SearchBrowseAboutContactDonate
Page Preview
Page 1316
Loading...
Download File
Download File
Page Text
________________ दोकिरिय (१६३७) अभिधानराजेन्दः । दोकिरिय पुनरपि परप्रश्नमाशझ्योत्तरमाह जं च विसेसं नाणं, सामननाणपुवयमवस्वं । समयमणेगरगहणे, एगाणेगोवोगभेओ को?। तो सामनविसेसं, नाणाई नेगसमयम्मि ॥४४॥ सामन्नमेगनोगो, खंधावारोवोगो व्च ।। २४४०॥ (तोति) तस्मात्सामान्य ग्राहक विशेषग्राहकं च ज्ञान द्वेऽपि खंधारोऽयं साम-नमेत्तमगोवोगया समयं । नेकसमये नैककालं भवत इति हितीयगाथायां संबन्धः । पश्वत्थुविनागो पुण,जो सोऽगेगोरोग त्ति ॥२४४१॥ कुत इत्याह-( लामोत्यादि) यद्यस्मात्सामान्यविशेषी पर स्परमतीव विभिन्नकणौ भिन्नजातीयावतः कथ तावेकननु समकं युगपदनेकार्थग्रहणे अभ्युपगम्यमाने कोऽयमेकानेको कालमेकझाने प्रतिनासेते?, एकत्वप्रसङ्गात, सामान्यतत्स्वरूपयोगभेदो नाम,यनाच्यते." उधोगाऐगया नस्थि।" इति।श्र पद्विशेष तत्स्वरूपवहा?। मा भूत्तत्प्रतिजासस्तथापि तज्ज्ञाने भोत्तरमाह-(सामन मेगजोगो त्ति)यः सामान्योपयोगः स एको युगपद्भविष्यत इत्याह- यस्माच तन्निबन्धनं सामान्यविशेष: पयोगोऽभिधीयते,स्कन्धावारोपयोगवदिति दृष्टान्तः। अमुमेवार्थ तुकं सर्वमपि ज्ञान, तत्कथं तत्प्रतिभासमन्तरेणोत्पद्येत ?। स्पश्यति-"बंधारोऽयमित्यादि ।" समकं युगपदेव स्कन्धावा सामान्यविशेषज्ञानयोरेकत्वादेककालं ते भविष्यत इति चेत,तरोऽयमित्येवं यत्सामान्य सामान्यमात्र ग्राहकोय उपयोग श्त्यर्थः, दयुक्तम्, कुतः ?, इत्याह-यस्माच सुदरं विभिन्नी सामान्यस एकोपयोगता भएयते । यः पुनः प्रतिवस्तु पते हस्तिनः, विशेषज्ञानरूपी-प्रवग्रहावयाविति कथं समकालं भवतः । भी अश्वाः, इमे रथाः, पते पदातयः, पते खङ्गकुन्ताऽऽदयः, यद्यस्माचावश्यं सामान्य ग्राहकझानपूर्वकमेव विशेषग्राहकं ज्ञाशिरस्त्राणकवचाऽऽदयः, पटकुटिकाः, ध्वजाः, पताकाः, ढक्का- नं, नानवगृहीतमीह्यते, नानीहितं निश्चीयत इत्यादिवचनाशक्षकाहनाऽऽदया, करभरासभाऽऽदयश्वेत्यादिको विभागोने- दतः कथं तयोयुगपत्संभव इति ॥ २४४४ ॥ २४४५ ॥ दाध्यवसाय: सोऽनकोपयोग इति ॥२४४० । २४४१ ॥ पुनरपि परः प्राऽऽहपाह-परमेकानेकोपयोगनेदे भवद्भिर्युगपत्कि निषिध्यते ?, होज न विलक्षणाई, समयं सामन्नयनाणाई। इत्याह बहूयाण को विरोहो,समयम्मि विसेसनाणाणं ॥२४४६॥ ते चिय न संति समयं, सामनाएगगहणमविरुम् । नवाचार्य ! एवं तर्थस्तु यदुत सामान्य वेदनामा त्रग्राहकं सा. एगमणेगं पि तयं, तम्हा सामानावेणं ॥२४४।। मान्यज्ञानं, शीतोष्णवेदनाविशेषग्राहकं विशेषज्ञानरूपं भेदत पवाने कोपयोगाः समकं युगपन्न सन्ति न भवन्तीति झानं नेत्येते हे अपि सुदूरविल कणत्वात्समकं युगपन्न नवनिषिध्यन्ते अस्माभिः । यत्तु सामान्य नानकषामर्थानां युगप- तः; बहूनां तु शीतोष्णा 55दिविशेषज्ञानानां समये एकस्मिद ग्रहणं तदविरुद्धमेव । (तम्ह त्ति) तस्माद्युगपदनेकोपयोग न कालं जायमानानां विशेषझामरूपतया तेषां बहनामपि तुनिषेधेन । किमुक्तं भवतीत्याह- (एगमणेगं पीत्यादि) य. ल्यत्वेन चकरायाभावारको विरोधः?, येन शीतोष्णवंदनाधिदिदं स्कन्धावाराऽऽशुपयोगे युगपदनेका थग्रहणमस्मानिरनुझा. शेषज्ञाने युगपद् गङ्गस्य निषिध्येते इति ॥ २४४६॥ यते, (तयं ति) तदनेकमप्यनेकार्थग्रहणमपि सदित्यर्थः, (ए. अत्रोत्तरमाहगं ति) एकमेव तत्वत एकार्थग्रहणमेवेत्यर्थः, केनेत्याह बकवाजेया उ चिय,सामएं च जमणेगविसयं नि । (सामानावेणं ति) सामान्यरूपतयेत्यर्थः । अयमत्र तात्प. यार्थ:-यदनेकार्थग्रहणमनुज्ञायते तत् सामान्यमेव रुपमाश्रि. तमवेत्तं न विसेस-न्नाणाई तेण समयम्मि ।। २४४७ ॥ त्य, विशेषरूपतया स्वनेकार्थग्रहणं नास्त्येव, एकस्मिन् तो सामनग्गहणा-यंतरमीहियमवेइ तब्भेयं । काले एकस्यैव विशेषोपयोगस्य सद्भावादिति ।। २४४१॥ य सामनविसेसा-वक्खो जातिमो नेत्रो।।श्चन॥ अमुमेवार्थ प्रकृते योजयन्नाह तेन कारणेन समये एकस्मिन् काले बनि विशेषज्ञानानि उसिणेथं सीएयं, न विजागो नोवोगगमित्थं । । न भवन्ति । कुतः, इत्याद-लक शीतोष्णादिविशेषणस्वरूपं होज समं दुगगहणं, सामन्नं वेयणा मे त्ति ।। २४४३ ।। तस्य परस्परं भेदाद्भिन्नत्वात तग्राहकाणि ज्ञानानि समकं उणे ये शीतयं वेदना इत्येवं योऽसौ विजागो भदोऽसौ मे. भवन्ति, यस्माच्चानेकविषयमनेकाधारं सामान्यम्, इत्यतस्त. धः शीतोषणविभागेन शीतोगविशेषरूपतया युगपद् प्रहणं ने. दगृहीत्वा न विशेषज्ञानसतिरस्तीत्यतोऽपि न युगपतिभूमित्यर्थः, अत एच तद्विषयमुपयोगद्वयं युगपन्नम् ।कि य. शेषज्ञानानि । वमुक्तं भवति-पूर्व बेदनासामान्यं गृहीत्वा गतस्य ग्रहण सर्वबा नेएम् । नवं, कुत्तः, वाह-जयेत् ततह प्रविश्य शीतेयं पादयोर्वेदनेति वेदनाविशेषं निश्चित समं युगपद्वम्तयग्रहणम । किं विशेषरूपतया?, नेत्याह-सा नोति । शिरस्थपि प्रथा बेदनासामाम्वं गृहीत्वा तत ईद प्र. मान्य सामान्य रूपतयेत्यर्थः। कथम?,वेदना मे मम वर्तते इत्येवं विश्य नष्णेयमिह बेदनेत्यध्यवस्यति । न हि घटविशेषक्षानायुगपद् द्वयग्रहसं भक्द,न तु शीतोष्णवेदनाविशेषरूपतयेत्यर्थः, दनन्तरमेव पटाश्रयसामान्य रूपे वृहीते पटबिशेषकानमुपजायुगपदुपयोगयप्रसंगात, तत्र न दोषाणामुक्तत्वादिति।२४४३। यते, " उगहो ईहरवाय" इत्यसव कमेए घटाऽऽदिविश्राह-ननु यदि वेदनामाग्राहक सामान्यज्ञानं, तदेवं शी. शेषज्ञानोत्पस्पमिधामात । एवं च सति विशेषज्ञानादनन्तरमतोष्णवेदनाविशेष ग्राहकमपि तत् कस्मान्यो प्यते, त्याह पि विशेषज्ञानं नोत्पद्यते, आस्तां पुना समका, सामा• . सामाविसेसा, विलक्खणा तनिबंध जं च । स्थानकविशेषाऽऽश्रयत्वात् । तच पूर्वम गृहीत्वा विशेषकान - स्याग्रसवादिति। नाणं जं च विभिन्ना, सुदूरोवमाहाऽवाया ||२४४४॥ यतश्चैवं सामान्ये ऽगृहीते नास्ति विशेषज्ञानं, (तो ति) ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy