SearchBrowseAboutContactDonate
Page Preview
Page 1265
Loading...
Download File
Download File
Page Text
________________ (२५८६) प्रन्निधानराजेन्द्रः। दुवई गऊ मझेणं णिग्गच्छति,णिग्गच्छइत्ता मुरटुजणवयस्स म. 1 णं से दुवए गया वासुदेवपामुक्खाणं बहणं रायसहस्सा मजणं जेणेच देसप्पंते तेणेव उवागच्छद, नवागच्छइ- | णं आगमणं जाणेत्ता पत्तेयं पत्तेयं० जाव हस्थिखंधन त्ता पंचामजणवयस्म मऊ मऊणं जेणेव कंपिपुरे ण- | जाव सहिं संपरिवुमे अग्धं च पज्जं च गहाय सबकीए गरे तेणेव पहारेत्थगमणाए ?। तए णं से दुवए राया दोचं कंपियपुराओ एयरात्रो णिम्गच्छा, ग्गिचिकृत्ता दूयं सदावेति, सहावेत्ता एवं बयासी-गच्छह णं तुम देवाणु- जेणेच ते वासुदेवपामोक्खा बहवे रायसहस्सा तेणेव पिया! हत्थिणापुरं णयरं, तत्य णं तुमं पंकुरायं सपुत्तयं नवागच्छ, उवागच्छइत्ता ताई वासुदेवपामुक्रवाई अग्घेण जुहिहिवं भीमसेणं अज्जुर्ण नननं सहदेवं दुजोहणं जा- य पज्जेण य सक्कारेति, सम्माणे, सम्मारणेना तोस यसयसमग्ग गंगेयं विरं दोणं जयदहं सउणं कीवं अस्स- | वासुदेवपामुक्खाणं पत्तेयं पत्तेयं पावासे वियरति । तए त्यामं करयलजाब कट्ट तहेवजाव समोसरह । तए णं | णं ते वासुदेवपामुक्खा जेणेव सयाई सयाई भावासे दुए एवं बयासी जहा वासुदेवे, वरं भेरी नत्यिजाव साई तेणेव उवागच्छति, उवागच्छित्ता हत्यिखंधाहितो जेणेव कंपिल्लपुरे णगरे तेणेव पहारेत्थगमणाए शपएणेच पञ्चोरुहंति, पत्तेयं पत्तेयं खंधावारनिवेसं करेंति, करेत्ता कमेणं तरचं यं चपं नयार, तत्य ग तुमं कामं अंगरायं स- सएमु सएम आवासेमु अणुप्पविसंति, सएमु सए आस्मनंदिरायं करयल तहेव०जाव समोसरह ३ । चउत्यं यं | वासेसु य पासणेमु य सणिसम्मा य संतुट्ठा य बहिं गं. सोत्थिमइंगरिं,तत्य णं तुमंसिसुपालं दमघोसमयं पंचना | धन्वेहि यणामएहिय उवगिजमाणा य नवागन्जमाणा य इसयं संपरिवुमं करया तहेव. जाव समोप्सरह ।। पंचमं विहरंति । तए णं से वए राया कंपितपुरं नगरं माणुप्प. यं हथिमीसंणयरं,तत्थ णं तुम दपदंतं रायं करयन जाव विसति, अणुप्पविसित्ता विउलं असणं पाणं खाइमं सामं समोमरह ५। छठं दूयं महुरि नगरि, तत्थ णं तुभं धर- उबक्खमावेति, उवक्खमावेत्ता कोकुंबियपुरिसे सहावेति, राया करया जाच समोसरह ६ । सत्तमं दूयं रायगिह सहावेत्ता एवं बयासी-गच्छह णं तुम्ने देवाणप्पिया ! यगरं, तत्थ णं तुमं सहदेवं जरासंधसुयं करयल० जाव विउझं असणं पाणं खाइमं साइमं सुरं च मज्जं च मंसं च समोसरह ७ । अट्ठमं दयं कोमिमं णगरं, तत्य णं तुम रु- सीधुं च पसम्मं च सुबहुं पुष्फवत्थगंधमदालंकारं च वासुदेकिं भीसगसुयं करयन्न तहेव० जाव समोसरह । नवयं वपामोक्खाणं रायसहस्साणं आवासेसु साहरह, ते वि यं विराटं एगरं, तत्थ णं तुमं कीयगं जाउयसयसमग्गं साहरति । तए णं ते वासुदेवपामुक्खा तं विउलं असणं करयल० जाव समोसरह हादसमं यं श्रवसेसेमु गामा- पाणं खामं साइमं० जाव पसएणं च प्रासाएमाणा० ४ गरणगरेसु अणगाई रायसहस्साइं० जाव समोसरह १०। जाब विहरति । जिमियनुत्तुत्तरागया विय णं समाणा तपणं से दूर तहेव णिग्गच्छति, णिग्गच्छइत्ता जेणेव गामा- श्रायंता चोक्खा जान सुहासणवरगया णं बहूहिं गंधगरणगर० जाव समोसर । तए णं ताई अणेगाई राय- ब्बेहि य० जाब विहरति । तए णं से दुवए राया पुचासहस्साई तस्स दूयस्स अंतिए एयमढे सोचा णिसम्म हट्ट- वराहकालसमयंसि कोपुंबियपुरिसे सहावेति, सहावेत्ता तुट्ठा तं दूर्य सकारोति, संमाणेति, संमाणेत्ता पझिविस- एवं बयासी-गच्छह णं तुन्भे देवाणुप्पिया! कंपियपुर ज्जेति । तए णं ते वासुदेवपामुक्खा बहवे रायसहस्सा पत्तेयं णयरं सिंघामगतिगचनक्कचचरमहापहेसु वासुदेवपामोपत्तेय पहाया सएणबहत्यिखंधवरगया हयगयरह- खाण य रायसहस्साणं आवासेमु हत्यिस्खंधवरगया भडचमगरपहकर०सएहिं श्णगरेहितो अनिणिग्गच्छंति, महया महया सद्देणं उग्रोसेमाणा नग्योसेमाणा एवं बयहअभिणिग्गच्छतित्ता जेणेव पंचाझे जणवए तेणेव पहारेत्य. एवं खलु देवाणुप्पिया! कल्लं पाचप्पभाए दुवयस्स रमो गमणाए । तए णं से दुवए राया कोमुंबियपुरिसे सदावेति, धूयाए चुलणीए देवीए अत्तयाए धज्जुणस्स नगिणीए सहावेत्ता एवं बयासी-मच्छह णं तुमं देवाणुप्पिया! कं- दोवईए रायवरकमाए सयंवरे जविस्सइ, तं तुम्भेणं देवा. पिस्नपुरे णगरे बहिया गंगाए महानदीए अदरसामंतेणं पिया ! दुवयं रायाणं अगिएहमाणा एहाया० जाव एग महयं सयंवरमंगवं करेह अणगखंजसयसनिविद्वं सी- विनसिया इत्थिखंधवरगया सकोरंटमलदायेणं उत्तेणं सट्टियसालिनजियागंजाव पञ्चपियति । तर णं से दुव- धारिजमाणेणं सेयवरचामराहिं महया हयगयरहममचए राया कोमुंबियपुरिसे सदावति, सद्दावेत्ता एवं बयासी- डगरेणंजाव परिक्खित्ता जेणेव सयंवरे मंगवे तेणेव उवाखिप्पामेव जो देवाणुप्पिया! वासुदेवपामुक्खाणं बहणं रा- गच्छह, नवागच्चत्ता पत्तेयं पत्तेयं नामंकेस आसणेम यसहस्साशं प्रावासे करेह, ते वि करेता पचमिति । तर निसीयह, दोबई रायवरकन्नं पहिवालेमाणा पमित्रालेमाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy