SearchBrowseAboutContactDonate
Page Preview
Page 1276
Loading...
Download File
Download File
Page Text
________________ (२५००) अभिधान राजेन्द्रः | दुबई णं पिउत्या ! उत्तमपुरिसा चक्कत्रट्टी वा वासुदेवा वा बलदेवावा, तं गच्छंतु णं पंच पंमवा दाहिणां बेयालिं, तस्य पंमुमहुरं णिवेतु मम दिसेवगा भवंतु त्ति कट्टु कुंतिं देवि सकारे, सम्माणेइ, सम्माणेता० जाव पमिविसज्जे । तए गं सा कुंती देवी० जाव पंमुस्स एम शिवेएइ । तए णं पंमुराया पंचपंमत्रे सहावेइ. सदाबेता एवं बयासी- गच्छछ णं तुम्भे पुत्ता ! दाहिणि वेयालि, तत्थ णं तुम्मे पंमुमहुरं पिवेसेह । तए णं ते पंच पंडुसरो जाव तह त्ति परिसुति, परिसुणेत्ता सबलवाहणा हयगय० जाब हरियणा नराम्रो जयराम्रो पमि क्विमंति, पमिणिक्खमइत्ता जेणेव दक्खिगिल्ला नेपाली तेव उवागच्छंति, उवागच्छत्ता पंडुमहुरं निवेसंति, नि बेसित्ता तत्थ णं ते विपुलभोगसमिसमन्नागया कि हो त्यात सा दोवई देवी अन्नया कयाई आव नसता जया विहोत्या । तरणं सा दोबई एवएहं मासाणं जाव सुरूचं दारयं पयाया० जाब सुकुमाझे, निव्वत्तवारसाहस्स इमं एवं गुणनिष्पन्नं नामधिज्जं करिति, जम्हा गं म्हं एस दार पंच पंडवाणं पुत्ते दोवईए असर, तं हो - अहं इमस्स दारगम्स णामधेज्जं पंमुसेणेत्ति, बावतरि कक्षाओ० जाव असं जोगसमत्ये जाए जुबराया जाव विरइ | तेणं कालेणं तेणं समएणं धम्मघोसा थेस समोसदा, परिसा ग्गिया, पंडवा निग्गया, धम्मं सोचा एवं बयासी - जं वरं देवाप्पिया ! दोवई देविं प्रपुच्छामो, पंमुसेां च कुमारं रज्जे वामो, तो पच्छा देवापिया अंतिर मुंजविता जाव पव्त्रयामो ? । अहामुहं देवापुप्पिया ! मा पडिबंधं करह । तए णं पंच पंमत्रा जेणेव सए गिहे तेणेव उवागच्छंति, उवागच्छत्ता दोबरं देवं सदावेंति, सहावेत्ता एवं बयासी एवं खलु देवापिए ! अम्हेडिं थेराणं प्रति धम्मं णिसंते०जात्र पन्त्रयामो। तुमं देवापिए ! किं करोसि ? । तए णं सा दोवई देवी पंच पंमत्रे एवं बयासी जणं तुब्जे देवाचुप्पिया ! संसारभयडविगा० जाव पव्वज्जढ़, मम के असे आलंबे वा जात्र जविस १ । अहं पि य णं संसारभयनब्बिग्गा दे जाए पिएहिं सहि पव्वइस्सामि । तए णं ते पंच पंमवा पंडुसेणस्स कुमारस्स अभिसे अं० जाव राया • जाव रज्जं पसाहेमाणे विहरड़ । तए णं ते पंच पंवा दोवई देवीय या कमाई पंमुसे रायं पुच्छति । तप णं से पंडुसेणे राया कोटुंबिय पुरिसे महावे, सदावेत्ता एवं बयासी - विप्पामेव भो देवालिया ! क्खिमणात्जिसेयं जाव बडवेह, पुरिससहस्सवाहणी सिबियाओ उ ६५० Jain Education International For Private दुवई वेह जाव पचोरुति, जेणेव थेरा आयरिया आि ०जाव समणा जाया चउदस पुव्बाई अहिज्जंति, बहूणि वासाणिजार पदसमासेहिं मासमासखमणेहिं अपाणं जावेमाणे विरह । तए णं सा दोवई देवी सीयाओ पच्चरुड, पचोरुहताजाब एव्त्रया सुव्वयाए अजाए सिस्मणियार नयति, एक्कार संगाई जाव अहिज्ज, हिज्जइत्ता बहूणि वासाणि छट्टट्टमदसमजुबान सेहिं० जाव अप्पाष्यं भावेमा विहरड़ । तए णं ते येरा जगवंतो अन्नया काई मुमहुगओ नवरात्र सहस्संबवणाओ उज्जाणाओ पमिनिग्गच्छंति, पडिनिग्गच्छित्ता बढ़िया जणनयविहारं विहरति । तेणं कारणं तेणं समदणं अरहा अरिनेमी जेणेव सुरट्टाजवए तेणेव उवागच्बई, उवागच्छत्ता सुराजण वयंसि संजमेणं तवसा अप्पाणं जावेमाणे विद्ध5। तए बहुजणो अन्नमन्नस्स एवमाइक्खड़ ० ४ - एवं खलु देवाणुपिया ! अरिहा अरिनेमी सुरहाजणवए० जाव विहरइ । तप णं ते जुहि हिलपाभोक्खा पंच अणगारा बहुजणस्स अंतिए एयमहं सोचा अन्नमन्नं सद्दार्वेति, सहावेत्ता एवं बयासी एवं खलु देवाणुपिया ! हारिनेभी पुब्वापुवि० जाव विहरड़, तं सेयं खनु म्हं थेरा आपुच्छित्ता अरिहं अरिष्टनेमेिं दाए गमित्तए, मस्स एयमहं पडिसुर्णेति, पमिसुपित्ता पत्र येरा भगवंतो तेणेव उवागच्छंति, नवागच्छछतारे जगवंते बंदति, एमंसेति सत्ता एवं बयासीइच्छामि णं तुब्नेहिं अब्भणुमाया समाधा अरिहं अहिले मिं० जाव गमित्तए ? । अहामुहं देवाणपिया ! मा पमिबंध करे । तए णं ते जुडिडिलामोक्खा पंच अणगारा थेरेहिं अन्नान्नाया समा थेरे जगवंते बंदति, एमंसंति, मंसइना येराणं - तिया पमिनिक्खमति, पडिनिक्खमित्ता मासं मासेणं अ शिक्खित्तेणं तवोकम्मेणं गामाणुगामं दूइज्जमाणा० जान जेणेव इत्यिकप्पे णयरे तथेव उवागच्छंति, उवागच्छत्ता हरियप्पस वहिया सहस्वत्रणे उज्जाणे० जाव विहरंति । तां ते जुद्दिनवज्जा चत्तारि अलगारा मासखमपारण पढमाए पोरिसीए सज्जायं करेंति, बीयाए एवं जहा गोयमसामी, वरं जुडिद्धिं आपुच्छंति०जाव अममा हत्यिकप्पे नरे बहुजणस्स सदं निसार्मेति एवं खलु देवालिया ! अरहारिनेमी उज्जत से सिहरे मासिएणं जत्तेणं अपाणएणं पंचहिं छत्तीसंहिं अणगारसहिं सार्द्ध कालगए० जाव सच्चदुक्खप्पीथे । तर जुहिडिनबज्जा चत्तारि अणगारा बहुजणस्स अंतिए एवमहं सोचा हत्यिकपायरा पमिक्खिमंति, पमिणिक्खमइत्ता Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy