SearchBrowseAboutContactDonate
Page Preview
Page 1286
Loading...
Download File
Download File
Page Text
________________ सियांग आसितो सावरचो, अपस्यो दोष कसिनो ॥ स दूषी द्विविधो ज्ञातव्यो भवति श्राखितः, उपसितश्च । श्रा पिच्छे मानसारो यस्यात्मज इति भावः । वस्तु पिवरलो, नित्यर्थः उपसिक्त उच्यते । वृ० ४ ० । नि० चू० | पं०जा०श पं०यू० । 1 दूसिया - दूषिका- स्त्री० दूषयति नेत्रं विनं करोति । दूष- णिच्एवुल् । वाच० । नेत्रयोर्मले नि० चू० ३ उ० । स्था० । बूसहल - देशी दुभंग, दे० ना० ५ वर्ग ४३ गाथा । हट्ट देखि ३० ना० वर्ग ४८ गाथा | प०""३८२१७२ ॥ इति गस्य वः । 'बृहचो ।' अल्पभाग्ये, प्रा० १ पाद । दे-दे - अध्य दे संमुखीकरणे । ' | | २ | १६६ ॥ सं #L 33 - (१९०७) श्रभिधानराजेन्द्रः । मुखीकरणे संख्या ग्रामप्रिय" 66 ताव सुंदरि !, दे श्रपसिअ निश्रससु । " प्रा० २पाद । देर-देवर- पुं० | कगचजतद पयचां०-८१ । १७७ ॥ ६त्यादिना बलुक् । 'देश्ररो ।' प्रा० १ पाद । वाचः । अनु० | देवा दिवसापा ॥ ८ । २ । २७१ ॥ जति सस्वरस्य धारदेवकुले मेवेया वकारस्यान्तर्वर्त्तमानस्य वा लुकू । 'देउन ।' प्रा० २ पाद। देवस्थाने, आ० म० १ ० १ स्वयम | रा० । देवनदरसण देवकुलदर्शन २० देवप्रतिमाने, पिंo देवलिया देवकुलिका स्त्री० मा १० २. प्रक० । देवकुलपरिपाक्षके, न० । ओष० । देक्ख दृश-धात्रा० पर० सक० अनिट् । चाक्षुषज्ञाने, वाच० | "शो नियच्छच्०-८४६८१ दिना tearssदेशः । 'देवख ।' प्रा० ४ पाव । पश्यति । प्रदर्शत् । भद्राकीत् । वाच० + - Jain Education International - देज देय ००१२० देविण दवा "विषकः " ||४| - अय० । ५४० || इत्यपभ्रंशे क्त्वाप्रत्ययस्यैपिश्वादेशः । दानं कृरवेत्यर्थे, 'जेप्पि असेसु कसायबलु. देपिषु प्रभव जयस्तु ।' प्रा० ४ पाद । अशेषकषायबलं जित्वा जगतोऽभयं वा । प्रा० ० ४ पाद | देगढ- हतिकार - पुं० | शिवाऽऽचार्यजेये, प्रज्ञा १ पत्र | ० | देर-द्वारमा १७९ ए । 'देरं ।' पक्के - 'आरं । दारं वाएं ।' निर्गमप्रवेशमुखे, प्रा० ९ पाद । देसमचर-देलमदचर-धुं सुरावा दुर्गम भयमाचायों ज्योतिर्मिमिताखेषु प्रतिबिद्वानात् ०० देव- पुं० न० | देव पुं० । “गुणादयः क्लीबे वा " || ८ | १ | ३४ ॥ इति वा क्लीवत्वम् | 'देवाणि ।' देवाः । प्रा० १ पाद । दीव्यति निरुपम की कामनुभवन्तीति देवाः नं. | दश० । स्था० । दद्रियन्ति यथेच्छं क्रीडन्तीति देवाः । श्र० म० १ अ० १ खएम । प्र | स्था० | दीव्यन्तिं स्वरूपे इति देवाः । अष्ट० २६० देव " तदेवे पीछेजा से जहा माणुस्सर्ग मर्च, आरिए से पचाया। (पति) क्यूट आये नपदानामन्यतरं मग निवृतस्वजातिजन्म श्रायातियां गति कुलप्रस्थाजाति सुकुल प्रत्यायातिर्वा, तामिति । स्था० ३ ठा० ३ ० । (देवपरितापः ' परिताव ' शब्दे वक्ष्यते ) का इथे तिहिं ठाणे देवे पदस्सामिति जाणड- विमाणाभरणाई छिप्पभाई पासित्ता, कप्परुक्खगं मित्रायमाणं पा सित्ता, अपणो तेयलेस्सं परिहायमाणं जाणिना । विमानाssभरणानां निष्प्रभत्वमौत्पातिकं, तथ्य दुर्विभ्रमरूपमा (करुकुम, वास, खासक थाइत्यादिनिगमन भवन्ति देवानां व्यवनकाले । उक्तं च-"माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससांचोपरागः । दैन्यं तन्त्रा कामरागाङ्गभङ्गो, तिर्वेपथुर १" इति स्था०३०३० दयन्तिकादिधर्मभाजयन्ये ते देखा। स्थान डा० ०" हिंदु" कीमाविजिगीषाव्यवहारतिस्तुतिरिप्रत्यये देव प्रति सिकम् । दश० १ अ० । नवनपत्यादिषु प्रा० म० १ अ० २ खण्ड | अब० । आ० चू० । दर्श० । श्रघ० । पिं० स० । स्था० | द्वा० । प्रा० श्र०। सूत्र० । उत्त० । विशे० । ज्योतिष्कवैमानिकेषु, उस० १६ श्र० । अनुत्तरसुरान्तेषु, औ० । देवानामस्तित्वं खाघबन्सप्तमं गणधर मौर्य प्रत्याद भगवायाम्महावीरा ते पहा सोठं, मोरभो ग्रागच्छा निणसगासं । वच्चामि ण वंदामी, वंदित्ता पज्जुवासाभि ।। १८६४ ॥ जो य निणेशं, जाजरामरणाविध्यमुकेणं । नामे व गोण य, सम्बरण सम्यदरिसी पंणं २०६५। गाथाद्वयमपि प्रकदार्थम् || १८६४ ॥ १८६५ ॥ श्राभाष्य ततः किमुक्तः ? इत्याह किं मरणे श्रत्थि देवा, जयाहु नत्यित्ति संमयो तुज्छ । अन नागासी तेसियो अयो । २०६१। आयुष्मन मौर्य ! स्वमेवं मन्यसे किं देवाः सन्ति, न वेति, उपायु मानोऽसा स्वर्गलोकं गच्छति।" इत्यादि । तथा-"अपाम सोमममृता भूमगमन् ज्योतिराम देवान् कं नूनमद रातिः किमु मूर्त्तिममृतमस्य "हस्यादि । तथा' का जानाति मा बोमा देवान् गोवा विद्रवरुण कुबेर दि यानामयमस्व की प्रतिभासते यथा स ए यह एक निवारणमत्वादप्रहरणं यस्यासी महायुधी जमानोजसा प्रयुजेन स्थान स्वर्गो मच्छति इति देवताप्रतिपतिः । तथा मपाम-पीतसोमं लतारसम, श्रमृता अमरणधर्माणः अभूम भूताः स्म, अगमन् गताः, ज्योतिः स्वर्गम्, अविदाम देवान्देवत्वं प्राप्ताः स्म किं नमस्मा तृपस्करिष्यति को साविश्वा न्तः, 1 For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy