SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ दाण दिया असंता अपेक्षित प्रायय भूमीप अंतरा असिवादि वा पाविस्संति, नायणभूमी गयाण वा सयणेहिं सेहो उणिक्खमाविज्ञति, भायणाण वा गच्छंता सावरण खति तेोहिं वा घोडज्भंति, जं चां किं वि सरीरसंजयहि पातितं देते पावति। अहवा इमाए जयणाय भायणा दायव्वा । गाड़ा पुत्रं तु संजोगी, दुगतिगचद्धं तदेव हुंमादी | तो पच्छा इतराण वि, तेर्सि देतो जवे को ॥ १४३॥ देसि सा सिवादिकारणेदिते पुण्वं असंतो इयं पादं तं दिज्जति, दोसु वा तिसु वा गणेसु जं बरू, तं दिना तादा वा अदिति, जति से णत्थि तो पच्छा इयराण वि संभोश्याणि श्रभिष्ठाणि समयसानिलखाणि य देतो सुको भवति । अतिरेक प्रतिग्रहं ददाति (२४९५ ) अभिधानराजेन्द्र जे जिक्खू इरेगपडिग्गहगं खुम्मगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा इत्यम्स्सि पायबि कबिस्सासबिस्स असकं ण देश, देयं तं वा साइज्जइ ॥ ७ ॥ इमं सुतं पतिं कि प्राणादिया अत्यतो भविता सुचतो वे गाड़ा पूर्व प भगति । प्राण बालवुड्डा-55 विहाय गिताणं च । सुत्तत्थवीरिएणं, अपजतऽविकोवितायां वा ॥ १४४॥ दुविधा जुंगिता - जातीए, सरीरेण वा । सेसं पूर्ववत् । गाढा अभिानपुराणगडितं पापमद्विषां तदेव छियां च । हिमादिहं तेसिँ अदेताण आणादी ।। १४५ ।। कंठा पूर्ववत् । गाड़ा अमसि, उद्दिष्ठासति देते जं पावे । पायसनापाए, चेरस्स व कांचे नं कुजा ।। १४६ ।। पूर्ववत् । गाहा दुविजयचातुराणं तप्पटिवरगाणा विज्ञदाणी व । जुंगिता पुव्वनिसिग्दो, भष्यति देसेतरो पच्छा ॥ १४७॥ श्रासुकारी दीहरोगेण वा महवा श्रागंतुश्रो तदुत्थेण वा प्रायणाणि विणा जा परिहाणी, तं श्रदेतो पावति । ण दु विहो जुंगतो - अणलसुते पुत्रं जिसिद्धो, ण पो विश्वभतिजा देखो इतरो ति सरीरजुंगियो पव्वज्जाए वितो, पच्छा जाते तेसिं श्मा विही अस्थियन्त्रा । Jain Education International गाड़ा जाती पहुंगतो खघु जस्य जति तर्हि तु सो अत्य मुगणिमित्तं विगो, इतरो जहि राजति तर्हितु | १४८ | पूर्ववत्कंठा ( गाहा य जं सच्चता कारा-येति विकरेंति उड्डाई | किं गिहिसाबले, वि जुंगिता सकर्मका तु॥१४६॥ कंठा पूर्ववत् । सर रविकले दाएं पडुच्च इमो कमो । गादा पाद ऽच्छिनासकरके - जुंगिने जातिजुंगितो चेत्र । वोचत्ये च लहुगा, सरिसे पुत्रं तु समणीणं ॥। १५० ।। पादादिविकलं मखिय कमातो जो पोस्देति तस्स चल साहुबाजीनं सरिसे विकलभावे दोपह] विदा अति दोरादवि समीपं दावं । अदाणे इमो भवदातो । गाहाविविपदमणजे, देख कित्रिय अप प्रज्जेज्जा ॥ १५१ ॥ जाणतो असतीए, उ मंदधम्मे अजय दिवा अकोवितो गु " दोसेसु सो वाण देश या जातो असती नायणस्स ण देज, विजमाणं पि पासत्यादिसुया मंदधम्मेसु ण देउजा, एत्रमादिकारणेसु भदेतो बिसुको । नि० चू० १४ उ० । 66 श्रम पुन्नमभक्तीप, पत्ते दाखं भवे अणत्थाय । जद कहा, नागसिरिनवमि दोब॥१॥ [झा० १ ० १६ भ० । ( मन्त्र 'दुबई' शब्दे विशेषो षष्टव्यः ) दाने जातिर्न निमित्तम्- " जे वा जास्नाइपकखवारण साहूणं दामगुणागुता से लभायणं । तम्हा गुणा पूयणिज्जा, ते चैव दाणाश्सु पयट्टतेण निमित्तं कज्जतु, किंजाइनाइपनिईहिं, जओ स जाईए निद्धम्मा वि अस्थि, ता तेसु दाणं महाफलं होज्जा, श्रइ तेसु य गुणा अस्थि, तदा वि ते श्चिव पवित्तिनिमित्तं दाणासु करिंतु, न किचि जाइणाइणा । " दर्श० ३ तव । दाण सीमावानं महादजायते तर णं तस्स निवस गाहावस्त्र तेथे दन्त्रमुदेश दावगमुपाहणं तिरिदं तिकरण दा ऐणं मए पडिलाभिए समाणे देवाउयणिबद्धं संसारपरिसीकर गिसिप से इमाई पंच दिव्याई पापाई तं जहा - वसुहारा बुट्टा १, दसवणे कुसुमे पिवातिते २, चेलु - कस्बे करे, याओ देव, अंतरा विव आगासे अहो दाणे अहो दावे त्ति घुडे ए। भ०१० श० । दाने फलम् शब्दे द्वितीय १२ For Private & Personal Use Only • पृष्ठे दर्शितम् ) यकृत दानं तम् अनन्तरं जगद्गुहादान मुक्तम् । तच्च न युक्तमिति परमतमाचेदमादकविदाहास्य दानेन क इवार्थ सिद्धयति । मोगामी भुवं शेष यतस्तेनैव जन्मना ॥ १॥ ? कमिति न वितरन कश्वन कश्चिदित्यर्थः, अर्थः पुरुषार्थो, धर्मार्थकाममोक्षाणामन्य www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy