SearchBrowseAboutContactDonate
Page Preview
Page 1274
Loading...
Download File
Download File
Page Text
________________ (२६२५ ) अभिधान राजेन्द्रः । दुबई उत्तमपुरिमस्स विष्वियं करेमाणे, तं चेत्रमवि गते गच्छद तुमं देवापिया ! हाए उम्र पडसामए ओचून गत्याणयत्ये अंतरपरियालसर्फि संपरिवुमे अम्गाई पवराई रयगाई गहाय मम पुरओ काउं कएडं वासुदेवं करयल० जाव पाय किए सरणं उवेहि, पणइवच्छला णं देवा णुपिया ! उत्तमपुरिसा । तए णं से पमणाने राया दोवईए देबीए एयम पडिसुगेति, पडिमुत्ता एढाए० जान सरणं बे, जवेत्ता करयक्ष० जाव कट्टु एवं बयासी दिट्ठा णं देवाणिया ! उत्तमपुरिसाणं दृड्डी०जाव परकमे, तं खामेमि गां देवापिया ! जाव खमंतु णं देवाप्पिया ! ०जाव नाहं भुज्जो भुज्जो एवं अकरणयाए त्ति कट्टु पंजलिङके पायवडिए कएहस्स वासुदेवस्स दोवई देविं साहत्थि उत्रणे । तर गं से कहे वासुदेवे पमनानं रायं एवं बयासी-हं भी पउमलामा ! पत्थियपत्थिया ५ किं गां तुमं न याणासि ममग दोई देनं इह हन्त्रमा ऐसि । तं एत्रमवि गए नत्थि ते ममाहिंतो इयाणि भयमत्थि त्ति कट्टु पमलाई रायं पमिसिनेश, पत्रिसज्जेता दोवतिं देवं गिएहति, गिएहइत्ता रहं दुरुदेति, पुरूदेवा जेणेव पंच पंमत्रा तेणेव जवागच्छति, उबागच्छत्ता पंचपंडवाणं दोवई देविं साइरिंथ उबणे । तए णं से कहे वासुदेवे पंचमवेहिं सद्धि पहिं रहेहिं लवणसमुदं मज्जं मज्जेणं जेणेव जंबुद्द - दीवे जेणेव भार वासे तेथे पहारेत्यगमणाए । तेणं कालेणं तेणं समरणं धायईसंके दीवे पुरच्छिमडे भारदे वासे चंपा नाम नयरी होत्या, पुष्पदे णामं चेइए । तत्य णं चंपाए यरीए कपिले णामं वासुदेवे राया होत्या, महया हिमवंतत्राओ । तेषां काढणं तेषं समर्पणं मुणिसुब्बए अरिहंते पाए गए जेणेव पुछान दे चेइए तेणेत्र समोसढे, कपि वासुदेवे धम्मं सुणे । तए एं से कपिले वासुदेवे मुविसुव्यस्त रहो धम्मं सुणेमाणे कएहस्स वासुदेवस्स संखसदं सुणेइ । तरणं तस्स कपिलस्स वासुदेवस्स इमेयारूवे अन्नतिथए चिंतिष पत्थिर मद्योगय संकध्ये समुप्पज्जित्था - किं मन्ने धायईसके दीवे भारहे वाले दोघे वासुदेवे समुप्पने, जस्तय अयं संखसद्दे ममं पित्र मुहवायपूरियं कीयं च वइ । तर पं मुणिसुन्त्रए अरहा कपिलं वासुदेवं एवं बयासी-से गं कपिला वासुदेवा ! मम अंतिर धम्मं णिसम्ममाणस्स संखसई आकस्मित्ता इमेयारूवे अन्जस्थिए किं म धायसंडे दीवे०जाब वीयं भवइ, से खूणं कविला वासुदेवा ! महेसपट्टे हंता अस्थि । तं यो खबु कविला ! एवं जूयं वा भवियं वा जविस्सं वा, जं णं एगखेत्ते एगजुगे एगमणं दुबे दुवे अरिहंता वा चकवट्टी वा पद्मदेवा वा । Jain Education International For Private दुवई वासुदेवा वा उपजिंसु वा, उपज्जिति वा, उप्पजिस्संति बा, एवं खलु कपिना बासुदेवा ! जंबुद्दीवाओ भारहाओ बासा इत्थिणाराओ यराओ पंकुस रष्ठो मुहा पंच पंवाणं भारिमा दोवई देवी तत्र पचमनानस्सरणो पुत्र संगणं देवेणं अवरकंकं रायहाणि साहरिया । तए सेक वासुदेवे पंचहि पंडवेहिं सर्फि अप्पर हिं रहेहिं अवरकंकं रायहाणिं दोवईए देवीए मूत्रं हन्यमागए । तर णं तस्स कएइस्स वासुदेवस्स पलमनाभेणं रक्षा सकि संगममाणस्स जाव अयं संखसद्दे तब मुहवायपुरिए इव वीर्य जवइ । तर से कविले वासुदेवे मुणिसुव्त्रयं भरहं बंदर, णर्मसर, मंसइत्ता एवं बयासी - गच्छामि एां अहं जंते ! कएडं वासुदेवं उत्तमपुरिसं सरिस पुरिसं पासामि । तए णं मुनिसुव्व‍ रिहा कपिलं वासुदेवं एवं बयासी - णो खलु देवापिआ ! एवं जयं वा भव्वं वा जविस्सं वा, जं णं अरिहंता वा अरिहंत पाति, चक्कत्रट्टी वा चकत्रहिं पासंति, बलदेवा वा बलदेव पासंति, वासुदेवा वा वासुदेवं पासंति, तह वि य णं तुमं कएहस्स वासुदेवस्स लवणसमुदं मऊं मज्जेणं वीईवयमाणस्स सेापीयाई गाई पामिहिसि । तर ां से कविले वासुदेवे मुणिसृव्त्रयं अरिहंतं बंद, मंस, एमंसता हत्यि खं दुरूह, दुरूदत्ता सिग्घं जेणेव वेलाङले तेखेव - बागच्छति, उवागच्छत्ता कएहस्स वासुदेवस्स सबय समुदं ॐ के बीईवयमाणस्स सेयापीयाई घयम्गाई पास, पासइत्ता एवं बयासी - एस णं मम सरिसपुरिसे उत्तमपुरिसे कहे वासुदेवे लवणसमुहं मज्ऊं मझेणं बीईवयतितिक पंचज संखं परामुसह, परामुसदचा मुहवायपूरियं करे । तर से से कपड़े वासुदेवे कविलस्स बासुदेबस्स संखसई भयमेह, आयछेड़ता पंजां संखं मुहवायपूरियं करेति । तए दो वि वासुदेवा संखसद्द सामायारिंकरेति । तए एं से कविज्ञे वासुदेवे जेणेव अवरकंका यरी तेऐत्र उवागच्छति, नवागच्छत्ता अवरकंकं रायहाणिं संभग्गतोरणं० जाव पासइ, पासइत्ता पलमनाभं रायं एवं बयासीकिं मं देवापिया ! एसा अबरकंका एयरी संजग्गा ० जाब सन्निवाइया । तर से पजमनाने कविलं वासुदेवं एवं बयासी एवं खलु सामी ! जंबुद्दीवाओ भरहाओ वासाओ इहं दन्त्रमागम्म कएदेणं वासुदेवेणं तुग्भे परिनूय अत्र रकका लयरी जावसन्निवाइया । तए णं से कविले वासुदेवे मनास्सरह्यो श्रीतए एयमहं सोचा पचमनाजं रायं एवं बयासी - हं जो पडमणाना ! अपत्थियपत्थिया! किं णं तुझं न जाणासि मम सरिसस पुरिसस्स करहरूम वासुदेवस्स विपि यं करे माणा, कविले वासुदेवे आमुरुचे० जाव पलमणानं Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy