SearchBrowseAboutContactDonate
Page Preview
Page 1179
Loading...
Download File
Download File
Page Text
________________ (१५००) दामाग अभिधानराजेन्मः। दायगदोस देवलोकं गत्वा ततश्च्युवा सेत्स्यतीति' पश्चक्वाण' शब्दे १७॥६.४॥ भर्जमाना चुल्लयां कमिल्लकाऽऽदि वनीपकादौस्फोटउदाहरिभ्यते) यन्ती१८,वसन्तीऽरघट्टेन गोधूमाऽदि चूर्णवन्ती१६, कण्डयन्ती दामदुग-दामद्विक-न० । मालाद्वये, भ० १६ श०६ उ.। स्था। दूखले तन्दुलादिकंग्ड्यन्ती २०,पिषन्ती शिलायां तिलामन. दामलिवि-दामलिपि-स्त्री० । ब्राह्मघा लिपेः सप्तदशे भेदे, काऽऽदि प्रमृज्जन्ती२१.पिञ्जन्ती पिञ्जनेन रुताऽऽदिकं बिरलं कुर्वती २२, रुम्बन्ती कापस लोठिन्या लोयन्ती २३, कतन्ती कर्सने स० १० सम। कुर्वती २४, प्रमृदन्ती रुतं कराभ्यां पौनःपुन्येन विरलं कुर्वती २५ दामिली-हाविमी-स्त्री०। द्रविडदेशोद्भवायां तद्भाषानिया- | ॥६०॥ षट्कायव्यग्रहस्ता षटकाययक्तहस्ता २६,तथा श्रमणार्थ यां मन्त्रविशेषरूपायां विद्यायाम, सूत्र.२.२ अ०। भिक्कामादाय तानेव षटकायान् भूमौ निक्तिप्य ददती२७, तानेदामोअर-दामोदर-पुं० । “ नादियुज्योरन्येषाम् " ॥5॥४॥ च षटायानषगाहमाना पादाभ्यां बालयन्ती २८, संघट्टयन्ती तानेव षटकायान् शेषशरीरावयवन च स्पृशन्ती २६, भार३२७॥चूलिकापैशाचिकेऽप्यन्येवामाचार्याणां मतेऽनादौ वर्त भमाणा तामेव षट्रायान् विनाशयन्ती ३.॥६०६॥ ससक्तन द. मानस्य तृतीयो न । दामोदरो । प्रा०४ पाद । जीर्णदुर्गस्योत्त ध्यादिना कव्येण लिप्तहस्ता स्वरण्टितहस्ता ३१, तथा तेनैव रदिशि गिरिद्वारे पञ्चमवासुदेवस्य प्रतिमायाम्, ती•४ कल्प । व्येण भ्यादिना संसक्तेन लिप्तमात्रा खरष्टितमात्रा ३२, 3. दाय-दाय-पुं० । दा-कमणि घञ्।" विभागोऽर्थस्य पियस्य, द्वर्तयन्ती महत्पिनराऽअदिकमुद्वर्त्य तन्मभ्याइदती ३३, साधारण पुत्रैर्यत्र प्रकल्पते।"श्त्युक्त पित्रादिसम्बन्धवति तऽपरमे त- बहूनां सत्कं ददती ३४, तथा चोरितं ददती ३५॥६.७। अग्नि सम्बन्धवति पुत्राऽऽदिभिर्विभजनीये कव्ये, विवाहकाले जा- कूरादिनिमित्तं मूलस्थास्यामाकृष्य स्थगतिकाऽऽदी मुञ्चन्ती मात्रादिभ्यो देये धने च । भावे घम् । वाच• । पर्वदिवसाउदी ३६, सप्रत्यपाया संभाव्यमानापायदात्री ३७, तथा विवक्कितसादाने, झा० १ ० २ अ०। कल्प० । सामान्यदाने च । न० । धुव्यतिरेकेण परमन्यं साध्वादिकमुद्दिश्य हठात् स्थापित औ० । ज्ञा। भ.। 'दो' भावे घम् । खएमने, 'दै' फरणाऽऽदौ तहदती ३८, तथा-मानोगेन साधूनामित्थं न कल्पत इति घञ् । अम्बुनि, स्थाने, लये, सोल्लुएग्नवाक्ये च । चाचा परिकाप्याप्यावं ददती ३६, अथवा-अनानोगेना शुरू ददती दायग-दायक-पुं० । दातरि, प्राचा• २ भु० १ चू• १०७ ४०, सर्वसंख्यया चस्वारिंशदोषाः॥ह प्रविताऽऽदिद्वारेषु-"सं. न. । प्रश्न। सज्जिमेहि बज अगारिहिदिपि गोरसदवहिं।" इत्यादिग्रन्थे न संसक्ताऽऽदिदोषाणामभिधानेऽपि यदू भूयोऽप्यत्र "संस. दायगदोस-दायकदोष-पुं० । ग्रहणैषणायाः षष्ठे दोष, पिं०। सेण व दबे-ण लित्तहत्था य लित्तमत्ता व । (६.७)"श्त्याच. अथ दायकद्वारं गाथाषट्रेनाऽऽह भिधानं, तदशेषदायकदोषाणामेकत्रोपदर्शनार्थमित्यदोषः।६०। बाले व मत्ते, उम्मत्ते वेविए य जरिए य । संप्रत्येतेषामष दायकानामपवादमधिकृत्य बर्जनापर्जनषि भागमाहअंधेदए पगलिए, आरूढे पानयाहिं च ॥६०३ ॥ हत्थेदुनियलबच्छ, विवजए चेव हत्थपाएहिं । एएसि दायगाणं, गहणं केसि वि होइ भइयन्न । तेरासि गुबिणी बा-लवच्छ मुंजति घुसनंती ॥६०४॥ कसि वी अग्गहणं, तबिवरीए नवे गहएं ॥६०६ ॥ एतेषां बालाऽऽदीनां दायकानां मध्ये केषाशिमूसत भारज्य जजंतीय दवंती, कंमंती चेव तह य पीसंती। पञ्चविंशतिसंख्यानां ग्रहणं भजनीय कदाचित्तथाविधं महः पिंजती रुवंती, कत्ती पमहमाणी य ।। ६०५॥ प्रयोजनमुद्दिश्य कल्प्यते, शेषकाल नेति । तथा केषाश्चित्वदायछक्कायवग्नहत्था, समणटा निक्खिवित्तु ते चेव । व्यग्रहस्ताऽऽदीनां पञ्चदशानां हस्तादग्रहणं भिवाया,तहिपरीते ते चेत्रोगाहंती, संघटुंताऽऽरभंती य ।। ६०६ ॥ तु बालाऽऽदिबिपरीतेषु दातरि भवेद ग्रहणम् । संप्रति बालादीनां हस्ताऽऽदेमिकाग्रहणे ये दोषाः संनवन्ति संसत्तेण य दब्बे-ण लित्तहत्था य वित्तमत्ता य। ते दर्शनीवाः, तत्र प्रथमतो बालमधिकृत्य दोषानाहनबत्ती साहा-रणं व दिंती य चोरिययं ॥ ६०७ ॥ का सहिग अप्पाहण, दिने वनग्गहण पजते । पाइडियं व वंती, सपच्चवाया परं च उदिस्स। कंजियमग्गण दिले, नहाहपोमचारजमा ।। ६१०॥ आभोगमणाभोगे-ण दनंती बज्जणिज्जा य ॥६०८॥ काचिदभिनवा श्राद्धिका श्रमणेभ्यो निवां दद्या इति निजबालाऽऽदिका वर्जनीया ति क्रियायोगः। तत्र बालो जम्मतोव- | पुत्रिका (अप्पाहणं ति) सदिश्य नक्तं गृहीत्वा केत्रं टिकस्यान्तर्वी १.वृधः सप्ततिवर्षाणां, मतान्तरापेक्षया पष्टि- जगाम, गताय तस्यां कोऽपि साधुसंघाटको भिक्कामागतः, तया वर्षाणां वा परिवर्ती २,मत्तःपीतमदिराऽऽदिः३, उन्मत्तो दृप्तो, च बालिकया तस्मै तन्दुलौदनो वितीर्णः, सोऽपि च संघा. ग्रहगृहीतो वा ४,वेपमानः कम्पमानशरीर.५,ज्वरितो ज्वररोग- टकमुख्यः साधुस्तां बालिका मुग्धतरामवगत्य लाम्पट्यतो त. पीमितः६, अन्धश्चक्षुर्विकलः ७, प्रगलितो गमत्कुष्ठः८, पारूढः यो नूय उवाच-पुनर्देहि पुनर्देहीति। ततस्तया समस्तोऽप्योपादुकयोः काष्ठमयोपान ॥६०३॥ तथा हस्तेन्दुना करबि- दनो दत्तः । तत एवमुद्धत्य घृततकदध्यादिकमपि । अपराहे च पयकाष्ठबन्धनेन निगडेन च पादविषयलोहमयबन्धेन बरुः१०, समागता जननी, उपविश्य जोजनाय भणिताच निजपुत्रिकाहस्तान्यां पादाभ्यां वर्जितश्छिन्नत्वात् ११-१२, त्रैराशिको नपुं. देहि पुत्रि!मह्यमोदनमिति । साध्वोचत्-दत्तः समस्तोऽप्योदनः सकः १३,गुर्विणी आपनसषा १४,बालवत्सा स्तम्योपजीविशि- साधवे। साऽब्रवीत्-शोभनं कृतवती, मुशान्नं मे देहि। सा प्राद. शुका १५, भुजाना नोजनं कुर्वती १६,धुसुन्तीदध्यादि मश्नती । मुद्दा अपि साधवे सर्वे प्रदत्ताः । एवं यद् यत् किमपि सा पहिस्सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy