________________
(२६४) अनिधानराजेन्डः।
घण
रंति । तए णं से धणे मत्यवाहे मित्तणाइणि यगसय- विजया ! एगतमकपामो, जेणं अहं नच्चारपासवर्ण णसंबंधिपरियगणं मछि रोयमा जाब विक्षवमा- परिच्वेमि । तर पं से विजए तकरे धणं सत्यवाई णेणं देवदिएणस्स दारगस्म मरीरस्म महया इट्टीसक्कारस- एवं बयासी-तुब्भं देवाणुपिया ! विपुलं असणं वा पाणं मुदरणं णीहरणं करेति, करोतित्ता बहूई लोश्याई मय- वा खाइमं वा साइमं वा आहारियस्स अस्थि नच्चारे या किच्चाई करोत, केणइ कालंतरेणं अवगयसोए जाए यावि पासवणे वा, मम पं देवाणुप्पिया ! इमेहिं बहूहि कसप्पहोत्या । तए पं से धणे सत्यवाहे अएण्या कयाई हारोहि य० जाच लयाप्पहारेहि य तएहाए य खुहाए य बहसयंसि रायावराहसि मंपलिने जाए यावि होत्था ।तए परिनवमाणस्स णस्थि के उच्चारे वा पासवणे बा, तं शं ते णगरगुत्तिया धणं सत्यवाहं गिएहति, गिएहतित्ता छंदेणं तुभं देवाणप्पिया! एगते अवक्कमित्ता उच्चारपासवणं जेणेव चारगे तेणेव उवागच्छति, नवागच्चित्ता चारगं परिहवेह । तए एं से धणे सत्यवाहे विजएणं तकरणं एवं अणुप्पविसंति, अणुप्पविसंतिता विजएवं तक्करेणं सकिं वुते समाणे तुसिणीए संचिट्ठइ । तए णं से धणे सत्यवाहे एगओ पमिबंधणं करिति । तए णं सा जद्दा भारिया क-| मुहत्तरस्स बलियतरागं उच्चारपासवणेणं उब्वाहिजमावंजाव जलंते विननं असणं० ४ नवख मेनि, उबक्ख- णे विजयं तकरं एवं वयासी-एहि ताव विजया !. जाव मेवित्ता जोयणधिमयं करेइ, जोयणाई पक्खिवति, लं- अवकभामो । तए णं से विजए धणं सत्थवाई एवं बयाछियं मुद्दियं करोति, करोतित्ता एगं च सुरनिवारि- सी-जइ णं तुमं देवाणुप्पिया ! ताओ विपुलाओ असणं पहियुषं दगवारयं करोति, करेतित्ता पंथयं दासचेमयं स- ०४ संविजागं करेह, तो णं अहं तुहिं सकिं एगतं दावेइ, सद्दावेइत्ता एवं बयासी-गच्छह णं तुम देवाणुप्पि- अवकमामि । तए णं से धणे सत्थबाहे विजयं तकरं एवं या ! इमं विनसं असणं गहाय चारगसालाए ध- बयासी-अहं णं ताओ चिपुलाओ असणं ०४ संविणस्स सत्यवाहस्स नवणेहि। तए णं से पंथए भद्दाए जागं करेस्सामि । तए णं से विजए तकरे धणस्स सत्थसत्यवाहीए एवं कुत्ते समाणे हद्वतु तं जोयपपिमयं तं च वाहस्स एयमढे पभिमुणेइ । तए | से विजयप तकरे सुरभिवरवारिपडिपुराणं दगवारयं गिएहर, गिएहश्त्ता स. धणे सथि एगते अवक्कभइ, नच्चारपासवणं परिडवेइ, याओ गिहाओ पडिणिक्खमइ, पडिणिक्खमइना रायगिह आयते चोक्खे परमसुलूए तमेव गणं नवसंकमित्ता णं णयर मऊ मज्ोणं जेणेव चारगसाला जेणव धणे स- विहर । तए णं सा भद्दा कल्लं जाव जलते विपुलं त्यवाहे तेणेव उवागच्छड, नवागच्छदत्ता जोयणपिडयं. असणं ४ . जान परिवेसइ । तए से धणे सत्यबेति, ठवेतित्ता नवंछेइ, उझबेइत्ता भायणाई गिएहइ, गि- वाहे विजयस्स तकरस्स ताओ विपुलाभो असणं० ४ एहश्ता भायणाई धोबे, धोवस्त्ता हत्यसोयं दायइ, द- संविभागं करेइ । तए पं से धणे सत्यवाहे पंथयं दासचे. सयत्ता धणं सत्यवाहं तेणं विपलेणं असण० ४ परि- में विसन्जेइ , तर ग से पंथए भोयणपिमयं गहाय चारवेसेइ। तए णं से विजए तकरे धणं सत्यवाहं एवं ब- गसाझायो पमिणिक्वाइ, पमिणिक्खमइत्ता रायगिहं गयासी-तुमे एंण देवाणुपिया ! मम एत्तो विपुलाओ अ- यरं मो मजफेर्ष जेणेव सए गिहे जेणेव जदा भारिया सणं संविनागं करेह । तए णं से धणे सत्यवाहे।
तेणे वागच्चड, नवागच्छत्ता नई सत्यवाहिणिं एवं विजयं तकरं एवं बयासी-अवियाई अहं विजया! एवं वि. बयासी-एवं खलु देवाणप्पिए! धणे सत्यवाहे तव पुत्तपुलं असणं. ४ कागाणं वा मुणगाणं वा दसएज्जा,
घायस्स जाब पञ्चामित्तस्स ताओ विनायो असणं उकरमयाए वा ए बडेज्जा, णो चैव तव पुत्तघायगस्त
पाणं खाइमं साइमं संविनागं करेति । तए णं सा भदा पुत्तमारगस्स रिम्स वेरियस्स पमिणीपस्स पञ्चामित्तस्स
सत्यवाही पंथ यस्स दासचेमस्स अंतिए एयमहुँ सोचा एत्तो विपुलाओ असणं०४ संविभागं करेज्नामि । तए ।
प्रासुरुत्ता रुद्वा० जाब मिसिभिसेमाणा धस्स सत्यवाहसे धणे सत्यवाहे तं विपुलं असणं. ४ आहारेइ, तं पंथयं
स्स पोसमावजह । तए णं से धणे सत्यवाहे अप्पया क्सिजेइ । तए णं से पंयए दासचेडए तंजोयणपिमगं गिएहर, कथाइ पित्तणाइणियगसयएसंबंधिपरियणेणं सएण य अ. जामेव दिसं पानभूए तामेव दिसं पमिगए। तए णं तस्स स्थ सारेणं रायकजाओ अप्पाणं मोया, मोपावेइत्ता धास्स सत्यवाहस्स ते विपुलं असणं ४ाहारियस- चारगसासाओ पमिणिक्खपड़, पमिणिक्खमइत्ता जेणेव माणस्स उच्चारपासवणेणं उबाहित्था । तए णं से असंकारिसना तेणेव उवागच्च, नवागच्छत्तिा अनंधणे सत्यवाहे विजयं तकरं एवं बयासी-एहि ताव | कारियकम्मं करायेइ. करावेत्ता शेष पुक्खरिणी तेणेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org