SearchBrowseAboutContactDonate
Page Preview
Page 1225
Loading...
Download File
Download File
Page Text
________________ (२५४६) दीहदिहि अनिधानराजेन्द्रः। दीहवेय दीहदिद्वि-दीर्घदृष्टि-पुं० । दीर्घकालभाविवादस्यार्थस्यानर्थस्य गोयमा ! पमुष्पन्नवणस्सकाइयाणं नस्थि निल्लेबगा।" तथाचरष्टिः परखिोचनम् । विमृश्यकारित्वे, अविमृश्यकारित्वे शरीरोच्याच दीघों वनस्पतिः, “वणस्सइकाइया णं ते! हि महादोषसम्भवात् । यत उक्तम-" सहसा विदीत न के महालिया सरीरोगाहणा पत्ता ? गोयमा!साइरेगं जो. क्रिया-मविवेकः परमाऽपदां पदम् । वृणते हि विमृश्यकारिगा, यणसहस्सं सरीरोगाहणा।" न तथाऽन्येषामेकेन्छियाणाम्, गुणमुग्धाः स्वयमेव सम्पदः ॥१॥” इति । १०१ अधिकादीर्घा अतः स्थितमेतत्सर्वथा दीर्घलोको बनस्पतिरिति । प्राचा०१ रष्टिरम्य । परिमते, दीर्घा दूरगा दृष्टिर्यया । रवीक्षणे ज. श्रु०१ १०४ उ०। त्रभेदे, याच०। दीहलोयसत्थ-दीर्घलोकशस्त्र-न० । वनस्पत्युत्सादकेऽनी, प्रा. दीहछा-दीर्धाका-स्त्री० । पर्याशाद्धायाम, 20 प्र० १ प्रक०। चा० । अस्य च शस्नमम्निः, यस्मात्स हि प्रवृद्धज्वालाकलापादाहपट्ठ-दीर्घपृष्ठ-पुं० । यवराजामात्ये, बृ० १ ० २ प्रक०। ऽऽकुनः सकनतरुगणप्रश्वसनाय प्रभवति, अतोऽसौ तदुत्सा दकत्वाच्छनम् । आचा० १ ० १ ० ४ उ० । दीहपास-दीर्घपार्श्व-पुं० । परबते भाविनि षोमशे जिनेन्के, प्र. व.७ द्वार । ति०। दीहवच्छ-दीर्घवृक्ष-पुं० । महति वृके,प्राचा० २ २०१०४ दीहवाह-दीर्घबाहु-पुं० । ऋषभस्य त्रिसप्ततितमे पुत्रे, कस्प १ अ०२३०। अधि०७ कृण । जम्बूद्वीपे भारते वर्षे श्रागमिध्यन्त्यामुत्स दीहवेथ छ-दीर्घ (विजयाई) वैताध्य-पुं० । दीघे अकेत्रविपिण्यां तृतीये बनदेवे, सः। जम्बूद्वीपे भारते वर्षे अस्यामेवो. भागकारके पवर्तविशेषे, स्था० । सधियां चन्द्रप्रभजिनस्य पूर्वभवे जीवे, स०। जंबू! मंदरस्स पचयस्स उत्तरदाहिणेणं दोदीहवेयरूपन्चदीहभद-दीभ-पुं० । मानरसगोत्रस्याऽऽयसभूतिविजयस्य या पामत्ता । तं जहा-बहुसमउल्लाजाव भारहे चेव दीहवेयर, स्थविरस्यैकादशे स्वनामख्याते स्थविरेऽन्तेवासिनि, कल्प. २ एरावए चेव दीवय। भारहे दीडवेयढे दो गुहाभोपालअधि०८ कण। ताओ। तं जहा-बहुममउवाओ अविसेसमणाणताओ दीहमक-दीर्घाय-न । दीर्घा मका कालो यस्य तदीर्घाद्धम् । अन्नमन्त्रणाश्वदृति पायामविक्खंभुच्चत्तसंगण परिणाहेणं । मकार मागमिकः । दीर्घकालगम्ये, स्था० २ ० १ उ०। तं जहा-तिमिसगुहा चेव, खंगप्पवायगुहा चेव । तत्य प्रइन। जल।सूत्राशा। दीर्याध्व-नादीर्घोऽचा मार्गों यस्मिन् तद्दीघोचम् दीर्घमा. एं दो देवा महकिया जाव पनिोवमहिश्या परिवति । गंगम्ये, स्था० २ ० १ उ.। प्रश्न । भ० । सूत्राबा०। तं जहा-कयमालए चेत्र,ण मालए चेव । एरावए दीहदीर्घमार्ग, स्था०३०४३०। वेग दो गुहा पमत्ता । तं जहा-जाव कयमालए चेव, दीहमका-दीघा-स्त्री. दीर्घोद्धा कानो यस्यां सा दोघी-| एमालए चेव । दा,मकारस्स्वागमिकी दीघकालगम्यायाम,स्था०५ मा०२०।। (दो दीदवेयकृत्ति) वृत्तवताठ्यव्यवच्छेदार्थ दीघग्रहण, वैतादी ध्वा-स्त्री० । दीर्घोऽभ्वा मार्गों यस्यां सा दा_ध्वा । ब्यौ विजयाल्चों चेति संस्कारः, तौ च भरतरवतयोमध्यभागे दीघमागगम्यायाम, स्था० ५ ठा० २२० । औ०। पूर्वापरतो लवणोदधि स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छितो तत्पादावगाढी पञ्चाश द्विस्तृतौ अायतसंस्थती सर्वराजतावु. दीहमान-दीर्घाऽऽयुष्-न | चिरजीविते, शुभमितीह विशेषणं भयतो बहिः काञ्चनमएमनाङ्काविति । श्राह च-"पणवीसं उदृश्यमिति । स्था० १००। विको, पहसासं जोपणाणि वित्थिनो । यो रययमो, भर दक्वत्तस्स मज्जम्मि ॥१॥" इति । (भारहे णमित्यादि) चैतालये दीहर-दीघ-पु.। "रो दीर्घात् "८ ।। १७१॥ इति अपरतस्तमिस्रागुहागिरिविस्ताराऽऽयामा द्वादशयोजनविस्तारा दीर्घशब्दात्स्वार्थे । 'दोहरं । दाहं ।' प्रा. २पाद । “ सर्वत्र अष्टयोजनोच्छूया आयतचतुरस्रसंस्थाना विजय हारप्रमाणसवरामचन्" ॥G ।२। ७६॥ इति रझुक । "वघवधभाम्" ॥ द्वारा बजकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजन८।१।१८।। इति घस्य हः । प्रा० दु. १पाद । आयते, विस्ताराभ्यामुन्मग्ननिमनजनाभिधानाभ्यां नदीभ्यां युक्ता, तद्व"अन्ने ते दोहरलोअण अन्नु ते भुअजुअञ्ज । " प्रा० २पाद। त्पूर्वतः खरामप्रपातगुहेति । (तत्य णं ति)तयोस्तमिस्रायां गु. दीहराय-घरात्र-न । यावज्जोवे, आव० ४ अ० । प्राचा। हायां कृतमासकर,श्तरस्यां नृत्तमासक इति । (परचए) इत्यादि तथैव । स्था०२ठा०३ उ०। दीढलोय-दीर्घलोक-पुं० । वनस्पती, प्राचा० । यस्मादसौ का. यस्थित्या परिमाणेन शरीरोच्येण च शेधैकेन्धियेभ्यो दी -जंब ! मंदरस्म पुरच्छिमेणं सीआर महाणईए उत्तरे घों वर्तते । तथाहि-कास्थित्या तावत् “वणस्सइकाइए णं अट्ठ दीहवे यहा, अतिमिसगुहाओ, अह खमंगप्पवायभंते ! वणस्सइकाए त्ति कालो केवञ्चिर होर ?। गोयमा ! गुहायो, अ कयमालगा देवा,अट्ठ णट्टमाझगा देवा, मट्ठ अर्गतं कालं अणं ताओ उस्लाप्पणिनवसप्पिणी श्रो, खेत्तो गंगाओ, अह सिंधुओ, अट्ठ गंगाकुंमा, असिंधुकुंमा, अगणता झोया असंखेजा पोगनपारियट्टा, ते णं पुगनपरियट्टा श्रावलियाए असंखेजश्भागे ।" परिमाणनस्तु-" पंमुप्पन्न अट्ट नसभकूमा पमत्ता, अट्ठ उसभकूडा देवा पप्पत्ता। घणस्सइकाइया रंग भंते ! केवतिकालस्स निलेवणा सिया?।जंबू! पंदरपुरस्चिमेणं सीयाए महाणइए दाहिणेणं अहदी. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy