SearchBrowseAboutContactDonate
Page Preview
Page 1186
Loading...
Download File
Download File
Page Text
________________ (२५०७) दिक्खा अभिधानराजेन्डः। दिक्खा एवं समानफलत्वं ज्ञान्यज्ञानिनो प्रतिपाद्य दीवाऽईत्वं विशे- | | कीर्तिः श्लाघा, आरोग्यं नीरुजवं, प्राक्तनसहजौरपातिकरोपज्ञानासमन्वितस्यापि दर्शयति गधिरहेण, धूपं स्थैर्य भावप्राधान्यान्निईशस्य । पदं स्थान विपस्यास्ति सत्क्रियाया-मित्वं सामर्थ्ययोग्यताऽविकला । शिष्टपुरुषावस्थारूपमाचार्यत्वादि। कीर्तिश्चारोग्यं च ध्रुवं च पदं च फीर्यारोग्यध्रुवपदानि, तेषां संप्राप्तिर पूर्ववानः, तस्या गुरुनावप्रतिबन्धाद, दीक्षोचित एव सोऽपि किक्ष ॥५॥ अप्राप्तिपूर्विकायाः प्राप्तः सूचकानि गमकानि नियमेनावश्यंतपस्य विशिपज्ञानरहितस्याप्यस्ति विद्यते सत्क्रियायां सदा या, नामस्थापनाद्रव्यभावरूपाण्याचार्याः पूज्या वदन्ति हुन चारे,इत्थमनेन प्रकारेण,सामर्थ्य योग्यता सामयन समानफल. ते । तत्तस्मातेपु नामाऽऽदिषु यतितव्यं यत्नो विधेयः। यह चेदं साधकत्वकोण योग्यताऽविकला परिपूर्णा, गुरुषु धर्माऽऽचार्या तात्पर्यमवलेयम-अन्बर्थनाम्नो हि कीर्तनमात्रादेव शब्दार्थप्र. ऽऽदिषु भावप्रतिबन्धाद् भावतःप्रतिबद्धत्वेन हेतुना दोकोचित तिपत्तर्विदुषां प्राकृतजनस्य च मनःप्रसादात्कोतिराविवति । एव दीक्षायोग्य एव प्रस्तुतः,किलेत्याप्ताऽऽगमवादः,यतः संसा यथा सुधर्मभद्रबाहुस्वामिप्रभृतीनामुत्तमपुरुषाणं प्रवचने की. रविरक्त एवास्या अधिकारी शेषगुणवैकल्येऽपायुक्तम् ॥५॥ तिरुदपादि । स्थापनाऽप्याकारवती रजोहरणमुखवत्रिकाऽऽदि. इदानी दीवायाः समानफनतया देयत्वमभिदधानो विषमफ धारणद्वारेण भावगर्भप्रवृत्या आरोग्यमुपजनयति, द्रव्यमप्याचा. लस्य चाऽदेयत्वमुपदर्शयन्निदमाह राऽऽदिश्रुतं सकलसाधुक्रिया चाभ्यस्यमाना, व्रतस्थैयोपपत्तये देयाऽस्मै विधिपूर्व, सम्यक्तन्त्रानुसारती दीक्षा ।। प्रभवति,जावोऽपि सम्यग्दर्शनाऽऽदिरूपः पूर्वोक्तपदावाप्तये संप. निर्वाणबीजमेपे-त्यनिष्टफलदाऽन्यथाऽत्यन्तम् ॥ ६॥ द्यते । न दिविशिनावमन्तरेणाऽऽगमोक्तविशिष्टपदावामिनीव. ইহা বানান যাত্যায় বিধি বিধান ব্যাব- तो भवति । अथवा सामान्य नैव कारोग्यमोक्षसंप्राप्तेः सू. रोयेन तन्त्रानुसारतः शास्त्रानुसारतो दीका व्रतरूपा निर्वाण- चकानि सर्वाण्येव नामाऽऽदनिति ॥९॥ म्य बीज मोक्वसुखयोहेतुत्वेन । एपेति दीवैषाऽनिष्टफलदा फिमिति दीकाप्रस्तावे नामाऽऽदिषु यतितव्यमित्याशविपर्ययफला संसारफलाऽन्यथाऽयोग्याय दीयमानाऽत्यन्तमा चाऽऽहतिशयेनेति ॥६॥ तत्संस्कारादेपा, दीक्षा संपद्यते महापुंसः। __ का पुनरियं दी केल्याह पापविषापगमात् खलु, सम्यग्गुरुधारणायोगात् ।।१०॥ देशसमयाऽऽरुपेयं, विरतिन्यांसोऽत्र तद्वति च सम्यक् । तत्संस्कारानामाऽऽदिसंस्कादादेषा द्विविधा दोका व्रतरूपा संपतन्नामाऽऽदिस्थापन-यविद्रुतं स्वगुरुयोजनतः ॥७॥ द्यते संनयति महापुंसो महापुरुषस्य, न ह्यमहापुरुषा बनधारि. देशाऽऽख्या,समग्राऽऽख्या चेयं दीका विरतिरुच्यते,देशविरति । जो भवन्ति । पापं विषमित्र पापविणं, तस्यापगमात खल्वपगटीका, मर्यविरतिदीका नेत्यर्थः । न्यासो निकेशेऽत्र दीक्षायां मादेव, पापविषयो पगमात् । विषापहारिणी हीति केषावतन्यास इत्यर्थः । सा विद्यते यस्य तद्वांस्तस्मिस्तद्वति च श्चित् प्रसिद्धिस्तदनुरोधादिदमुकम् । पापविषापगमादेव दीकेपुरुधे देशदीकावति सर्वदी कानति च सम्यग् समीचीनं संग. ति सम्यगपरीत्येन गुरुश्च धारणा च गुरुधारणे, ताभ्यां योगः तम् । तन्नामाऽऽविस्थापनं तेषां प्रवचनासिकानां नामाऽऽदीनां संबन्धस्तस्मादू गुरुधारणायोगात् । गुरुयोगात्पापापगमो, चतुध स्थापनमारोपणमचिद्रुतं पडवरहितमनुपप्लवमिति धारणायोगादेव विषापगम इति ॥ १०॥ यावत् । कथं तन्नामादिस्थापनम् । स्वगुरुयोजनतः स्थगुरु दीक्षा सम्पद्यने महापुंस इत्युक्तं तत्समासौ सर्ववि. निरात्मीय पूज्ययोजनं संबन्धनमोचिंत्येन यत्र तत्रामादीनां रतस्य यद्भवति तदाहततः सकाशात ॥७॥ संपन्नायां चास्यां, लिड्गं व्यावर्णयन्ति समयविदः। कथं पुनर्विशिष्टनामन्यासस्य स्वगुरुभिः प्रसादीकृतस्य दीकानिमित्तत्वमिति मन्यमानं परं प्रत्याह धर्मैकनिष्ठतेच हि, शेषत्यागेन विधिपूर्वम् ।। ११ ॥ नामानिमित्तं तवं, तथा तया चोद्धृतं पुरा यदिद। सपनायां च संजातायां चास्या दीक्षाया लिङ्गलकणं व्यावतत्स्थापना तु दीक्षा, तवेनान्यस्तमुपचार: ।। 0॥ जयन्ति कथयन्ति समयविदः प्रागमवेदिनः, धर्मैकनिष्टवादि नामनिमित्तं नामहेतुकं तद्भावस्तत्वं नामप्रतिपाद्यगुणात्मक धर्मतत्परतव हि, शेषत्यागेन धर्मादन्यः शेषस्तथागेन तत्पस्वम् कृतप्रशान्तादिनाम्नः प्रशमाऽदिखरूपोपलम्नात् । तना रिहारण, विधिपूर्ण शास्त्रोक्तविधानपुरःसरं यथावत्येवं शेषत्यागेन धर्मैकनिष्टता सेवनीया नान्यथेति भावः। म्निच तद्गुण स्मरणाऽऽद्युपलब्धस्तथा तथा चोवृतं तेन तेन स्व. अस्यामेव सर्वविरतिदीवायां कान्त्यादियोजनामार्यादयेन रूपेणोद्धतमुदृढं कृतनिर्वाहम् । पुरा पूर्व, यद्यस्मादिह प्रबचने,मु. नितिः तत् स्थापना तु तस्यैव नाम्नः स्थापना तु स्थापनैव नाम दर्शयतिम्यास एव दीका प्रस्तुता,तत्वेन परमार्थनान्यस्तपुरवारोऽम्य वचनकान्तिरिहाऽऽदौ, धर्मक्षान्त्यादिसाधनं जवति । क्रियाकलापस्तमुपवारस्तस्या दीकाया उपचारो वर्तते, विद्यो शुद्धं च तपोनियमाद्, यमश्च सत्यं च शौचं च ॥१॥ पचारात् ॥ ॥ आकिञ्चन्यं मुख्य, ब्रह्मापि परं सदागमविशघम् । कस्मात्पुनर्नामाऽऽदिन्यासे महानादरः कियत श्या- सर्व शुक्लमिदं खलु, नियमात्संवत्सरादूर्ध्वम् ।। १३ ॥ शक्या356 वचनक्षान्तिरागमकान्तिरिह दीक्षायामादौ प्रथमं धर्मक्षान्त्या. कीरोग्यधुवपद-संप्रातः सचकानि नियमेन । दिसाधनं भवति । प्रादिशब्दार्ममार्दबाऽऽदिग्रहन धर्मक्षान्त्या. नामाऽऽदीन्याचार्याः, बदन्ति तत्तेषु यतिलव्यम् ॥ ॥ दीनां साधनं वचनकान्तिनवति,तत्पूर्वकत्वापाम,शुई चकित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy