SearchBrowseAboutContactDonate
Page Preview
Page 1279
Loading...
Download File
Download File
Page Text
________________ (१९००" दुवियड अन्निधानराजेन्कः। दुसमा दुब्बियक-दुर्विदग्ध-पुं० । 'दुन्विअ' शब्दार्थे, जी० १० किमर्थमेते प्रतिषिकाः ?, इत्याहअधि। जं तेहिँ अजिग्गहियं, अामरणंता य तं न मुंचति । दुब्बियत-दुर्विदग्ध-पुं०। 'दुविअकृ' शब्दार्थे, जीवा० २० | सम्पत्तं पि ण लग्गति, तेसिं कत्तो चरित्तगुणा ।।३३१॥ अधि। यतैर्युग्राहिताऽऽदिनिः किमपि शाक्याऽऽदिदर्शनमन्यद्वा दुनिसह-दुर्विषह-त्रि.। दुस्सहे, भ० ७ श.६ उ० । भारताऽऽदिकं मिथ्याश्रुतमनिगृहीतमाभिमुख्येनोपादेयतया स्वीदुन्निसोक-दुर्विशोध्य-त्रि० । दुःखेन शुद्धिप्रकर्षप्रापणीये, | कृतं तदामरणात न मुञ्चन्ति । अथ चैतेषां सम्यक्त्वमपि न पञ्चा० ११ विव०। लगति, कुतश्चारित्रगुणा इति?। दुबिहिय-दर्विहित-पुं० । पावस्थाऽऽदौ, आव० ३ ०। कथं पुनरमायां सम्यक्त्वमपि न लगतीत्याहदुब्बोल-देशी- उपालम्भे, दे. ना० ५ वर्ग ४२ गाथा । सोयमुयघोररणमुह-दारनरण पेयकिञ्चमइएसु । दुस-ष-धा० । दिवा०-पर-का-अनिट् । वाच। वैकृत्ये, सग्गेसु देवपूयण-चिरजीवणदाणदिवेसु ॥ ३३॥ विशे० । पुष्यति, अदुषत, अदुकत् । दान। इचवमाइलोइय-कुस्मुडबुग्गाहणाकुहियकामा । दुसंणप्प-दुम्संज्ञाप्य-पुं० । दुःखेन कृच्छेण संज्ञाप्यन्ते प्रका. फुडमवि दाइज्जतं, गिएहति न कारणं केइ ।। ३३३ ॥ प्यन्ते योद्धयन्त इति दुःसंशाप्याः । स्था० ३ वा०४०। हजारनाऽऽदी शौचसुतघोररणमुखदारभरणप्रेतकृत्यमयेषु तो दुसाणप्पा पत्ता। तं जहा-दुहे, मढे, बुग्गाहिए॥७॥ देवपूजनचिरजीवनदानदृष्टेषु च स्वर्गेषु ये भाविता भयन्ति, अस्य संबन्धमाह तथा हि-शौचविधानाद् पुत्रोत्पादनाद् घोरसमरशिरःप्रवेशाद सम्मत्ते वि अजोग्गा, किमु दिक्वणवायणासु दुवादी । धर्मपत्नीपोषणात् नियमप्रदानाऽऽदिप्रेतकर्मविधानाद् वैश्वादुस्समप्पाऽऽरंभो, मा मोहपरिस्समो होजा।। ३२७ ।। नराऽऽदिदेवपूजनात् चन्स हस्राऽऽदिरूपचिरकामजीवनाद ध. नधरियादिदानात स्वर्गा अवाप्यन्ते, इत्येवमादिलौकिककु. दुदयत्रयः सम्यक्त्यग्रहणेऽव्ययोग्या:.किं पुनदीक्षावाचन श्रुतिव्युग्राहणाकुथिनकर्माः सन्तस्तस्याः कुथुतेरघटनायां योः। अतस्तेषां प्रज्ञापने मोघो निष्फनःप्रज्ञापकस्य परिश्रमोना स्फुटमपि दर्यमाम कारणमुपपत्ति केबिद्रुको मन प्रतिप. नूदिति :संज्ञाप्यसूत्रमारज्यते। अनेन संबन्धेमाऽऽयातस्थास्य द्यन्ते, अतस्ते दुःसंज्ञाप्या मन्तव्याः । बृ०४ उ०।। व्याख्या-प्रयो दुःखेन कृस्छेण संशाप्यन्ते प्रतियोद्धयन्त इति दुःसंशाध्याः प्राप्ताः। तद्यथा-दुष्टस्तत्वप्रकापकं प्रति द्वेषवा. दुममदुममा-दु:पपतुःपमा-स्त्री० । अवसर्पिण्याः षष्ठे उत्सर्पिन्, स चाप्रज्ञापनीयो द्वेषेणोपदेशाप्रतिपत्तेः । एवं मूढो गुण एयाश्च प्रथमेऽरके, न । " एकवीमयाससहम्माई कालो बु. दोघाननिमः,व्युहाहितो नाम कुप्रज्ञापकदृढीकृतविपरीतबोधः । समदुसमा । " न. ६ श०७० । स्था० । ती0। ति।ा. एष सूत्रार्थः। चूतिं । ज्यो० । (अस्या वर्णकः “ोसप्पिणी" शब्दे तृ जागे १२२ पृष्ठे, 'सस्तप्पिणी' शब्दे हि० भाये २१६६ अथ भाष्यविस्तर: पृष्ठे च अपव्यः) दुस्समाप्पो तिविहो, दुहाई दुबभितो पुचि । बुसमय-द्विसमय-त्रिः। द्वै समयौ यत्र सद्विसमयः ! सममृहस्स य णिकवेवो, अविहो होइ कायब्बो ॥३२॥ यद्वयजाते, ज०१४ २०१ उ० । दुःसंज्ञाप्यो दुष्टाऽऽदिभेदात्त्रिविधः, तत्र दुष्टः पूर्व पराश्चिक समयसिक-द्विसमयसिक-पुं० । सिम्त्वसमयात्रितीयसमसूत्रे यथा वर्णिस्तथाऽत्रापि मन्तव्यः । मुढस्य पुनरष्टविधो नि केपो घमनमाणनीत्या कर्तव्यो नवति । यतिनि, प्रकारान्तरेण तृतीयसमयबर्तिनि परम्परसिकनेदे, तत्र पदत्रयनिष्पन्नामष्टभजीमाह प्रज्ञा० १ पद। दुढे मूढे बुग्गा-हिते य जयणा न अट्टहा हो। दुसममुसमा-दुःपमसुषमा-स्त्री०। अवसर्पिण्याचतुर्थे उत्सर्पि. पढमगभंगे सुत्तं, पदम विश्यं तु चरिमम्मि ॥ ३२॥ एयास्तृतीये चारके, न० । “एगा सागरोवमकोमाकोमा प्रो वायालीसए वाससहस्सेहिं ऊणिया कानो दुसमसुसमा।" दुयो मुढो ब्युदाहित इति त्रिभिः पदैरएधा भजना भवति, भ० ६ श०७ न. । जं० । (अस्या वर्णक स्तु 'भोसअग ना इत्यर्थः । अत्र च प्रथमे भने प्रथमं सूत्रं चिपत. पिणी' शब्द तृ० भागे १२१ पृष्ठे, · उस्सप्पिणी' शब्दे ति, चरनेऽष्टमे भऽ दुशोऽमूढोऽन्युग्रादित इत्येवल कणे द्वि भागे ११७१ पृष्ठे च द्रष्टव्यः)"एगा उसमसुसमा ।" द्वितीयं बक्ष्यमाणं सूत्रमिति । ०४३.। स्था० १ ठा०1 अपैषां मध्ये के प्रवाजयितुं योग्या:?, केवा नेत्याहमोत्तूण वेदमहं, अप्पडिसिघार सेसगा मुढा । दुसमा-दुःषमा-स्रो। अवसपिण्याः पञ्चमे उत्सपिण्या द्विती ये चारके, भ० । " एकवीसं वाससहस्लाई कानो दुसमा ।" बुग्गाहिता य दुट्ठा, पमिसिघा कारणं मोक्षु ॥३३॥ भ.६ श०७ उ० । स्था० ।सी।ति०। प्रा००। ज्यो०। वेदमूदं मुक्त्वा ये शेषा व्यकेत्रमुढाऽऽदयस्ते ऽप्रतिषिद्धाः, तं० । (अस्या वर्णकस्तु 'ओसपिणी' शब्द तृतीय नागे प्रवाजयितुं कलपन्ते इत्यर्थः । वे तु व्युदग्राहिता दुश्राम १२१ पृष्ठे, 'उस्सप्पिणी' शब्दे द्वि० भागे ११६६ पृष्टेऽपि कपायदुदयस्ते कारणं मुक्त्वा प्रतिषिद्धाः, कारणे तु अष्टव्यः)"दसहिं ठाणोहि ओगाढं दुस्सम जाणेजा। जहाकल्पन्ते इति जावः। भकाले परिस, काले न वरिस, असाह पूइज्जति, सादुन Jain Education Interational www.jainelibrary.org | For Private & Personal Use Only
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy