SearchBrowseAboutContactDonate
Page Preview
Page 1318
Loading...
Download File
Download File
Page Text
________________ (२६३) दोछि भभिधानराजेन्छः। दास दोधिअ-देशी-चमकूप, दे० ना०५ वर्ग ४६ गाथा । अश दोषस्य द्वेषस्य वा व्याख्यामाददोधार-द्विधाकार-पुं। व्यस्य द्विधाकरणे, स्था. ५ ग. दूसंति तेण तम्मि व, दूसणमह देसणं व देसो वि । ३उ० देसो च सो चउछा, दवे कम्मेयरविनिमो॥२॥६६॥ दोनागकर-दौाग्यकर-न । कलाभेदे, स० ७२ सम० । "दुष" वैकृत्य, दुष्यन्ति विकृति भजन्ति तेम तस्मिन् वा दोमणसिया-दौमनसिका-स्त्री० । वैमन्यस्ये, स्था० ५ ० प्राणिन इति दोषः, दूषणं वा दोषः, इति स्वयमेव द्रव्यम् । अथवा "द्विष" अप्रीती, द्विषन्ति अप्रीति भजन्ति तेन तस्मिन् वा प्राणिन इति वेषः,द्वेषणं वा द्वेषः । इत्यपि स्वयमेव दृश्यम् । दोमासिय-दैमासिक-नाद्विमासपरिणाममस्येति द्वैमासिकम्। कुतः पुनरिदं दृश्यते इत्याह-(अह देसणं व देसो त्ति) अथवा मासद्वयपरिमाणे, नि• चू• २० उ०।। द्वेषणं द्वेष इति भाबसाधनपक्षोपन्यासादनम्तरोक्तः स्वयमेव दोमासियपमिमा-द्वैमासिकप्रतिमा-स्त्री० । मासदयप्रतिमा- दृश्यते । (देसो व सो चउद्ध त्ति) सच द्वेषो. वाशब्दाद् दो निर्वाहो साधुप्रतिक्षाविशेषे, तत्र हि द्वौ मासौ याबद् वेद षो बा, नामादिमेदाचतुको व्यः । तत्र इत्रव्यशरीरव्यतो भक्तस्य, द्वे एव च पानकस्य । औ०। तिरिके इव्ये विनाये (कम्प्रेयरविभिन्नो त्ति) कम्मंद्रव्यदो षः, नोकर्मजव्यदोषश्च भवतीत्यर्थः ॥ २९६६ ।। दोमिलि-दोमिल्ली-स्त्री० । ब्राया लिपेलेग्यविधाने, प्रज्ञा० १ अस्य च द्विविधस्यापि स्वरूपमाहपद । जुग्गा बद्धा बऊ-तगा य पत्ता नदीरणाचनियं । दारे-दोर--स्त्री.। सूत्रदवरके,रजौ, श्रा० म.१०२ मण्ड। अह कम्मदव्वदोसो, इयरो मुट्ठवणाईश्रो ॥२०६७।। कटिस्त्रे, दे० ना० ५ वर्ग ३८ गाथा। पूर्ववच्चतुर्विधाः पुमलाः कम्मंजव्यदोषः, नोकर्मण्यदो दोरन्ज-ट्रैराज्य-नाराज्यद्वयभावे, स्था० ३ ग.१ उ०। षस्तु बुटवणाऽऽदिरिति ।। २६६७॥ जावदोषं भाषचं वा प्राददोन-दोष-पुं० । अनार्यभेदे, प्रज्ञा०१ पद । जं दोसनेपणिज, समुइएणं एस भावो दोसो। दोचारिय-दौरिक--पुं० । प्रतीहारे द्वारपाल के, भ० ६ श. वत्यधिकिइस्सहावो-शानच्च यमपीलिगो वा ॥२६६७।। ५ उ० । नि. चू० । ज्ञा० । रा!" दोवारिजा तु दारिता दो यद्दोपवेदनीय द्वेषवेदनीयं वा कर्म समुदीर्णमुदयप्राप्तमेष बारिया दारे चेव ( अन्तःपुरस्य ) जेसि भिलेति ।" नि. नावदोषो नावद्वेषो वा । अयं च स्वभावस्थस्य वस्तुनः शरीचूह उ००। रदेशादेर्विकृतिस्वभावः कार्य कारणोपचाराद् प्रकृत्यन्यथादोपारियभत्त-दौवारिकनक्त-न० । द्वारपालस्य कृतवृत्तेः ज भावरूपः । तत्र जावदोषोऽनीप्सितलिङ्गोऽनिष्टदुटवणादिरापङ्गलादेः पेट्टकाऽऽदिसते. नि चू० न०1 कार्यगम्यः । भावपस्त्वप्रीतिलिङ्ग इति ॥ २६६।। अत्र च क्रोधमानयोः कोऽपि मिश्रपरिणामोप्रीतिजातिसादोविड-द्विविध-त्रि० । द्विविध एव द्वैविध्यम् । विम्प्रका मान्यतः संग्रहमतेन द्वेषः, मायालोभौ तु प्रीतिजातिसामान्य. रे, उत्त०२ अ०। तः, स एव रागमिच्कृतीति दर्शयन्नाद.. दोनी-देशो-सायं भोजने, दे ना०५ वर्ग ५० गाथा। कोई माणं चापीइ,जाईनो चई संगहो दोस। दोस-दोप-पुं० । मिथ्यात्वाविरतिप्रमादकपाययोगेषु, सूत्र १ मायासोभे य म पी-इजाइसामन्नो रागं ॥२६॥ थु०११ अ । प्रश्न । मले, ध० ३ अधि । चौर्याऽऽदिके, अ. गतार्था ॥ २६६ए । मत०३बर्ग०५ ०। आत्मनः परस्य वा दूरगो, भ० १२ श० व्यवहारनयमाश्रित्याऽऽद५ उ० । मालिन्यकारिचेष्टायाम,तं० । कालदोषो पुर्भिकाऽऽदिः, मायं पिदोसमिच्छइ, ववहारो जं परोधघायाय । नेत्रदोषः संयमाननुगुणत्वाऽऽदिः, द्रव्यदोषो भक्कादिना शरीराननुकूलता,जावदोषो ग्बानत्वज्ञाना 55दिवास्यादिः । पञ्चा० नाओवादाणे चिय,मुच्या लोजोत्ति तोरागो॥२७॥ १७ विक। न केवलं कधिमानौ, किन्तु मायामपि द्वेषमिच्छत्ति व्यवहारदेष-द्विष्यत्यनेनेति द्वेषः द्वेषवेदनीये कम्र्मणि,यद्वा दूषणं द्वषः।। नयो.यस्मादियमपि परोपघाताय परवचनायैव विधीयते । त. तो माया द्वेषः, परोपघातहेतुत्वात् क्रोधमानवदिति। न्यायेन घेदनीयकम्र्माऽऽपादिते जावे,अप्रीतिपरिणामे,पं०म०१ सूत्रः। नीत्या मायां मम्तरेणोपाहीयते चपाज्यत इति न्यायोपादानं, त. "एगे दोसे।" स्था०१०। श्रावश्री. श्रा०चू० भ०। स्मिन् न्यायोपादानेऽपि वित्ते यतो मूळ भवति, ततस्तदात्मको श्रा०म० । सूत्र । काति । निचू । कल्प० । प्रव)। उप लोभो रागः। अन्यायोपात्ते तु वित्ते मायाऽऽदिकपायसंभवेन शमत्यागात्मके, विकारे, उत्त.६ अ०। परवेपाध्यवसाये, द्वेष एव स्यादिति न्यायोपादानविशेषणमिति भावः ॥२६७०॥ पाना मुखाभिन्नस्य तदनुस्मृतिपूर्व कविगहणे, वा०५५ द्वा०। ऋजुस्त्रमाहस्वपराऽऽश्मनोबांधारूप, सूत्र० १ श्रु०१६ ०। क्रोधमानकषायाऽमके, ग० २ अधि० । स्था० । "दोसे दुबिहे पत्ते । तं उज्जसुयययं कोहो, दोसो सेसाएमयमणेगंतो। जदा-कोहे य, प्राणे य । " प्रका० २३ पद। रागोत्ति वदोसो निवपरिणामवसेण उ बसेओ।२५७२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy