अधम्ममित्तजोधीरताए सुदुज्जए चाउरंगे बने विधेयया ॥ भो परोप्पर गं चिंतिजाऽभिगवपाविए गुणे प्रणाइनक्संगए अ अविवरीयनमंतअहचकोवरि वामच्छिनिउडी उद्विया गहेय गुणे उदग्गसहकारितं अधम्ममित्ताणं उभयलोगगरहिया जो सयलतियणविजयाणि णिम्मलजसकित्तीज अत्तं असुहजोगपरंपरं च, परिहरिज्जा सम्मं लोगविरुद्ध यपभागा, ता भो जो जाणा! करुणापरे जणाणं न खिमाविज्जा धम्म संकिलेसो खु एसा "एया ओ धम्माणु-हाणान सुदुक्करंणत्थि किंचि मन्नति। परमबोहिवीअमवोहिफझमप्पणो त्ति, एवमालोएज्जा न बुज्कंति नामनारा, ते चिय बुज्झति वीसमंतेहिं ॥ खनु इत्तो परो अणत्यो अंधत्तमेयं संसारामवीए जसीबजरो अइगुरुप्रो, जावजीवमाविस्सामो। णगमणिटावायाणं अदारुणं सरूवेणं अमूहाणुबंधमच्चत्थं ता नजिकऊण पेम्म, घरमारं पुत्तदवेण ॥ सेविज्ज धम्ममित्ते विहाणेणं अधो विवाणकट्टए वाहिए माईयं णीसंगा, अविसाई पयर हसब्बुत्तभं धम्मं । विव विजे दरिद विव ईसरे नीओ विव महानायगे नो को धम्मस्स नमुक्का-उकंचण चणा य व हारो॥ सुंदरमन्नंति बहुमाण जुत्ते सिया आणावी आणापमिनिकम्मो भो धम्मो, मायादीसब्बरहिओ य । च्चगे प्राणाअविराहगे प्राणानिप्फायगे त्ति, पमिवामधतूपमु जंगमंतं, तेसु वि पंचिंदियत्तमुक्कोस ॥ म्मगुणारिहं च वट्टिज्जा गिहिसमुचिएसु गिहिसमायारेतेसु वि चिय माणुसत्तं, मणुयत्ते आरिए देसे । मु परिसुकाणुट्ठाणे परिसुचमणकिरिए परिसुवइकिरिए देसे कुलं पहाणं, कुन्ने पहाणेइ जाइमुक्कोसा ।। परिमुष्कायकिरिए वज्जिज्जा अगोवघायकारगं गरतीए रूवस मुद्दे, रूवे य वं पहाण वरं । हिणिज्ज बहुकिलेसं आयइविराहगं समारंज, न चिंहोड वझे वि य जीवं, जीए य पहाण्यं तु चिन्नाणं ॥ । तिज्ना परपीमं, न जाविजा दीण यं,न गच्छिज्जा हरिचिन्नाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती। सं, न सेविज्जा वितहाजिनिस, उचिमणपरत्तगे मिसीले खाइयभावो, खाइयभावे य केवनं नाणं ।। श्रा, न नासिज्जा अलियं, न फरुसं न पेसुन्नं नाकेवलिए पमिपुन्ने, पत्ते अयरामरो मोक्खो। निबद्धं, हिअमि अनासगे सिपा, एवं न हिंसिज्जा ला. ण य संसारम्मि सुई, जाइजरामरणदुक्खगहियस्स । णि, नमिएिहज्ज अदत्तं, न निरिक्खिज्ज परदारं, न कुजीवस्स अस्थि जम्हा, तम्हा मोक्खोवधाए उ ।। ज्जा असत्यद, सुहकायजोगे सिपा, तहा लाहोआहिमिऊण सुइन, अणंतहत्तो हु जोणिलक्खेस । चिअदाये लाहोचि प्रभोगे लाहोचिअपरिवारे बाहोचि६७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy