SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ (१४४७) जागर अन्निधानराजेन्द्रः । जागरिता त्ति) सर्वविरतिस्पप्रवरजागरणसद्भावात् । (सुत्तजागर ति)| गुरोः तृतीयप्रहरेऽस्वापस्व वदयमाणत्वात् । ग्लानादेस्तु शरीमविरतिविरतिरूपसुप्तिप्रबुखतासद्भावादिति । भ०१६ श.६ रमान्दात प्रतिक्रमणवेलावामुचितमेव जागरथम । उसमषि डाला. प्रवचनसारोबारेसंजयमास्साणं मुत्ताणं पंच जागरा पक्षचा। तं जहा "सवे वि पढमयामे, इनि अवसहाण आदमा जामा। तश्यो होष गुरुणं, चउत्थे सम्बे गुरुमुना ॥ १०॥". महा० जाव फासा । सर्वेऽपि साधवः प्रथमे यामे रात्रिप्रथमप्रहरं यावत् । स्वा"संजय" इत्यादि। बक्तम । नवरं संयतमनुष्याणां साधूनां न्यायाध्ययनादिकुर्वाणाः जाप्रति द्वौ च प्राधा वामौ वृषभाणां सुप्तानां निकावतां जाप्रतीति जागरा असुप्ता जागरा व जा- वृषजा श्च वृषभा गीतार्थाः साधवः तेषामयमों द्वितीय वामे मरा इयमत्र नावना-शब्दादबो हि सुप्तानां संयतानां जाम- ये सत्रवन्तःसाधवस्ते स्वपन्ति । वृषनास्तु जाग्रति तेच जाग्रतः हिवदप्रतिहत शक्तयो जवन्ति कमबन्धाभावकारणस्वाप्रमाद- प्रथापनादिसूत्रार्थ परावर्तयन्ति । तृतीयप्रहरी भवति गुरुणां स तदानी तेषाममावात् कर्मबन्धकारणं भवतीत्यर्थः । कोऽर्थः-प्रहरद्वयानन्तरं वृषभाः स्वपन्ति । गुरवस्तूस्थिसंजयमणुस्साणं जागराणं पंच मुचा पसचा । तं जहा-1 ताः प्रकापनादि गुणवन्ति चतुर्थप्रहरं वावत । चतुर्थे न प्रहरे। सवें साधवः समुत्थाय वैरात्रिककासं गृहीत्वा कासिक मद्दा० जाव फासा । परावर्तयन्ति । गुरवः पुनः स्वपन्ति । अन्यथा प्रातनिंद्राघूर्णमानद्वितीयसूत्रभावना तु-जागराणां शब्दादयः सुप्ता व सुप्ता | मोचनास्तदशादेव भज्यमानपृष्ठका व्याख्यानभन्यजनोपदेशाअस्मचाग्निवत प्रतिहतशक्तयो भवन्ति । कर्मबन्धकारणस्य | दिकं कर्तुं ते सोद्यमाः सन्तो न शक्नुवन्तीति । (प्रव०१२८ द्वार) प्रमादस्य तदानीं तेषामभावात् कर्मबन्धकारणं भवतीत्यर्थः। प्रतिक्रमणघेला च तत्परिसमामिदशोपकरणप्रत्युपेक्षणासमन संपतविपरीता संयता इति । तानधिकृत्याह- न्तरजाविमूर्योदयपरिमेया। यतः-"श्रावस्सयरस समप,णिहाप्रसंजयमणुस्सायं मुत्ताणं वा जागराणं वा पंच जागरा मुहं चयंति प्रायरिया । तहतं कुणंति जद दस.पहिलेहा तर सरो" ति। जागरणानन्तरकर्तव्यमाह-(सत्सर्ग इति) पम्मत्ता । तं जहा-सहा० जाव फासा । कायोत्सर्गःस चर्यापधिकीप्रतिक्रमणपूर्वकः कुस्वमदुःस्वपनि. "मसंजय" इत्यादि । व्यक्तम । नवरम् । असंयतानां प्रमादि- वारणनिमिनः प्राणिवधादिकुस्वप्नाव शताचाममानो मैयु. नया अवस्थायेऽपि कर्मबन्धकारणतयाऽप्रतिहत शक्तिशाद। नकुस्वमजावे तु चतुरुयोतकरोषयकनमस्कारचिन्तनादशभन्दादयो जागरा व जागरा भवन्तीति नाचना । स्था०/ तोभासमानोऽबसेयः। यतो यतिदिनचर्यायाम५ठा०२०। "रिमं परिकमंता, कुसुमिण सुमिण निवारणुस्सग । जागरण-जागरण-10 । निसले का०१४०२मा भव- सम्म कुषंति निजिन-पमाणिदा महामुणिणो ॥१॥ बोधे, ध०३ अधिक। पाणिवहप्पमुहाण, कुसुमिणभावे भवंति बजोत्रा। | প্রাণ যথা: चत्तारि चितणिज्जा, सनमुक्कारा चउत्थस्स ॥२॥" ति। "जागरह जरा णिच्च, जागरमाणस्स बकुए खुद) । सतच (देवगुबादिनतिरिति) देवनतिश्चैत्यवन्दनम् । गुवादिनमो मुघाण सा धम्मो, जो जग्गा सो सया धयो॥१५ तिचतुर्भिः कमाश्रमणेगुर्वादिनमस्क्रिया तनोऽनन्तरं च (स्वा. सुभर सुअंतस्स सुमं, संकियबलियं भवे पमसस्स । ग्यायतिष्ठतति ) स्वाध्यायो वाचनादिः तस्मिन् यथासंभवं तिबागरमाणस्स सुभ, चिरपरिचियमप्पमत्तस्स ॥२॥ ठता एकाग्रता उपलकणत्वात् । पूर्वगृहीततपानियमानिप्रहमालस्सणं समं सोक्वं, ण विना सह निदया । चिन्तनधर्मजागरिकाकरणादि । यतःपरमां पमादण, णारंभेण दयाबुभा ॥३॥ "जिणनमणमुणिनमसण-पुञ्वं तत्तो कुणति सरझायं । बागरिया धम्मीण, महम्मीयं तु सुत्तिया सेया। चिंतिति पुम्बगहियं, तवनियमाऽभिग्गहप्पमुहं ॥१॥ बपादिवभगिणीप. भकहिंसु जिणो जयंतीए ॥४॥ कि तकणिकचं, न करेमि अभिम्गहाय को चिनो। सुवश्य भयगरभूमो, सुयं पि से बरसती ममयसूयं । कि मह खनिमं जायं, कददिमदा मज्क वचंति ॥२॥ होही गोणतभूमा, जम्मि सुए भमयर" ॥५॥ कहन दुपमायके, खुप्पिस्सं किं परोव अप्पो था। भाचा०१७० ३ ०१ ००। मह पिच्छा अश्यार, अकुज्जा धम्मजागरि ॥३॥" निशान्त्ययामे जागर्या, गुरोरचावश्यकक्षणे । ब्राझे च मुहूर्ते निर्मलबुद्धघुइयाद्भवति धर्मकोपायचिन्तनं सफलमिति । धर्ममनोरथान् चिन्तयेति भावार्थः। यतस्तत्रैवउत्सर्गो देवगुर्वादि-नतिः स्वाध्यायतिष्ठता ॥ २० ॥ "जामिणिविरामसमप, सरए सनिलंब निम्मलं नाणं निशाया रात्ररत्ययाम चतुर्थयामे जागर्या जागरणं निद्रात्या तत्य धम्मकम्म, प्रायमुवायं विचितेज्जा ॥१॥" ध०३ अधिक। मस्पर्धः। सापेक्कयतिधर्मो नवतीति योजना । अंग्रेऽपि सर्वत्रा बसेया जागरणविधिश्व-"जामिणिपच्छिमजामे, सब्वे जग्गंति जागरमाण-जाग्रत्-न । जागृ-श-इन्छियादिनिर्विषयज्ञानबालवुकाई । परमिट्रिपरममंत, भणति सत्तवारामो ॥१॥" योग्यावस्थायाम । तद्वति, त्रि। खियां जीप । वाम । इत्यादि । विशेषगृहस्थधर्माधिकारे प्रदर्शित पर निशान्त्य निझावियुक्त च । पा० । “जागरमागी जागर" जागरण बामे जागरणम् । किमविशेषण भर्येषामेव उन केषांचिदेवेति कुर्वत्या जागतिं निसानाशं कुरुत इति । नं0 । "निदाए भावतो विधामायामाह-(गुरोः) प्रवाजकस्य दिगाचाांदेवा चका विय,जागरमा गणा चउपहममयर" निकाहिने.प्रा०म०वि०। सत्पात्रादे। आवश्यकन्नमतिकरणकरवावसर जावयांना जागरिता-जागरित-त्रिका जाए-नाजागरस्था -५०९८०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy