________________
(२५४१) अभिधानराजेन्द्रः ।
दीपपरियाय
दी परियाय - दीनपर्य्याय- पुं० । दीनस्यैव पयोवस्था प्रव्रज्या SSदिलक्षणो यस्य तस्मिन्, स्था० ४ ठा० १ ० । परिवास-दीनपरिवार पुं० [दीनः परिवारों पश्यत
स्मिन, स्था० ४ ० २४० । दीपजावया दीनभावताखी० प्रत्यनीकमान दो देवे दोनो भावो मानवाध्यवसायो यस्यासी दीनभायो, दीनमावस्य भात्रो दीनमाता धातु
-
भाषणशीले दी
मासि (ए) दीनजापिए पुं० दोन नवद्दीनं वा नापते । स्था० ४ ठा० २ ० दीरामण-दीनपनम् पुं० माता
चेतसि स्था
४० १३० ।
दीपा पा दीनता अब देग्ये स्पा ४ ० २४० ॥ दीपववहार- दीनव्यवहार
क्रिये, हीनाधिवादे च । स्था० ४ ० २ उ० । दीवित- दीनवृत्ति-पुं० । दीनस्येव वृत्तिर्वर्तनं जीविका यस्य तस्मिन् स्था० ४ ० २ न० । (म्) - दीनविनम०
दी
नोम्पनदिनादि
नोवाम
शून्यचित्तः, दीनासौ विमनाश्च दीन विमनाः। दैन्यवच्छून्याचेत्ते, विपा० १ ० २ श्र० । दमण-दीनविमनोवदन-प्रि० दीनस्वेव विमनस श्व वदनं यस्य तस्मिन्, न०९ श० ३३ ८० । त्रिपा० । दीए संकल्प- दीन संकल्प-विनयेऽपि कचविमर्श, स्था० ४ ठा० २ ० ॥ दीप सीख समापार- दीनशीलसमाचार
डा.
ने, स्था० ४ ०२ उ० ।
दी सेवि (ए) - दीनसेविन् पुं०। दीनं नायकं सेवते यस्तस्मिन्,
स्था० ४ ० २३० ।
दीप- दीनानुकम्पन-म०
चिरपयेगा
प्रतिष्यनुकम्पा करणे, ६० २ अधि० । दोणार दीनार गम० दी अर] तुद्र व स्वर्णपणे मु
यां, सुवर्णकर्षद्वये, निष्कमाने, बाच० । श्राचा० । श्रा० क० । औ० नि० चू० । श्रा० म० । दीपारमालिया - दीनारमाझिका स्त्री० । दीनाराऽऽकृतिमात्रा
1
Jain Education International
ग्राम. श्र० ।
दशोभासी दीनावभासि (पिन-५०
प्रति भाति, अवभाषते वा याचत इत्येवंशीत्रे, स्था० वा० २३० ॥ दीप-दीप - त्रि० । जावरे, स्था० वा० । दीपा - दीपा - स्त्री० | दीपप्रभायां योगदृष्टौ च । द्वा० २० द्वा० । ( अस्या व्याख्या 'दिप्पा' शब्देऽनुपदमेत्र २५२० पृष्ठे गता ) दीव-दीप-पुं० [दीप का प्रदीपे दर्श
वि०० श० तैलादिस्नेयोग वर्तिका स्वाऽस्त्रिठे, वाच० प्रकाशके वस्तुनि, स्था० १० ठा० | दीपशिखायाम्, स०१० सम० । दीपन क्रियाविकल्पे च । विशे० । त्रिविधा दीवार-शुबाबा इत्यर्थः । उत्कम्पनदीपा ऊर्द्धदण्डवन्तः । पञ्जरदीपा अभ्रपटलाऽऽदिपखरयुक्ताः । त्रयोऽप्येते त्रिविधाः सुत्र एकिप्यत दुभयत्वादिति । ज्ञा० ६३६
दीव
१०१ श्र० । 'दीपी' दीप्तौ । दीपयति प्रकाशयतीति दीपः । भावतानाजी अम्म वि स सरिसवारेण । अत्थाइजर पच्छा, सारिम्से दीवगे उ बिद्दी |||" इत्यादि 'प' दीपाश प्रदीप्यते ज्वलति, लोऽपि च प्रदीप्यते, दीपो न पुनरन्यान्यदीपोपायपि ०१ पदनिर्जिन फलाऽदिकं च 'चेश्य' शब्दे तृतीयभागे १२८६ पृष्ठे अटव्यम् ) द्वीप - न० । द्विर्गता आपोऽत्र । श्रच् श्रादेरत इश्च । चाच० । द्वाप्रकाराभ्यां स्थानदातृत्वाऽऽहाऽऽप एम्देतुलणा प्राणिनः पान्तीति द्वीपा जनवावास भूतविशेषविशे नु० । जलवृते भूदेशे, प्रश्न० ४ श्राश्र० द्वार । प्रशा० । द्वीपो3पि पूर्ववच्चतुर्धा तत्र नामद्वीपो यस्य द्वीप इति नाम । स्थापनाद्वीपो-या द्वीपस्य स्थापना । यथा-चित्रलिखित जम्बूद्वीपा SSदिः । द्रव्यद्वीपो द्विधा- श्रागमतो, नोश्रागमतश्च । तत्राऽऽगमततनुपयुक्तस्तु शरीरीपौ सुबोधौ । व्यतिरिक्तद्रव्यद्वीपो द्विधा-लंदीनः, असंदीन तत्र यो दिपाकेन प्लान्पते संमो विपदमापो
श्रागतो, नोखागमस्त ज्ञातोपयुक्त नो आगमतस्तु साधुः कथमित्याह यथादि नदीसमुयमध्यप्रदेशे सांयात्रिका द्रव्यद्वीपमवाप्याऽऽश्वसन्ति, तथा पारातीतसंसारपारावारान्तरचारखेद मेदखिनो मेहिनः परमपरोपका
प्रवृत्तं साधु समन्ततोभावतः परमार्थतो पो थप उच्यते। सोऽपि संदनादीना ि धान्तत्र परीषदोपदी तिर दीनः । श्रथवा भावद्वीपः सम्यक्त्वं तच्च प्रतिपातित्वादपशमिकं, क्षायोपशमिकं च । संदीनो भावद्वीपः क्षायिकं चासंदीन इति । ननु कचित् तत्पर्यायाऽऽपन्नं वस्तु जावनिकेपे निशिष्य था जम्पयमनाथ जम्न मितिः क्वचित्तदम्य पर्यायाsपन्नं वस्तु भावनिक्केपे निचिप्यते, यथाऽत्रैव भावद्वीपपयमनुवन् साधुः सम्यक्त्वं चेति परस्परमुदाह रणवैषम्यं कथं युत्तिमदिति ? । अत्रोच्यते- वस्तुगत्या तत्पर्ययाःधारतया भवनं भाव इति कृत्वा तत्पर्यायधायें वस्तु भावनिकेपे निकिप्यते । यत्तु तद्वस्तु भावनिकेपे निक्षिप्यते तत्तद्र भावगुण रोपापमिति
प्रत्यादिति स्तुद्वा गतादिति - वर्थवश दूद्वीपस्थं पृथिव्यादिपरिणामरूपत्वाद्यत्वं तत्र च यद्वीपेनानाधिकारः, तत्राप्यसंदीनेनेति । अथ वेत्थं नामादिसमीप द्वीप इति नाममात्र तोरनेदोपचारात्। स्थापनाद्वीपो द्वीपस्य स्थालवलयाऽऽद्याका ः। पद्वीप द्वीपस्याणि पृथि
स्वाद पाना जं०] भाव द्वीपस्तुल्यायकृतिमाम कं सर्वतः समुद्रजलप्लावितं केवख एकम् । जं० १ वक्क० । स चामेवाद्विधाद्वीप आयासद्वीपः, आश्वास्यतेऽस्मिनित्याश्वासः स चासौ पश्चाऽश्वासद्वीपः । यदिवा श्वसनमाश्वासः, श्राश्वासाय द्वीप थाइवासद्वीपः तत्र नदीसमुद्धबहु मध्य प्रदेशे निम्नबोधिस्थाssयस्तमवाप्याऽऽश्वसन्ति श्रसावपि द्वेधा दीनो ऽदोनति । यो हि पक्षमामावुदकेन प्लाव्यते स सदीनो, विपरीतस्त्वसंदीनात्रिका द्वीपसमुद
For Private & Personal Use Only
www.jainelibrary.org