SearchBrowseAboutContactDonate
Page Preview
Page 1247
Loading...
Download File
Download File
Page Text
________________ (२०१८) दुमपत्तय अभिधानराजेन्द्रः। दुमपत्तय घुमरोए कमरीयस्स तेगिच्चं प्राउटेह, तं मणुनं असणं पाणं तत्थाऽऽगच्छ जाव तंतहा पासे,पासित्ता पुंडरीयस्स साहे. स्वाश्म साइम पादारितस्स समणस्स से रोगायके खिप्पा- इसे वि य णं अंतेउरपरियालसंपक्षिमे तत्थ गागनिसा मेष नवसंते, हटे जाए, आरोगे पलियसरीरे, ततो रोगाय- तिक्खुत्तो प्रायादिणपयाहिणं. जाव धमे सिण सव्वं जाव तु. कामुके वि समाणे सि मणुमंसि असणे०४ मुच्चिए० जाव सिणीए । तप ण पुंगरीप एवं वयासी-अटो नंते ! भोगेहि ? हन! धोववन्ने विविहे य पाणगंसि, णो संचाए बहिया अन्नु अहो। तए ण कोवियपुरिसे सहावे,सद्दावेचा कलिकलुसेणे ज्जरणं विहारेणं विहरित्तर ति । तप ण से पुंडरीए इमी से चाऽभिसित्तोरायादिसेएणंजाव रज्जं पसाहमाणे विहरह। तर कहाए दुहेसमाणे जेणेव कमरीप तेणेव उवागच्छदावा- णं से पुंडरीए सयमेव पंचमुठियं लोयं करेश, करेत्ता चारगच्छित्ता कमरीयं तिक्खुत्तो आयाहिण पयाहिणं करे३, करेत्ता | ज्जामं धम्म पमिवज्जद, कंडरीयस्स प्राधार भंमगं सम्ब वंद, वंदश्त्ता एवं वयासी-धन्ने सि णं तुम देवाणुपिया! एवं सुहसमुदयमित गेराहरु, गेपहेत्ता इमं अजिग्गहं गिएछह-क. संपुणे सिणं कयत्ये कयलक्खणं सुलकेण तव देवाणप्पिया! पश्मे थेराणं अंतिए धम्म पमिवजित्ता पच्ग आहारं पाहमाणुस्सप जम्मे जीबियफले जण तमं रज्जं च जाव अंतेनरं रित्तपत्ति कटु थेराभिमुहे निग्गए कंडरीयस्स उ तं पाणीयं च वित्तिा जाब पव्वश्प अहं णं अहमे अकय पुम्मे, जंण पाणभोयणं आहारियस्स नो सम्मं परियणे वेयणा पाउनूया माणुस्सए मवे अणेगजाजरामरणरोगसोगसारीरमाणसए उज्जला विउला जाव दुरहियासा । तर णं से रज्जे य० जाव कामदुक्ख वेयणवसणसखुपवानिभूए अधुके अणितिए असा- अंतेउरे य मुच्छिए जाए अज्झोक्यो अ वसट्टे अका. सए संकारागसरिसे जमवुवुयसमाणे कुसगजलबिंदुसन्निजे मए कालं किच्चा सत्तम पुढवीए तेत्तीससागरोवमट्टिाए सुमिणगदमणोवमे विज्जुबयाचंचले अणिच्चे सडणपडणविद्धं- जाते । पुंडरीए वि य ण येरे पप्प एसि अंतिए ते दोश्च पि सणधम्मके पुन्धि पच्छा वा अवस्सं विष्पजहियब्वे इति, त. चाउज्जामे धम्मे पमिवज्जति ट्रमखमणपारणगास अदीणे. हा माणुस्सयं सरीरयं पि दुक्खाययणं विविह वाहिसय- जाव माद्वारे, तेण य कालाश्तं सीयन बुक्न प्ररसचिसप्लिकेयं अष्ट्रियकुबुट्टियसिराएहारूजाल नव्वद्धं संपिणकं म. रसेण अपरिणएण वेयणा पुहियासा जाया, तप णं से अ. हियभंडं व दुम्बलं असुइसकिमि अणि पि य सम्बकाल- धारणिज्जमिइ कट्ट करयनपरिम्गाहियंजाय अंजलि कट्ट-"नमोसंदप्पयं जराथुधियजज्जरघरं व समणपणविकंसणधम्म- त्थु णं अरदंताण जाव संपत्ताण," " नमोत्यु णं थेराणं भगवं. यं पुरुवं वा पच्छा घा अवस्सविप्पजहियवं, कामनोगा वि य ताणं मम धम्मायरियाणं धम्मोवए साणं पुबि पि य णं मए येणं माणुस्सा वा अमुई असासया चंवासवा एवं पित्ता खे राणं अंतिए सब्बे पाणाश्चाए पश्चक्वाए जावज्जीवाए. जाव सा सुक्का सोणिया सव्वा उच्चारपासवणखेलसिंघाणगवं. सम्वे अकरिज्जे जोग पश्चक्खाए,श्याणि पि य णं तेसि व णं तपित्तसक्कसोणियसमुभवा अमापदुख्यमुत्तपूरपुरीसपुष्पा भगवंताणं अंतिए सबपाणाइवायं• जाव सब्वं अकरणिज्जमयगंधुस्मास असुननिस्सास उम्वियएगा वीजच्चा अप्पकालि- जोगं पच्चक्वामि, जंपि य इमे इमं सरीरगं• जाव एवं पि या लहुस्सगा कलमलाहिया सुदुक्खा बहुजणसाहारणा प- चरिमेहि ऊसासनीसासेहिं वोसिरामिति," एवं श्रामोश्यपमिरिकिसकिच्छदुक्खसम्मा अबुद्धजणनिसेविया सदा साहुग- कते समाहिपत्ते कालमासे कालं किया सबसिके तेत्तीस. रहणिज्जा अगतसंसारखधा कमुगफलविवागनहुझि ब्व सागरोवमाऊ देवो जातो,ततो चदत्ता महाविदेहे सिकिहि ति। अमुश्चमाणा दुक्खाणुबंधिणो सिकिंगमणविग्घा पुर्व वा पच्छा तं मा तुमं दुम्बनतं बलियत्तं वा गेराहादि, जदा सो कंमरीओ वा अवस्सं विप्पजहियवा जति ति। जे वि य ग रज्जे तेण दोब्बल्लेणं अट्ठदुहवसहो सत्तमाए नववन्नो, मुमश्रिी हिरसे सुबो य० जाव सावपज्जे, से विय णं अग्गिसाहिए पडिपुष्पगलकवोलो सम्वसिद्धे उवबमो। देवाणपिया!ब. चोरसाहिप रायसाहिए मच्चुसाहिए दाश्यसाहिए अधुवे अ. लितो मुम्बसो वा अकारणं पत्थ झाणनिम्गहो कायब्बो, काणितिय असासए पुधि वा पच्चा वा अवस्सं विप्पजहियब्वे एनिग्गहो परमं पमाणं, तत्य वेसमणो महो भगवया म. नविस्ता त्ति, पविहम्मि रज्जे. जाव अंते उरे य मातुस्लप- क्खयं नायं ति,पत्थ भईव संवेगमावष्लो त्ति बंदित्ता पलिंगतो सु य कामनोगेसु मुछिए नो संचाए मि. जाव पब्बरसप, तं त्ति, तत्थ वेसमणस्स एगो सामाणितो देवो, तेण तं पुंडरीधध्ये सिगं तुमजाव सुलखे एं मणुयजम्ने,जंण पचाय । तप यज्झयणं प्रोगाहियं, पंच सयाणि सम्मत्तं च प्रडिवमो ति। णं से कमरीए पुमरीपण एवं वुत्ते तुसिणीए संचिहातपणं केश भणंति-जंभगो सो तादे जग कल्ले चेश्याणि बंदिता से पुंडरीए दोनचं पितच्च पि एवं वयासी-धयो मि तुम,अहं पश्चारुदर, ते ताचसा नणंति-तुब्ने अम्हाणं मायरिया, भम्हे अहो । तर ण से दोघं तच्च पि एवं वुते समाणे काम अ. तुम्भं सीसा । सामी भण-तुम्नं अम्ह य तिलोगगुरू भायरिवसंबमे बजाए गारवेस य पुमरीयं राय आपुच्छ, धेरेहि स- या । भणंति-तुभ वि अम्मो आबरिश्रोताहे सामी नगर्व. दि बहिया जणवयविहार विहरहातपण से कंडरीप थेरेहि तो गुणसंथवं करेछ, पन्चश्या देवया, तेसिं लिंगाणि नवसद्धि किंचि कासं पाउग्गं आऊग्गण विदरित्ता ततो पच्चास- णीयाणि, ताहेते भगवया स िवचंति, भिक्खावेसा य जामणत्तणनिम्वले समणत्तणनिभंछिए समणगुणमुक्कजोगे घे. या,भगवं भणइ-कि श्राणिजओ। ते भणति-पायसो,भगवंच गणं अंतियाश्रो सणियं सणिय पञ्चोसक्कर, जेणेध पुमरीगि- सवलद्धिसंपतो पडिमादम महुसंजुत्तस्स पायसस्स न. ण) नयरी जेणेव पुमरीयस्त रन्नो भवणे जेणेव असोगवाण- रेत्ता मागतो । ताहे नण-परिवाडीए गह,ते चिया, भगवं च या जेणेव असोगवरपायवे जेणेव पुढवीसिलाबद्दप, तेणेव उ- अक्खीणमहाणसिओ, ते धाया,ते सुट्ठयरं प्राउट्टा, ताहे सय. बागच्चक, नवागच्छित्ताजाव सिलापट्टयं दुरूह, सहित्ता माहारेइ. ताहे पुणरवि पहिया, तेसिं च सेबालभक्खगाण जेभोदयमणसंकप्पे० जाब मियादातर मरीयस्स भस्मता मित्ताणं चेव नाणं उप्पयं, दिमस्स वम्गो उत्साच्च पेच्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy