SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (१४५३) जायणापरीसह अनिधानराजेन्डः। जायमजायपारिट्टावाणिया पुष्करसत्रम दुःखेन क्रियते इति दुष्करम दुरनुष्ठानं समुर्विशे. माना महासचा ज्ञानाद्यनिवृदये महापुरुषसेवितं पन्याजमपणे । निरुपकारिण इति विशेष द्योतयति । भी इत्यामन्त्रणे । नुवजन्तीति । सूत्र०१ श्रु० ३ ० १ उ०। नित्य सर्वका यावज्जीवमित्यर्थः। अनगारस्य निक्कोरिति। चः मायणी-याचनी-स्त्री० । याच्यतेऽनयति याचनी । भाषानेदे, प्राग्वत् । किं तत पुष्करमित्याह-यत्सर्वमाहारोपकरणादि (से) तस्य याचितं नवति । नास्ति किश्चिद दन्तशोधनाद्यप्ययाचितं स्था०४०१ उ० । याचना कस्यापि वस्तुविशषस्य देहीति सतः सर्वस्यापि वस्तुनो याचनमिति गम्यमानेन विशेषेण दु मार्गणरूपे भाषाभेदे, प्रशा० ११ पद । भ० । दश। संधा। एकरमित्यस्य सम्बन्ध इति सूत्रार्थः ॥२८॥ ततश्च गोचरसूत्रम् जायतेय-जाततेजस्-पुं० अग्नी,"जायतयं न इच्छंति" दश०६ गोरिव वरण गोचरो, यथाऽसौ परिचितापरिचितविशेषमपहा. | अ०। "जायतेयं समारम्भ, बहुप्रो रुभिया जणा। अंतो धूमेयैव प्रवर्तते । तथा साधुरवि भिक्षार्थ तस्यानं प्रधानं यतोऽसौ ण मारेक, महामोहं पकुब्बह" स० ३० समः। एषणायुक्तो गृगहाति। न पुनरिव। यथाकथंचित्तस्मिन् प्रवियो जायथाम-जातस्थामन्-त्रि० । उत्पन्नयले, "वसभी दब जाबगोचराप्रप्रविष्ठः तस्य पाणिस्तो (नो) नैव सुखेन प्रसार्यते पि. रामादिग्रहणार्य प्रवर्तते इति सुप्रसारः स एव सुप्रसारका क थामे" गौरिवोत्पत्रबलः। स्था०६ ठा0। पंहि निरुपकारिणा परःप्रतिदिनं प्रणयितुं शक्य उत्तरत्र,इति. जायपक्ख-जातपक्क-पुं० । जाततस्तुरुहे, " जायपक्सा जहाईशब्दस्य निनकमत्यादित्यस्मातोः श्रेयानतिशयप्रशस्योऽगा- सा" उत्त० २३ म०। रवासं गास्थ्यं तत्राहि म कश्चिद याच्यते, स्वभुजार्जितं च जायपुंखाइ-जातपुख्याति-पुं० । उत्पन्नगुणपुरुषविवेकप्रग्याती, दीनादिभ्यः संविभज्य भुज्यते इत्येतद्रिकुर्न चिन्तयेत् । यतो नत्परं जातपुंख्याते, घा० ११०। गृहबासो बहुसाबयो निरषयवृत्यर्थ व तत्परित्यागस्ततः स्वयं पचनादिप्रवृत्तेभ्यो गृहिज्यः पिएकादिग्रहणं ज्याय्यमिति जायफल-जातफल-न० । पुत्रम्पे फले, "जायफले समुप्पो" मावः । इतिस्त्रार्थः ॥ २९॥ जातः पुत्रः स एव फलं गृहस्थानां तथाहि पुरुषाणां कामभी'सांप्रतं प्रामद्वारं तत्र "दुकर बमु भो नि" इत्यादि । सूत्रम् । गः फलम् तेषामपि प्रधानकार्य पुत्रजन्मेति। सत्र० १ भु.४ मर्थतः स्पृशन्नुदाहरणमाह-जायण गाह प्र०२००। जायणपरीसहम्मि य बलदेवो इत्थ भाहरणम् ॥ जायमजायकप्प-जाताऽजातकल्प-पुं० । कल्पभेदे, (पं.ना.) माशापरीषहे बलदेवोऽत्र नवति (आदरणम) उदाहरणम् । अत्र जातमजावो अहणा, दोपह दि एते समं तु वच्चंति । संप्रदाय:-"जया सो वासुदेवो सम्बं बहंतो सिद्धत्येणं परिवा जातं णिप्पछति य, एगहुं होति णायन्वं ।। हिमो कराहस्स सरीरंसकारेकयसामाश्यो लिंगपद्धिज्जियो जातमजातं करणं, जाते करणे गती तिहा निष्ठा । तु गोसिहरे तवं तप्पमाणो, ण फहं भिचाण भिक्ख अली. पजाए करणम्मि तु भ-भतरितं गती जाइ । इस्सं तणकटाहाराण भिक्खं गेपहति । न गामं न नगरं प्र. सियत्ति। तेण सो णाभियासिनो जायणपरीसहो एवं नका. जातं खलु णिप्पमं, मुत्तेण ऽत्येण तदुभएणं च । पब । भएणे जणंति-बलदेवस्स भिक्खनमंतस्स वो ज. चरणेण य मंजुत्तं, बतिरित्तं होति य अजातं । . जो तस्स स्पेण बत्तो ण किंचि भरणं जाणत्ति तबित्तो चेव जातकरणेण निम्मा, नरगतिरिक्खा गती न दोलि जवे । बेटुति तेण न सा दिडति गामनगरादि जहा पमियाहितो चेव अहवा वि तिहा चित्रा, नरगतिरिक्खा मणुस्मगती।। भिवं जायर ति। एस जायणापरीसडो पसत्यो" एवं शेषसाधुनिरपि याशापरीषदः सोढव्य इति । सत्त...।। दो वेमु वि तिपिद गती, निस्मा वेमाणिएमु उवउत्ती। "परदत्तोपजीवित्वात, यतीनां नास्ति जीवितम् । यतातो या. चउसु चि गतीमु गछति, अमरिं प्रजातकरणेणं । बता पुःखं, काम्ये नेच्छेदगारिताम् ॥१॥" प्रा०म०.०यो एसो जातमजाते, कप्पो अभिहितो क्याणिं तु | पंजा। गशालवृत्ती-नायाचितं यतीनां यत्, परदत्तोपजीविनाम। या. याणि जायमजायकप्पं समं चपयंति । जातो निष्पक्ष भादु प्रतीच्छेत्त-बच्चत्पुनरगारिताम् ॥१४॥ ध०३ अधिः। इत्यर्थः । प्रहबा-जायकम्पो संविम्गगीयत्थाणं, श्यरेमि सांप्रतं याशापरीषदमधिकृत्याह संबिम्गासचिगाणं, भगीयत्याणं मजायकप्पो । ज जापकरणं सदा दत्तेसणा मुक्खा, जायणा दुप्पणोद्धिया (६) जायकप्पो असदूतमजातमित्यनर्थान्तरम् प्रजातकरणमज़ात कल्पः जायकरणे वि दो नरगतिरिक्खजोणीय गईभीबिनामा, बतीनां सदा सर्वदा दन्तशोधनाद्यपि परेण दसमेषणीय अजायकरणे चउसु विगासु अनयार गई गच्छा जायममुत्पादाषणादोषरहितमुपभोक्तव्यमित्यतः धादिवेदनातांना यावज्जीव परदसैषणादुःखं भवति । अपि चेयं याचाप जायकरणा । पं००। रीषहोऽपसत्वैर्दुःखेन प्रणोद्यत त्यज्यते । तथा चोक्तम् जायमजायपारिद्वावणिया-जाताजातपारिष्ठापनिका-श्री० । "डिज्झार मुहलावरणं, वाया घोलेई कंठमज्जम्मि। द्वि० ब० । जाताजातपारिष्ठापनिकयाः, (ग) कह कह कई हिययं, देदि ति परं भणंतस्स ॥१॥ जाताजातस्वरूपं यथागति शो मुखे दैन्यं, प्रात्रस्वेदो विवर्णता। "माहारम्मि जाया, सा दुविहा हो पाएपुन्बीए । मरणे यानि चिहानि, तानि चिन्दानि याचके ॥२॥" जाया चेव सुविहिया, नायव्वा तह प्रजाया य॥१॥ इत्यादि । एवं दुस्त्यजं याशापरीषहं परित्यज्य गताऽभि- प्राहाकम्मे य तहा, लोजविसमाभिभोगिए गहिए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy