SearchBrowseAboutContactDonate
Page Preview
Page 1193
Loading...
Download File
Download File
Page Text
________________ (२५२४) दिढिवाय भनिधानराजेन्द्रः। दिहिवाय सदसत् । नयचिन्तायामपि त्रिविधं नयमिच्छन्ति । तद्यथा-1 कानि,अत्र "अतोऽनेकस्वराद्"।9।२।६॥ (हेम0) इति म. कच्यास्तिकम, पर्यायास्तिकम, उन्नयास्तिकं च । उक्तं च-तत' स्वर्थीय कप्रत्ययः। ततोम्यमर्थः-छिन्नछेदनयवन्ति सुव्यानि । सिनी राशिभिश्चरन्तीति त्रैराशिकाः, तन्मतेन सप्ताऽपि परि तथा (इशेश्याई इत्यादि इत्येतानि द्वाविंशतिसूत्राणि आजीधि. कर्माणि चिन्त्यन्ते । तथा चाऽऽह सूत्रकृत्-"सत्त तेरासिया।" कसूत्रपरिपाट्यां गोशाल प्रवर्तिताउजीविकपापरिममतेन सूत्रइति । सप्त परिकर्माणि त्रैराशिक्यानि त्रैराशिकमतानुसा- परिपाट्यां विवक्षितायामच्चिनच्छेदनथिकानि। इयमत्र भावना. राणि । एतदुक्तं भवति-पुर्वसूरयो नयचिन्तायां त्रैराशिकमत- अच्छिन्नच्छेदनयो नाम यः सूत्रं सूत्रान्तरेण निन्नमर्थतःसूत्र समवलम्बमानाः सप्तापि परिकर्माणि त्रिविधयाऽपि नचिन्त- त्रान्तरेण सदाग्निमित्यर्थः, तत्संबन्धमनिग्रेति । यथा-"धम्मो या चिन्तयाते स्मति। (सेतं परिकम्मे) तत् एतत्परिकर्म ॥१॥ मंगलमुक्किटुं" इति श्लोकम् । तथा ह्ययं श्लोकोऽचिनच्छेदनयमतेन व्याख्यायमानो द्वितीयाऽऽदीन् श्लोकानपेक्षते,द्वितीयादयोऽपि से किं तंमुत्ताई ?। सुत्ताई वावीसं पसत्ताई । तं जहा-उज्जु. श्लोका पनं श्लोकम् । एवमेतान्यपि द्वाविंशतिसूत्राणि अकररच. सुयं १, परिणयापरिणयं २, बहुगियं ३, विपञ्चइयं ४, नामधिकृत्य परस्परं विभक्तान्यप्यनिच्छेदनयमतेनार्थसंबन्धअणंतरंए, परंपरसमाणं ६, संजूहं ७, संभिमंज, अहञ्चायं । मपेक्ष्य सापेक्वाणि वर्तन्ते । तदेवं नयाभिप्रायेण परस्परं सूत्रा णां संबन्धावधिकृत्य भेदो दर्शितः। संप्रत्यम्यथा नयविभागमा ए, सोवत्थियं १०, घंटं ११, नंदावत् ११, बहुलं १३, धिकृत्य भेदं दर्शयन्ति-(चेहयाई इत्यादि ) इत्येतानि द्वावि. पुढपुढं १४, बियावत्तं १५, एवंनूयं १६, यावत्तं १७, शतिसूत्राणि त्रैराशिकसूत्रपरिपाट्यां विवक्षितायां त्रिकनयकावत्तमाणुप्पयं १७, समनिरूढ २ए, सव्वोज २०, नि, त्रिकेति प्राकृतत्वात्स्वार्थे कप्रत्ययः। ततोऽयमर्थः-त्रिनयि. पणुमं २१, दुपमिग्गई । इञ्चेश्याई वावीसं सु कानि त्रिनयोपेतानि । किमुक्तं भवति?-त्रैराशिकमतमवलम्म्य च्यास्तिकाऽदिनयनिकण चिन्त्यन्ते इति । तथा इत्येतानि द्वाविं. ताई छिन्नछेयनइयाणि ससमयमुत्तपरिवामीए, इच्चेश्याई शतिसूत्राणि स्वसमयसूत्रपरिपाट्यां स्वसमयवक्तव्यतामधिबावीसं मुत्ताई अक्किनछेयनझ्याणि आजीवियसुत्तपरि कृत्य सूत्रपरिपाट्यां विवकितायां चतुर्नयिकानि संग्रहव्यवहारबामीए, श्चेड्याई बाबीसं सुत्ताई तिगनइयाधि तेरासि- ऋजुसूत्रशब्दरूपनयचतुष्टयोपेतानि संग्रहाऽऽदिनयचतुष्टयेन यमुत्तपरिवामीए, इञ्चेइयाई बाबीसं सुत्ताई चनक्कनइया चिन्त्यन्ते इत्ययः । एवमेवोक्तेनैव प्रकारेण (पुब्वावरेणं ति) पूणि ससमयसुत्तपरिवाम ए. एवामेव सुपुब्वावरेणं अट्ठा वर्वाणि चापराणि च पूर्वापर, समाहारप्रधानो द्वन्द्वः, पूर्वापरस. मुदाय इत्यर्थः। तत एतदुक्तं भवति-नयबिनागतो विजिन्नानि सीई सुत्ताई भवंतीति मक्खाई । सेतं सुत्ताई ॥२॥ पूर्वाणि अपराणि च सूत्राणि समुदितानि सर्वसंख्यया अष्ठा(से किं तं सुत्ता ति) अप कानि सूत्राणि? । सर्वस्य पूर्वगत. शीतिसूत्राणि जवन्ति, चतमृणां द्वाविशतीनामष्टाशीतिमानस्य सूत्रार्थस्य सूचनात्सत्राणि । तथाहि-तानि सूत्राणि सर्व. स्वाद.त्यागयातं तीर्थकरगण धरैः (से तं सुत्ताई) तान्येतानि व्याणां सर्वपर्यायाणां सर्वनयानां सर्वभङ्गविकल्पानां प्रदर्श सूत्राणि । कानि । तथा चोक्तं चूर्णिकृता-"ताणि य सुत्तागि सब्बदब्वाणं से किं तं पुव्वगए। पुव्वगए चउद्दसविहे पणत्ते । तं जहासयपज्जयाणं सब्बनयाणं सब्वभंगविकप्पाण य पदंसगाणि उपायपुब्वं १, अगषीयं २, बीरियप्पवायं३, अस्थिनसम्वस्स पुधगयस्स सुयस्स अत्यस्स य स्यग ति सूयण त्यिप्पवायं , नाणपवायं ५, सच्चप्पवायं ६, आयप्पत्ति सूया अणिया जहामिहाणत्या ।" इति । प्राचार्य आह वायं ७, कम्मप्पवायं८, पच्चक्वाणप्पवायं 0, विज्जासूत्राणि द्वाविंशतिः प्रज्ञप्तानि । तद्यथा-ऋजुसूत्रमित्यादि । पतान्यपि संप्रति सूत्राणि सूत्रतोऽर्थतश्च व्यवच्छिन्नानि एप्पयायं १०, अबझं ११, पाणा १२, किरियाविसावं यथागतसंप्रदायता वा याच्यानि, तानि सूत्राणि नयधि- १३, लोकनुिसारं १४ गप्पायपुबस्स एणं दस बत्थू च. भागतो विभज्यमानानि अधाशीतिसंख्यानि नवन्ति । कथमिति तारि चूलयावत्पू पत्ता । अग्गेणीयपुचस्मणं चोइस पत्यू चेदत आह-(इञ्चेयाई वावासं सुत्ताई इत्यादि) ह यो नाम नयसूत्र वेदेन चिन्नमेवानिप्रेति न द्वितीयेन सूत्रेण सह सं बालस चूलियावत्थू पत्ता । बीरियपुव्यस्स णं अट्ठ पत्थू बन्धयति । यथा-" धम्मो मंगल मुकि," इति श्लोकम, तथा अट्ठ चूलियावत्यू पामत्ता । आत्यिशस्थिप्पवायपुनस्स अट्ठाघयं ग्लोकः चिन्नच्छेदनयमतेन व्याख्यायमानो न द्वितीयाऽऽदीन रस वत्य दस चूचियावत्यू पम्मत्ता। नाणप्पवायपुवस्स वारश्लोकानपेक्षते, नाऽपि द्वितीयाऽऽदयः श्लोका अमुम । अय. सवत्यू परमत्ता । सबप्पवायपुधस्स णं दोशी वत्थू परमत्ता। मत्राभिप्राय:-तथा कथञ्चनाप्य, श्लोक पूर्वसूरयः विनवेदनय. मते व्याख्याम्ति स्म, यथा न मनागपि द्वितीयाऽऽदिश्लोकानाम आयपवायपुवस्स णं सोलस बत्यू परमत्ता । कम्मापवा. पेका नवनि,द्वितीयाऽऽदीनपि लोकान् तथा व्याख्यानयन्ति स्म, यपुध्वस्स हां तीसं वत्य पामत्ता । पञ्चक्खाणपुवस्स वीसं यथा न तेषां प्रथमश्लोकस्यापेक्षा, तथा सूत्रागयपि यन्नयाभि- वत्य पमात्ता। विजापुप्पवायपुव्यस्स ण पप्परस बत्यू पधाप्रायेण परस्परं निरपेकाणि व्याख्यान्ति स्म, सचिनच्छेदनया त्ता। बंभपुचस्स णं वारस वत्यू पम्पत्ता। पाणानपुनस्स किन्नो द्विधाकृतः पृथक्कतः छेदः पर्यन्तो येन सः छिन्नछेदः, प्र गणं तेरस वत्य पम्मत्ता। किरियापिसाझपुचस्स णं तीसं वत्यू स्येकं कल्पितपर्यन्त इत्यर्थः। स चाऽसौ नयश्च किन्नच्छेदमयः, इत्येतानि द्वाविंशतिसूत्रााणे स्वसमयस्त्रपरिपाट्या स्वसमय. पाता। बोगरिदुसारपुवस्स एणं पणवीसं वत्यू पत्ता। वक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षितायांनिच्छद नाय.] “दस चोद्दस अट्ठ अट्ठा-रसेव वारस मुवे य वत्चणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy