SearchBrowseAboutContactDonate
Page Preview
Page 1330
Loading...
Download File
Download File
Page Text
________________ (१६५१) धण अभिवानराजेन्द्रः । घण णो बहणि हत्यच्यणाणि य करणच्यणाणि य णा- भोगवांगसंपरसे विडियविउलभत्तपावेसि"व्यास्या साच्चयणाणि य एवं हिय उपायणाणि य बसणुप्पायणा-| स्वस्थ मेघरुमारराजवर्णकवत्. प्रमावर्षकस्य तुचारिणीवर्ष कवनवरं (करयलय त्ति) अनेन “करयनपरिमियतिवििण य वंगणाणि य पाविहिंति, अणादीयं च णं म. लियमझाइ ति" इयम् । (झति) अपत्यफमापेक्रया णबदग्गं दी जान बीईवश्स्संति,जहा व से धणे सत्यवा निष्फमा ( अबियाचरि ति) प्रसवानन्तरमपत्यमरणेनापि हे सिवसाहाणेसु आहारे विहरिउं जंण बट्टए सादु देहो फलवतो बन्ध्या भवतीत्यत उच्यते (भवियाउरिसि) अधितम्हा धणु व्य विजय सादू, तं तेण पोसिज्जा । एवं खयु। जननशीला अपत्यानामत पवाऽऽड जानुकूपराणामेव माता जंबू ! समणेणं जगवया महावीरेणं. जाव संपत्तेणं दोच्चस्स जननी जानुकूपरमाता। पताम्व शरीरांशभूतानि तस्याःस नी स्पृशन्ति, नापत्यमित्यर्थः। अथवा-जानुकर्पराएब मात्रा णायजायणस्स अयमढे पएणत्ते त्ति बेमि ।। परप्राणाऽऽदेः साहाय्यसमर्थ उत्सवनिवेशनीयो वा परिकरो एवं खलिवत्यादि त प्रकृताध्ययनार्थसूत्र, सुगमं चैतत्सर्वे, यस्याः न पुत्रसवणः सा जानुपरमात्रा(दासचेडे ति) नवरं जाणोंद्यानं चाप्यनूत,चापीति समुच्चये,अपिवेत्यादिवत् । दासस्य भृतकविशेषस्य चेटः कुमारकः दासचेटः । अथवा विनष्टानि देवकुलानि परिशटितानि तोरणानि प्राकारद्वारदे. दासश्चासौ चेटश्चेति दासचेटः । (तकर ति) चौरः, पापस्य बकुलसंबन्धीनि गृहाणि च यत्र तत्तथा । नानाविधा ये गुच्छा पापकर्मकारिणः चण्डालस्येच रूपं स्वनायो यस्य स तथा वृन्ता कीप्रतृतयः,गुरुमा वंशजालीप्रभृतयः,लता अशोकल ताड- चएमालकर्मापेक्षया भीमतराणि रोझाणि कर्माणि यस्य स दयः,वल्ल्यनपुधीप्रनृतयः, वृकाः सहकाराऽऽदयः, तैश्छादितं तथा । (आरुसिय त्ति) आरुष्टस्येव दीप्ते रक्त नयने यस्य स यत्तत्तथा। अनेकैलिशतः स्वापदशतैः शकनीयं भयजनक तथा खरपरुषे अतिकर्कशे महत्यौ विकृते वीभत्से दंष्ट्रिके उत्तरोचाप्यभूत्, शङ्कनोयमित्येतद्विशेषणसंबकस्वास्क्रियावचनस्य न केशगुच्छरूपे दशनविशेषरूपे वा यस्य स तथा । असंपतिमुनरुक्तता । (माबुकाकच्छ इति) एकास्थिकफला वृक्तविशेषाः तो असंपुटितो असंवृत्तौ वा परस्परालमा तुच्छत्वादशनमालुकाः प्रज्ञापनानिहिताः, तेषांकको गहनं मालुका ककः। दीघत्वाच प्रोष्ठी यस्य स तथा, उदधता वायुना प्रकीणी चिभिटिकाकच्छ इति तु जीचाभिगमचूर्णिकारः। (किराहे कि- विकीर्णा सम्बमाना मूजा यस्य स तथा, भ्रमरराहुवर्णः कराहोभासे ) इह यावरकरणादिदं दृश्यम्-"णीले णीलोभासे पण इत्यर्थः । निरनुक्रोशो निर्दयो, निरनुतापः पश्चात्तापरहिहरिए हरिश्रोभासे सीए सीओभासे गिद्धे गिद्धोभासे ति. तः, अत एव दारुणो रोषः, अत एव प्रतिभयो नयजनकः, वे तिव्योभासे किण्हे किराहच्चाए णीले णीलच्चाए हरिए निःसंशयिका शौर्यातिशयादेव तत्साधयिष्याम्यवेत्येवं प्रवृ. हरियच्छाए सीए सीयमाए णि णिच्छाए तिब्वे तिव्व. त्तिकः । पाठान्तरेण-" निसंसे" नृन्नरान् शंसति दिनस्तीनाए घणकमियकडिन्छाए त्ति ।" कृष्णः कृष्णवर्णाजनवत् ति नृशंसः। निशंतो वा विगतश्लाघः। (निरणुकंपत्ति)वि. स्वरूपेण कृष्ण एवावभासते, द्रष्टग्णां प्रतिभातीति कृष्णावभा. गतप्राणिरका, निर्गता वा जनानामनुकम्पा यत्र स तथा। सः, किन किश्चिद्वस्तुस्वरूपेण भवत्यन्यादृशं प्रतिभासते तु अहिरिव एकान्तग्राह्यमेवेदं मयेत्येवमेका निश्चया रधिर्यस्य सन्निधानविप्रकर्षाऽऽदेः कारणादन्यामिति । एवं क्वचिदसौ स तथा । (खुरे ब्व एगवधारापत्ति) एकत्रान्तरे वस्तुभानीलो मयूरग्रीववत्,कचित् हरितः शुकपिच्छवत्, हरितासान गेऽपहर्तव्यलकणे धारेव धारा परोपतापप्रधानप्रवृत्तिसक्षणा इति वृक्षाः। तथा शोतः स्पर्शतः वल्ल्याद्याक्रान्तत्वादिति च यस्य स तथा । यया तुर एकधार एवमसा मोषणसणेवृद्धाः । स्निग्धो न रूक्षः, तीवो वर्णाऽऽदिगुणप्रकर्षवान्, तथा कप्रवृत्तिक एवेति भावः । (जलमिब सम्बग्गादि ति) यथा कृष्णः मद् वर्णतः, कृष्णच्यायः गया च दीप्तिरादित्यकरावरण- जलं सर्व स्वविषयाऽऽपनमभ्यन्तरीकरोति तथाऽयमपि सर्च जनिता चेति । एवमन्यत्रापि। (घणकमियकमिच्चाए त्ति) अ- | गृहातीति भावः । तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः म्योन्यशाखाउनुप्रवेशात् यन्निरन्तरच्छायारभ्यो महामेघानां सह योऽतिसंप्रयोगो गाय, तेन बहुलः प्रचुरो यः स तथा,तत्र निकुरम्बा समूहस्तद्वद्यः स महामेघनिकरम्बभूतः। वाचनान्तरे कर्द्ध कञ्चनं मूल्याऽऽद्यारोपणार्यमुत्कञ्चनं, हीनगुणस्य गुणोस्वदमधिक पठ्यते-"पत्तिए पुरिफर फलिए हरियगरे रिजमा. स्कर्षप्रतिपादनमित्यर्थः । वञ्चनं प्रतारणं,माया परचञ्चनबुद्धिः। थे।" हरितकश्चासी (रेरिजमाणे ति) भृदां राजमानश्य: निकृतिर्वकवृत्या गलकर्तकानामिवावस्थानं, कूटं काषांपणस तथा । (सिरीए अश्व २ उवसोभेमाणे चिट्ट ति) श्रिया तुलादेः परवञ्चनार्थ न्यूनाधिककरणं, कपट नेपथ्यभाषाबनवदम्या अतीव २ उपशोभमानम्तिष्ठति। (कुसेहि यत्ति) विपर्ययकरणम्, अथवा-पभिरुतकवनाऽऽदिनिस्सहातिश. दः। क्वचित्-"कूवाहय त्ति" पातत्र कूपिकाभिः लिङ्गव्य. येन यः संप्रयोगस्तेन यो बहुसःस तथा । यदि वा-सातिशयेन त्ययात् (खाणुएदि य त्ति) स्थाणुनिश्च । पावान्तरेण-(स्त्र- कव्येण कस्तूरिकाऽऽदिना परस्य द्रव्यस्थ संप्रयोगःसातिशयनएहि ति) खातेग रित्यर्थः । अथवा-( कृविपहिं ति) चौ. संप्रयोगः । ततश्चोत्कञ्चना 55दिनिः सातिशयसंप्रयोगेण च यो गवेषकैः, (खत्तरहिति) खानकैः, केत्रस्येति गम्यते । चौरैरि. बहुलः स तथा । उक्तं च-“सो होइ साइजोगो, दव्वं जं त्यर्थः । अयमजिप्रायः-गहनत्वात्तस्य तत्र चौराः प्रविशन्ति छुहिय अन्नदब्बेसु । दोसगुणा बयणेसु य, अत्यविसंवायणं नवेषणार्थमिरे चेति संछन्नो व्याप्तः, परिच्चन्नः समन्तात् कुणा ॥१॥” इति एकीयं व्याख्यानम् । व्याख्यानान्तरं पुनरेवम अन्तमध्ये कु सावकाशत्वात् बहिर्गम्भीरो दृष्टरप्रक- उत्कश्चनमुत्कोचा, निकृातेर्वश्चनप्रच्चादनार्थ कर्म, साविविन्नमणात (अदिते) इह यावत्करणादिदं द्रष्टव्यम्-"दि. म्भपतत्संप्रयोगबहुल, शेष तर्थव, चिरं बहुकालं यावद से विकिमाविउलभवणसयणासण जाणवाहणाइले बहुदास- नगरे नगरस्य वा विनष्टो विप्लुतः चिरनगरविनष्टः बहुकाबीदासीगोपहिसगवेलगप्प भूए बहुधण बहुजायस्वरयए प्रा- नो यो नगरविनष्टो भवति स किलात्यन्तं धूता नवतीत्येवं. Jain Education International For Private & Personal Use Only www.jainelibrary.org ||
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy