SearchBrowseAboutContactDonate
Page Preview
Page 1181
Loading...
Download File
Download File
Page Text
________________ (२५०२) दायगदोस अभिधानराजेन्धः । दायगदोस कथमल्यासन्नेन सदनिकाग्रहणण्याजतोऽतिपरिचयं विदध ___ संप्रति पेषणाऽऽदिदोषानुपदर्शयतित इति । दगवीए संघट्टप, पोसणकंमदलजज्जणे उहणं । संप्रति गुपिणीबालवत्से आश्रित्य दोषानुपदर्शयति-- पिंजंतं रुवणाई, दिन्ने झित्ते करे उदगं ।। ६५०॥ गुधिणि गब्ने संघ-दृणा न उटुंत-वेसमाणाए। पेषणकएमनदलनानि कुर्वतीनां हस्तादिकाग्रहणे सुदकबाबाई मंसें उग, मज्जाराई विराहिज्जा ।। ६१७॥ वीजसंघट्टनं स्यात् । तथाहि-पिषन्ती यदा भिकादानायो त्तिष्ठति तथा पिष्यमाणतिलाऽऽदिसस्काः काश्चिन्मक्षिकाः सचिगुपिया भिक्षादानार्यमुत्तिष्ठन्त्या भित्तां दया स्थाने उप सा अपि हस्ताऽऽदी लगिताः संनयन्ति, ततो भिवादानाय हविशन्त्याश्च गर्भस्य संघट्टनं संवलनं भवति, तस्मात्र स्ताऽऽदिप्रस्फोटने निकांवाददत्या भिकासंपर्कतलासां विराध. ततो ग्राह्यम् । (बाबाई मंसुदुग त्ति) अत्राऽऽत्वाद् व्यत्या ना भवति। भिक्षां वा दवा निकाऽवयवस्वरपिटतो हस्ती जोन सेन पदयोजना-बालमिति शिशु मौ,मश्चिकाऽऽदौ वा निक्षिष्य प्रवालयेत् । ततः पेपणे नदकबीजसंघटना । एवं कएमनदलयदि भिकां ददाति,ाई तंबावं मार्जाराऽऽदयो विमानसारमे. नयोरपि यथायोगं भावनीयम । तथा-नर्जने निक्षां ददत्या वे. याऽऽदयो मांसेन्दुकाऽऽदि मांसखण्डं शशकशिशुरिति वा कृत्या लालगनेन कमिल्लक्षिप्तगोधूमाऽऽदीनां दहनं स्यात् । तथा-पिविराधयेत् विनाशयेत । तथा आहारस्वरण्टितौ शुष्की हस्ती प्रजनं, रुम्जनमादिशब्दाकतनप्रमर्दने वा कुर्वती भिकां दत्वा भवतः,ततो भिकां दत्वा पुनर्दाच्या हस्ताभ्यां गृह्यमाणस्य बा. भिवाऽवयवस्वरण्टितौ दस्तो जोन प्रक्षासयेत, ततस्तत्राप्युदकं लस्य पीडा भवेत,ततो बालवत्सातोऽपि न ग्राह्यम् ॥६१७॥पिं०॥ विनश्यतीति न नतोनिका कल्पते। किच सम्मति कायव्यग्रहस्ताऽऽदिपञ्चकस्वरूपं गाथाद्वयेनाऽऽहथणगं पिज्जमाणी य, दारगं वा कुमारियं । लोणदगअगणिवत्थी, फलाह मच्चाइ सजीय हत्थम्मि । तं निविखवित्तु रोयंतं, आहरे पाणनोयणं ।।४॥ पाएछोगाहण्या, संघट्टण सेसकाएणं ।। ६२१ ॥ स्तनं पाययन्ती, कमित्याह-दारकं वा, कुमारिकाम् । वाशब्द. खएमाणी आरनए, मज्जऍ धोएज्ज सिंचए किंचि । स्थ व्यवहितः संबन्धः । अत एव नपुंसकं वा । तदारकाऽऽदि, छेयविसारणमाई, बिंदहबहे फुरफुरते ।। ६२॥ निक्तिप्य रुद भूम्यादी प्राहरेत् पाननोजनम्। अत्रायं वृद्धसंप्र. इह सा षटूायव्यग्रहस्ता उच्यते, यस्या हस्ते सजावं लवण. दाय:-" गच्छवासी, जथणजीबी पियंतो णिक्खिलो, तो म मुदकमनिर्वायुपूरितोवावस्तिः,फत्रादिकं बीजपूराऽऽदिकं म. गिएहति । रोवर वा, मा बा; अह अन्नं पिाहारेइ, तो जति स्थाऽऽदयोवा विद्यन्ते ततः सायद्येतेषां सजीवनवणाऽऽदीनाम: ण रोव,तो गिगहंति, अह रोवानो न गिपहंति । अह अपियं. न्यतमादपि श्रमणभिकादानार्थ नुम्यादौ निक्षिप्तः,तहि न करपते। तोणिक्खित्तो थणजीवीरोय,तो ण गिराहंति। अहन रोबति, तथा-अवगाहना नाम यत्तेषां पम्जीवनिकायानां पादेन संघट्टतो गिएहति । गच्चणिग्गया पुण जाव थणजीवी ताव रोवर नं शेषकायेन हस्ताऽऽदिना संमर्दनं संघट्टनमारजमाणा॥६२१॥ चा,मा वा, पिवंतश्रीवा, अपिवंतो वाण गिएदंति। जाहे कुश्यादिना भूम्यादि स्खनन्ती, अनेन पृथिवीकायाऽऽरम्भ उक्तः । मंपिाहारेउं पादत्तो भवति, ताहे जर पिवंतओ, तो रोब. यद्वा-मजन्ती शुद्धेन जलेन स्नाती। अथवा धावन्ती शुद्धनोदउवा, मा वा,ण गिपहंति । अह अपितओ, तो जर रोवइ, तो केन वस्त्राणि प्रतालयन्ती। यदि वा-किश्चिद् वृक्तवल्ल्यादि सिपरिहरंति, अरोविए गेएहति । सीसो श्राह-को तत्थ दोसोऽ. चन्ती,पतेनाप्कायाऽऽरम्भोदर्शितः। पक्षणमेतत् । ज्वन्नयन्ती स्थि? श्रायरिओ भण-तस्स निक्विप्पमाणस्स खरेहिं ह. वाफकारेण वैश्वानरं वस्त्यादिकं वा सचित्तवातभृतमितस्ततःप्र. त्यहिं घिपमाणस्त अधिरत्तणेण परितावणा दोसा,मज्जाराss. क्षिपन्ती,पतेनाम्निवास्तुसमारम्न उक्तः। तथा शाकाऽऽदे दविदिवा अवहरेज ।" इति सूत्रार्थः ॥४२॥ सारण कुर्वती तत्र दः पुष्पफमाऽदेखण्डनं. विशरणं तेषामेव नं जवे जत्नपाणं तु, संजयाण अकप्पियं । खरामानां शोषणायाऽऽतपे मोचनम् । श्रादिशब्दात्तन्मुलमुझाऽऽदितियं पमिप्राइकरखे, न मे कप्पा तारिसं ॥४३॥ दीनां शोधनाऽऽदिपरिग्रहः। तथा-चिन्दन्ती षष्ठान् प्रसकायान् मत्स्याऽऽदीन् "फुरफुरते' इति पोस्फूर्यमाणान् , पीमयोटेलानितद्भवेद् भक्तपानं स्वनन्तरोदितं संयतानामकल्पिक, यतश्चैव त्यर्थः । अनेन त्रसकायाऽऽरम्भ उक्तः । इत्थं परजीवनिकायामतो ददती प्रत्याचक्कीत, न मम कल्पते तारशमिति सूत्रार्थः । भारभाणाया हस्तान्न कल्पते । ॥४३॥ दश०५ अ०१०। संप्रति षटूायव्यग्रहस्तेतिपदस्य व्याख्याने मतान्तरमुपदनुजानां मध्नन्ती चाऽश्रित्य दोषानाद र्शयतिभुंजंती प्रायमणे, उदगं वोमी योगगरिहा य । छक्कायवग्महत्या, केई कोनाइ कन्नलाया। घुसुननी संसत्ते, करम्मिलित्ते बहे रसगा ।। ६१५ ॥ सिद्धत्यगपुप्फाणि य, सिरम्मि दिनाइ बजेति ॥२३॥ नुम्जाना दात्री भिक्कादानार्थमाचमनं करोति, प्राचमने च केचिदाचार्याः बदायमग्रहस्तेतिवचनतः कोमाऽऽदानि बदगक्रियमाणे नदकं विराध्यते, अथ न करोत्याचमनं, तर्हि लोके दीनि, धादिशब्दारकरीराऽऽदिपरिग्रहः। (कन्नलम्या इति)कर्ण बोटिरितिकृत्वा गहीं स्यात्। तथा-"घुसुलती" दध्यादि मनन्ती पिनहानि। तथा सिद्धार्थ कपुष्पाणि शिरसि दत्तानि बर्जयन्ती। यदि तद दभ्यादिससक्तं मध्नाति, तर्हि तेन संसक्तदध्यादिना मिते करे तस्था मिकां ददत्या,तेषां रसजीयानां वधो भवति, अन्ने भणति दसम वि,एसणदोसेसु अत्यि तग्गहणं । ततस्तस्या अपि हस्तान्न कल्पते । तेण न बज भाद, न तु गहणं दायए गहणे ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy