SearchBrowseAboutContactDonate
Page Preview
Page 1242
Loading...
Download File
Download File
Page Text
________________ दुफास अभिधानराजेन्डः। दुव्वलपच्चयमित णस्पर्शानामन्यतराविरुद्धस्पर्शययुक्ते, भ० १८ श०६ प्रश्न. ३ श्राश्र. द्वार । रा० । अविद्यमाननियमे, विपा० १ उ०। स्था। श्रु० २ अ । व्याधिपीडिते, प्रश्न. १ प्राश्रकार । अढेनि. दुवालस-द्वादशन-पुं०। हो च दश च,बधिका वा दश, प्रा. चू०२ उ०। शारीरमानसावष्टम्भरहिते जी. ३ प्रति०२ उ०। त्वम् । (वारा) सख्याभेदे, वाच० । प्रश्न०। सू. प्र०। धृतिबलविकने, वृ०४०। नि० चूछ।दुबलिकापुष्पमित्रे,प्रा. आचा० । हिरावृत्ता दश । विंशतिसख्यायाम, वाच । चू.१०। ग्लानस्वादधुनवोस्थिते ऽसमर्थशरीरे,०३२०॥ न विद्यते बलं गमने यस्मिन् स गाढाऽऽतपासंजवादिना पुर्वदुवालसंग-द्वादशाङ्ग--न। पार्षे 'दुवालसंगे' इत्याद्यपि । लो, दु:शब्दोऽनाववाची। जेष्ठाषाढाऽऽदिके च । व्य. २०० । प्रा० १ पाद । परमपुरुषस्याङ्गानीवाङ्गानि हादश अमान्या दुवसचारित्त-दुबॅनचारित्र-पुं० । दुर्बलश्चारित्रे इति दुर्थक्ष. चाराऽऽदीनि यत्र तद् द्वादशाङ्गम । श्रुते, अनु० । चारित्रः । विनाकारणेन मूनोत्तरगुणपरिषेविनि, नि चू. दुवालसंगं गणिपिमगं । तं जहा-आयारो, सूयगमो, १ उ०। व्य। गणं, समवाओ, विवाहपधत्ती, नायाधम्मकहाओ, संप्रति दुचारित्रद्वारमाहउवासगदसाओ, अंतगमदसाओ, अत्तरोववाइअदसाओ, मूत्रगुण उत्तरगुधो, पडिसेवा पागमाइ जा चरिमं । पएहावागरणार्ड, विवागसुनं, दिहिवाश्रो अ। (४२) धिश्वीरियपरिहीणो, दुव्यावरणो अणहाए । अनु० । पा० । सूत्र० । स० । नं० । स्था। मूल गुणोत्सरगुणविषयानपराधान् यः प्रतिसेयते सेवते । क' थमित्याह-पञ्चकाऽऽदि यावच्चरमम् । इह पञ्चकशब्देन यत्र - दवालसंगि (ए)-हादशाङ्गिन-पुं० । श्रुतकेवलिनि, ध. तिसेविते रात्रिन्दिवपश्चकमापद्यते स सर्वजधन्यश्चरणापराधः ३ अधिo। परिगृह्यते, आदिशब्दाद् दशरात्रिन्दिवाऽऽदिप्रायश्चित्तस्थानानि दुनालसंगी-द्वादशाङ्गी-खी । अङ्गप्रविष्ट श्रुते, सूत्र० १७०१ यावश्चरम सर्वोत्कृष्ट चरणापराधक्षक्षणं पाराश्चिकप्रायश्चित्त. अ० १ उ०। स्थानमिति । कथंनूतः सन् प्रतिसेवते?,श्त्याह-धृतिवीर्यपरिही. दुवालसंसिय-द्वादशाधिक-त्रि० । द्वादश अश्रयः कोटयो यत्र यो मानसिकावष्टम्भबलरहितः सोऽपि यदि पुष्टाऽऽलम्बनतः तस्मिन् द्वादशकोणोपेते, अनु० । स्था। प्रतिसेवते ततो,न दोषभाग् भवेदित्याह (अणटाए त्ति) अर्थों दर्शनझानाऽऽदिकं प्रयोजन, तदभावोऽनर्थ, तेन यः प्रतिसेवते दवाबमम-द्वादशम-त्रि० । द्वादशमङ्ख्यापूर्वके, स्था०६०। स एष दुबलचरणः । दुवालसविह-द्वादशविध-त्रि.। द्वादशप्रकारे, प्रश्न २ संब. एवंविधस्य छेदश्रुतार्धदाने दोषबाहुव्यस्थापनार्थमिदमाहद्वार । प्रा० चू। पंचमहब्बयभेदो, छकायवहो अ तेण ऽणुमायो । वालसायतण-द्वादशायतन-न० । द्वादशवरसुषु, सूत्र०। सुहमीलवियत्ताणं, कहेइ जो पबयणरहस्सं ॥ अथ बोकमतं निरूप्यते तेनाऽऽचार्येण पञ्चमहाव्रतभेदः, षट्कायवधश्चानुज्ञातः यः सुख. तत्र दि पदार्था द्वादशायतनानि । तद्यथा-चक्षुरादीनि पञ्च, शीलाव्यक्तानां शरीर झवाऽऽदिकं शीलयन्तीति सुखशीनाःपा. रूपाऽदयश्च विषयाः पश्च, शब्दायतनं, धर्मायतनं च । धर्मा वस्थाऽऽदयः, अव्यक्ताः श्रुतेन, वयसाच,सुम्नशीलाश्चाव्यका चति द्वन्तः । तेषामिति चूर्णितः। निशीथचूर्णिकृतः पुनरयम्सुखाऽऽदयो, द्वादशायतनपरिच्छेदकत्वे प्रत्यकानुमाने द्वे एव प्र. मुस्खे शरीरसौख्ये शीलं स्वभावो व्यक्तः परिस्पष्टो येषां ते सुखधाने प्रमाणे, तत्र चक्षुरादीन्द्रियाएयजीवग्रहणेनैवोपात्तानि, शीलब्यक्तास्तेषाम् । यद्वा सुखं मोकसौख्य, तद्विषयं तत् शील भावेन्द्रियाणि तु जीवग्रहणेनेति । रूपाऽऽदयश्च विषया अजीबापादनेनोपात्ता न पृथगुपादातव्याः । शब्दायतनं तु पौगलि. म्लोत्तरगुणानुष्ठानं,ततो विगतो यत्न उद्यम श्रात्मा वा येषां ते कत्वाच्छब्दस्थाजीव ग्रहणेन ग्रहणम् । न च प्रतिव्यक्ति पृथक् सुखशालवियत्नाः,सुखशीलव्यात्मनो वा,तेषामुनयत्रापिपाव. पदार्थता युक्तिसङ्गति।धर्माऽऽन्मकं सुखं पुःखं च यद्यसातो स्थाऽऽदीनमित्यर्थः । प्रवचनरहस्यं दयथार्थतत्वं कथयति । दयरूपं,ततो जीवगुणत्वाजीवेऽन्तर्भावः । अथ तत्कारणं कर्म, कथं पुनस्तेन पञ्चमहावतभेदः, षट्कायवधश्चानुज्ञातोभवततः पौलिकत्वादजीव इति। प्रत्यक्षं च तैनिर्षिकस्यकमिभ्यते, तीति?। उच्यते-- तयानिश्चयात्मकतया प्रवृत्तिनिवृश्योरनमित्यप्रमाणमेव । त. निस्साणपदं पीहर निस्मापाविहारियं न रोएड । दप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति। शेषस्त्वाक्पपरिहारोऽ- तं जाण मंदधम्भ, इहोगगवेसगं समषं। न्यत्र सुविचारित इति नेह प्रतन्यते । सूत्र.१ श्रु०१३ १०। निश्रायते मन्दधाकरासेव्यते इति निश्राण तच्च तत्पदं च दविलय-दुविक्षक-पुं० । अनार्यदेशभेदे, प्रब० २७४ द्वार । निश्राणपदम, अपवादपदमित्यर्थः । तदेव यः स्पृहयात, अनि सूत्र। श्राणविहारितां तु न रोचयति, तमेवंविधं श्रमणं जानीहिमदुवेयग-द्विवेदक-पुं० । स्त्रीपुरुषवेदयुक्ते, वृ०४ १०। दधर्माणमिहलोकगवेषकं, मनोजक्तपानाऽऽापभोगेन केवल. स्यैवेहलोकस्य चिन्तकं परलोकपरामुखम, एवंविधस्य च दुबछ-दुर्बद्ध-त्रि० । प्रविधिना बद्ध, आचा० २ ०१ चू० प्रवचनरहस्यप्रदाने विशेषतः पञ्चमहावतभेदः, षट्रायवधश्च ११०३० भवतीति युक्तमुक्तम् । वृ०१ उ० १ प्रक० । दुचन-दुबल-त्रि०ा कशा जादाने, प्रश्न.१आश्र० द्वार। सूत्र०बलपञ्चवभित्त-दवलपत्यवमित्र-पु.। अबलप्रतिवेशिक. ताहीनन्दले, विपा०१७.७ अ० । स्था। भ० असमर्थ, राजे, स्था. दुर्बलानामकारणवत्सो , रा० । सूत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy