SearchBrowseAboutContactDonate
Page Preview
Page 1356
Loading...
Download File
Download File
Page Text
________________ (२६७७) धम्म अभिधानराजेन्द्रः। धम्म तस्स वसं जे गया पाणी चपनमन्ति पुनढाकन्ते । न ह्यतिकान्तो यौवनाऽऽदिकासः पुनः जाणंति जह नोगिटि-संपयासबमेव धम्मफलं । राबर्तत शति भावः । तथाहि-" भवकोटिभिरसुवभ, मानु. पं प्राप्य का प्रमावो मे । न च गतमायुर्भूयः, प्रत्येत्यपि देवरा. तह वि दढमूलहियए, जस्य" ||१||नो नैव संसारे सुलभं सुप्रापं संयमप्रधानं जी. पाचं काऊण दोग्गई जति ॥ वितम । यदि वा--जीवितमायुम्त्रटितं सत् तदेव संधातुं न बच्चा खणोण जीवो, पंतानिलधाउसिंभखोभेहिं । शक्यत इति वृतार्थः । सूत्र० १ ध्रु० २ ० १ उ० । नजमह मा विसीयह, तरनमजोगो इमो दुझहो। अथ शतवायुष्कस्य जीवस्यान्यस्यापि धर्मोपदेशं ददाति-- पंचिंदियत्तणं मा-मत्तणं आरिए जणे सुकुम्नं । जो वाससयं जीवड, सुही जोगेय भुजई। सादुसमागममुणणा, सद्दहणा भोगपन्न ज्जा।। तस्स वि सेवि से ओ, धम्मो य जिणदेसिनो ॥॥ मूल अहिविसविमृश्य-पाणियसत्थगिसंजमेहिं च । यो जीवो वर्षशतं जीवति, प्राणान् धरतीत्यर्थः । च पुनः देहंतरसंकमणं, करेइ जीवो मुटुत्तेण ॥ सुखी जोगान् भुनक्ति, तस्यापि जीवस्य सेवितुं सदा कर्तु श्रेयो मङ्गलं धर्मो ऽगतिपतज्जीवाधारः, जिनदशितः केव. जावानसावसेमं, जाव य योवो वि अस्थि ववसाओ।। निना भाषितः ॥ २२॥ ताव करेजऽपहिय, मा तप्पिह हा पुणो एत्थ ।। किं पुण सपच्चवाए, जो नरो निच्चदक्खियो। मुरधाविज्जूखणदि-टुनटुसंशाणुरागसिमिण समं । सुध्यरं तेण काययो, धम्मो यजिएदेसियो ।। ३ ।। देहं इंति सुविपुनसं-मयं भवज नरिन॥ किं पुनः सप्रत्यपाये सकटे आयुषि काले वा सति इति इय जाच ण चुकास ए-रिसस्स खणभंगुरस्स देहस्स ।। शेषः । यो नरो नित्यदुःखितः सदा दुःखाऽऽकुनो भवेत् तेन उग्गं कहें घोरं, चरसु तवं नत्यि परिवामी ॥ पुखित जीवेन जिनदोशतो धर्मः सुष्वुतरं विशेषतः कर्तव्यो वाससहस्सं पि जई, काऊणं संजमं मुविउन्नं पि । नन्दिषेण पूर्वभवब्राह्मणवदिति ॥ २२ ॥ अंते किलिनावो, न विसुज्का कंडरीय च ।। महा। नंदमाणो चरे धम्मं, वरं मे लट्टतरं भवे । ६०॥ अनंदमाणो विचरे, मा मे पावतरं भवे ।। २४ ॥ (१७) ते धन्ना जे धम्म, चरिचं जिणदेसियं पयत्तेणं ।। नन्दमानः सौख्यं जुञ्जन् धर्म जिनोक्तं चरेतू, कुर्यादित्यर्थः, किनूतं धर्मम, वरं श्रेष्ठं शिवप्रापकत्वात, कया नावनया गिहिपासबंधणाओ, उम्मुक्का सवभावणं ।। द०प०। धम्म कुर्यादित्याह-मे ममात्र भवे परभवे च एतरमतिधर्ममुपदिशन भगवानादितीर्थकरो भरततिरस्काराऽऽगतसं. कल्या नवेदिति भावन येति । अनन्दमानोऽपि सौख्यमनुजवेगान् स्वपुत्रानुद्दिश्येदमाह । यदि वा सुरासुरनरोरगतिर ऋषि धर्म कुर्यात्.कया नावनयेत्याह-मे मम पापतरं मा भवतु श्चः समुद्दिश्य प्रोवाच यथा-- ममातिपाप मा भवतु, एकं तावदहं पापफलं चुनज्मि, पुनर्धसंबुज्ह किं न कुन्ह, माकरण मा भवतु मेऽतिपापमिति भावनयति ॥२४॥ संबोही खलु पेच्च दुलहा । किश्चणो हुवणमति राओ, न वि जाई कुलं वा वि, विजा नावि सुसिक्खिया। नो सुननं पुणरवि जीवियं ॥ १॥ तारेइ नरं व नारिं वा, सव्वं पुहिँ बहई ॥१५॥ संबुध्यध्वं यूयं ज्ञानदर्शनचारित्रलकणे धर्मे बोधं कुरुत। यतः नरं पुरुष, वाशब्दाद्वानाऽऽदिभेदभिनं, नारी स्त्रियं, वाशब्दापुनरेवततोऽवसरो कुरापः। तथाहि मानुषं जन्म, तत्रापि स्क्लीव, जातिमातृपक्षः, ब्राह्मणादिका जातिर्वा, कुलं पितृपक्षः कर्मभूमिः पुनरार्यदेशः, सुकुलोत्पत्तिः, सन्द्रियपाटव, श्रवण- नग्रजोगादिकं कुलं बा, विद्या वा सुकिता वा सदज्यस्ता वा, धाऽऽदिप्राप्तौ सत्यां स्वसंबित्त्यवष्टम्मेनाह--किन बुध्यध्वमि. नापीति नैव तारयति नवाब्धितीरं प्रापयति सर्व स्वर्गापवास्यवश्यमेवविधसामन्यावाप्ती सत्यां सकर्णन तुच्छान् भो- दिसौख्यं पुण्यैः संविनसाधुदानाऽऽदिभिर्वते प्राप्यते इत्यगान् परित्यज्य सकर्मबोधो विधेय इति भावः। र्यः । अत्राऽभ्यत्रापि चकारवकाराऽऽदिशब्दा यथायोग तथाहि पूरणसमुद्ययाऽऽदिकेऽय शातव्या इति ॥२५॥ "निर्वाणाऽऽदिसुखप्रदे नरभवे जैनेन्द्रधान्विते, पुन्नेहिं हीयमाणेहि, पुरिमागारो विहायई । अब्धे स्वपमचार कामजसुखं नो सवितुं युज्यते। वैमाऽऽदिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, पुन्नेहिं वकृमाणेहि, पुरिसायारो विवई ।। २६ ॥ लातुं स्वल्पमदीप्ति काचशकलं कि चोचितं सांप्रतम्" ॥१॥ पुण्यैरनपानवापीठफकौषधाऽऽदिनिःसाधुदानाऽऽविभिअकृतधर्मचरणानां तु प्राणिनां संबोधिः सम्यकदर्शनझा- रुपातशुजफौहायमानः वयं गच्छद्भिः पुरुषकारः पुरुषानचारित्राऽवाप्तिल कणा प्रेत्य परलोकगतानां, खबुशब्दस्याउ जिभानः, अपिशब्दादम्यादपि यशःकीर्तिस्फीतिलदम्यादिक चधारणार्थत्वात् सुजुल मेव । तथाहि विषयप्रमादबशात् स हीयते, शनैः क्षयं यातीत्यर्थः, पुण्यवर्द्धमानः पुरुषकारोऽपि कृत् धर्माचरणाद् भ्रष्टस्याऽनन्तमपि काझं संसारे पर्यटनम | बईते ॥२६॥ रणे । नैवातिक्रान्ता रात्रय पुणाई खस आनसो! किच्चाई करिणिजाई पीपकराई ६७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy