SearchBrowseAboutContactDonate
Page Preview
Page 1260
Loading...
Download File
Download File
Page Text
________________ दुवई (२५50 दुवई प्राभिधानराजेन्द्रः । एज्जमाणं पासति, पासइत्ता आसणाओ अन्नुहोति, अ- गिएडावेई । तए णं सागरए दारए सुकुमालियाए दा देता आसगेणं उवनिमंतेति, उवनिमतेता आस- रियाए इमं एयारूवं पाणिफासं पडिसंवेदेति-से जहात्यं बीसत्य महासणवरगयं जिणदत्तं सत्यवाहं एवं व- णामए असिपत्तेइ वा जाव मुम्मुरेइ वा,एत्तो अणितराए यासी-जण देवाणुप्पिया! किमागमएप्पोयणं । तए णं | चेव पाणिफसं संवेदेति । तए णं से सागरदारए अकामए से जिणदत्ते सत्यवाहे सागरदत्तं सत्मवाहं एवं वया | अवसवसे मुहृत्तमेत्तं संचितुति । तर णं सागरदत्ते सत्यवाहे सी-एवं खलु अहं देवाणुप्पिया! तव धूयं नहाए अ- सागरस्स दारयस्स अम्मापियरो मित्तणाई विउलं असणं तयं सुकुमालियं सागरदत्तस्स भारियत्ताए वरोमि, जाएं पाणं खाइमं साइमं पुप्फवस्थ० जाव सम्माणेत्ता पमिजाणह देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा | विसजेई । तप णं सागरए दारए मुकुमालियाए सद्धिं सरिसो वा संजोगो, तो दिजउ एं सुकुमानिया दा-1 जेणेव वासघरे तेणेव उवागच्छइ, उवागच्छेत्ता सुकुमारिया सागरस्स दारगस्स, तए णं देवाणुप्पिया ! नण लियाए दारियाए सछि तझिमंसि निवज्जइ । तए णं किं दलयामो सुकं भुकुमानियाए ?। तए ण से सागरदत्ते स- से सागरए दारए सुकुमालियाए दारियाए इमं एयारूवं त्यवाहे जिणदत्तं सत्यवाहं एवं वयासी-एवं खलु दे. अंगफासं संवेदेति-से जहाणामए असिपत्तेइ वा जाव वाणुप्पिया! सुकुमालिया दारिया एगा जाया इटा०५जा- अमणामतराए चे अंगफासं पञ्चज्जवमाणे विहरति । ब किमंग! पुण पासणयाए, तं नो खलु अहं इच्छामि तए एं तं सागरदारए अंगफासं असहमाणे अवमवसे सुकुमालियाए दारियाए खएमवि विप्पभोगं, तं जा मुत्तमेत्तं संचिट्ठति । तए णं सागरए दारए सुकृमालियं णं देवाणुप्पिया ! सागरए दारए ममं घरजामाउए जबइ, सुहपमुत्तं जाणेना सुकुमालिया ए दारियाए पासाो उतो अहं सागरस्स दारगस्स सुकुमाझियं दारियं होत, नत्ता जेणेव सए सयणिजे ते व बागच्चइ. दलयामि ? । तए णं से जिणदत्ते सत्यवाहे सागरद- नवागत्तिा सयपीयंसि निवजइ । तए णं सुकुमालिया तेणं सत्यवाहणं एवं वुत्ते समाणे जेणेच सए गिहे ते- दारिया तमो मुटुत्तंतरस्स पमिबुछा समाषी पतिव्यया णेव उवागच्छद, उवागच्चइत्ता सागरं दारयं सदावेति,स- पतिमणरत्ता पति पासे अपासमागी तबिमाओ उद्वेति, हावेत्ता एवं वयासी-एनं खल्ल पुत्ता ! सागरदत्ते सत्थ- नवेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छद, उवागबाई म एवं वयासी-एवं खलु देवाणुपिया! सुकुमालि- च्छत्ता सागरस्स दारगस्स पासे णिवज्जति । तए णं से या दारिया इट्ठा ५,नं जइ णं सागरए दारए ममं सागरए दारए सुकुमालियाए दारियाए दोचं पि इमं एया. घरजामाउए भवति जाव दलयामि । तए णं से सागरए रूवं अंगफासं पडिसंवेदेति-से जहाणामए असिपत्तेइ वा. दारए जिणदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे तुसिणीए जाव अमणामतराए चेव अंगफम्सं पञ्चणुन्नवमाणे विहरइ । संचिट्टइ । तए णं से जिणदत्ते सत्यवाहे अपया कयाइ तए णं सागरए दारए तं अंगफासं असहमाणे अकाममासोहणंसि तिहिकरणे विउलं असणं पाणं खाइमं साइमं | णे अवसवसे मुदुत्तमेत्तं संचिति । तए णं सागरए दारए उपक्खडावेति, नवकाखमावेत्ता मित्तनाई पामतेति, प्राम- सुकुमालियं दारियं सुहपसुतं जाणेत्ता सपणिज्जाओ तेना सकारत्ता सम्माणेत्ता सागरं दाग्यं एहायं० जाव नहेति, उद्वेत्ता वासघरस्स दारं विहामेति, विहाडेत्ता सवालंकारविजूसियं करेति, करेत्ता पुरिससहस्सवाहि मारामुके चित्र कागए जामेव दिसिं पाउब्लूए तामेव दिसिं णीयं सीपं दुरूहावेति, पुरूहावेत्ता मित्तनाइ० जाव परि- पडिगए । तए णं सुकुमालिया दारिया तो मुहुरंतरस्स जुमे सविहीए साओ गिदाओ णिग्गच्छड,णिग्गच्चश्त्ता पमिबुच्छा पतिव्वया जाव अपासमाणी सपणिज्जायोनचंपा नगरिं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छा, टेति,नवेत्ता सागरस्स दारयस्स सम्बयो समंता मग्गणगनयागच्छइत्तासीयायो पञ्चोरुहेति, पचोरुहेत्ता सागरं दारगं वेसणं करमाणीकरेमाप वासघरस्स दारं विहाडियं पासति, सागरदत्तस्स जवणे । तए णं से सागरदत्ते सत्यवाहे पासेत्ता एवं वयासी-गए णं से सागरए दारए त्ति कह . विपुलं असणं पाणं खाइमं साइमं उवक्खमावेड, उवक्ख प्रोहयमणसंकप्पाजाव कियायति। तए णं सा भद्दा सत्थमावेत्ता० जाव सम्मापत्ता सागरं दारगं सकुमालिया | वाही कवं पाउ० दासचेमी सद्दावेति,सद्दावेत्ता एवं क्यादारियाए सछि पट्टयं दुरूहावेति, दुरूहावेत्ता सेयापीत- सी-गच्छह णं तुमं देवाणुप्पिया ! बहूपरस्स मुहयोवणियं एहिं कलसहिं मज्जावेति, मजावेत्ता होम कारावति, कारा- उवणेहि। तए णं सा दासचेडी भद्दाए सत्यवाहीए एवं बेत्ता सागरदत्तं दार सुकुमालियाए दारियाए पाणिं | वृत्ता समापी एयम तह त्ति पमिसुणेति, पडिसुणेत्ता मुह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy