SearchBrowseAboutContactDonate
Page Preview
Page 1170
Loading...
Download File
Download File
Page Text
________________ (३४ ) दाब अनिघानराजन्छः । दाण रोधाऽऽदिना विपर्ययेण दीयमानमन्यत् पुनर्दानमेव भव. विवाहितस्ततो मात्रा, क्षिप्तो खलितेषु सः॥१२॥ ति ॥१३॥ षो.५विव०। तैः प्रावेशि स वेश्योक-स्तत्रांऽस्थाद द्वादशान्दिकाम् । नाऽऽतुरापथ्यतुल्यं य-दानं तदपि चेष्यते । पिता मृतोऽपि नाझायि, मात्रा मा भत्सुतोऽसुखी ॥१३॥ पात्रे दीनाऽऽदिवर्गे च, पोष्यवर्गाऽविरोधतः ॥११॥ वित्तमानायितं नित्यं, प्रैपयत्पुत्रवत्सला। मृत्यौ तस्याः स्नुपाऽप्येवं, स्वप्रिय प्रीतये व्यधात् ॥ १४॥ यत् पातुरापथ्यतुल्यं वराऽऽदिरोगविधुरस्य घृताऽऽदि नष्टितेऽथ धने कृत्स्ने, चेटीदस्ते तरङ्गना । दानसरशं मुशक्षाऽऽदिदानं दायकग्राहकयोरपकारि न भवति, तहानमपि चेष्यते । पात्रे दीनाऽऽदिवर्गे च,पोष्यवर्गस्य मातापि निजमाभरणं प्रैषी-द्विवेदाऽक्का ऽय नि:स्वताम् ।। १५ ।। त्रादिपोषणायलोकस्याऽविरोधतो वृत्तेरनुच्छेदात् ॥ ११ ॥ सदीनारसहस्रं त-तस्याः प्रत्यर्पितं तया। अथाऽकया सुनानाणि, नि:स्वो निःसार्यतामयम् ॥ १६ ॥ सिङ्गिकृपणाऽऽद्याः पात्रम् स नैवदथ बञ्चित्वा, गृहमार्जनदम्भतः। सिकिनः पात्रमपचाः, विशिष्य स्त्रक्रियाकृताः। उत्तारितोऽप्यस्तिष्ठ-नृचे दास्या स्थितोऽसि किम?॥ १७॥ दीनान्धकृपणाऽऽदीनां, वर्गः कार्यान्तरातमः ।। १२॥ अङ्गपशुरेवासि, निरस्तोऽपि न यासि यत् । सोऽथ दध्मौ कयायोक्तो, धिवेश्यावश्चितोऽस्म्यहम् ।।१८।। ( लिङ्गिन इति) सिङ्गिनो व्रतसूचकतथाविधनेपथ्यवन्तः गृहवरमाऽविदन् पृछ-नूचे तैः क्वास्ति तद्गृहम है। सामान्यतः पात्रमादिधार्मिकस्य । विशिष्य विशेषतोऽपत्राः वेश्या 55सक्तस्तत्सुतोऽभू-त्ततः सर्व वयं गतम् ॥ १६॥ स्वयमपानकाः, उपलक्कणात्परैरपाचयितारः, पच्यमानाननु ततः कयश्चित् ज्ञात्वाऽगा-ज्जीर्ण शीर्ण निजे गृहे। मन्तारश्च । स्वक्रियाकृतः स्वशास्त्रोक्तानुष्ठानाप्रमत्ताः। तमुक्त- नायर्या च सहसोत्थाय, कुसीना विनयं व्यधात् ॥ २० ॥ म्-" प्रतस्था लिङ्गिनः पात्र--मपचास्तु विशेषतः ।। अस्तितो विनयात्तस्याः, मातापित्रोश्च शोकतः। स्वसिमान्ताविरोधेन, वर्तन्ते ये सदैव हि ॥१॥" दीनाम्यप. सवेस्वहरणाचाभूद, दुःखरम्नत्रयाधिपः ॥२१॥ हाऽऽदीनां वर्गः समुदायः, कार्यान्तराकमो भिक्षाऽतिरिक्तनिर्वा. तदेकजीविता साऽपि, गणिकाऽगात्तदन्तिके। हतुव्यापारासमर्थः । यत उक्तम्-" दीनान्धकृपणा ये तु, व्या. तं शोकदुःखचिन्ताऽऽर्स, प्रिया प्राणेशमब्रवीत् ।। २२।। धिग्रस्ता विशेषतः। निःस्वाः क्रियाऽन्तराशक्ताः,पतद्वों दि मी अक्काटसहस्त्रं तं, निजान्याभरणानि च । लकः ॥१॥" इति। दीनाः तीण सकलपुरुषार्थशक्तयः, अन्धा पुरो विमुच्य हे प्रतः !,नीवीयं तत्पशाय्यताम् ॥२३॥ (युग्मम) नयनरहिताः, कपणा स्वभावत एव सतां कृपास्थानम, व्याधिप्रस्ताः कुष्ठाऽऽधनिभूताः, निस्वा निनाः॥ १२॥ द्वा०१२ मासमेकं स तत्रास्था-प्रियाविनयरजितः। द्वा० । यो वि०॥ ततः साऽऽपन्नसरचाऽभूत् गुक्तिवट मौक्तिकोदरा ।। २४।। सार्थेऽथ प्रस्थितेऽचानी, मुक्त्वा तत्सत्कृते धनम् । अथ दाने कृतपुण्यकथा कृतपुण्यः पुण्यधनो, धनोपार्जनहेतवे ॥२५॥ "शालिग्राम इति ग्राम-स्तत्रैका स्थविराऽभवत् । नपदेवकुलं सार्थ-मध्ये पल्यङ्कगं निशि। तत्पुत्रो बसपालोऽभूत्, सोऽन्यदा पायसोत्सचे ॥१॥ प्रिय विमुच्य नार्ये ते, वपुषेव गृहं गते ॥ २६ ॥ हष्ट्रा पायसमश्नन्ति, डिम्नरूपाणि सोऽपि च । श्रेष्ठिन्या चैकया तत्र, भिन्नः पतिः सुतो मृतः । ऊचे मातर्ममाप्यर्थ-मद्य राजुदि पायसम् ॥२॥ श्रुत्वेत्यचिन्त्य पुषत्वा-मा गाळाजकुले धनम् ॥२७॥ नास्ति बस्त्वित्यरोदोत्सा-ऽपृच्छन्नुपगृहं स्त्रियः । नारोदयन्न चाऽरोदोतां वात्तामध्यदारयत् । निबन्धेऽकथयत्ताश्च, कृपया सर्वमापयन् ॥ ३॥ वार्ताकृतो धनं दरखा, सोचे माऽऽख्य इदं कचित् ॥२८॥ तयाऽथ पायसं रड़ा, सुतस्प परिवेषितम् । चतस्रोमपि स्नुषाश्चोक्ताः, कश्चिदानायते पुमान् । स्थविराऽन्तंगता साधुरागतो मासपारणे ॥४॥ स्युर्युष्माकं यथा पुत्राः, गृहसर्वस्वरक्षकाः ॥२६॥ ततध्यशं स ददौ साधो ग्यौ स्तोकमिदं ततः। ऊचुस्ताः किमिदं श्वश्रु:, युज्यते सा जगाद ताः। द्वितीयकं ददौ ऽयंशे, पुनश्चिन्तयत्ति स्म सः ॥ ५ ॥ अकार्यमपि कार्येण, क्रियते नास्ति दूबएम ॥ ३०॥ क्षेप्स्यत्यत्रापरः किश्चि-यत्तदेतद्विनयति । साऽधागात सस्नुषा साथै, कृतपुण्यं विलोक्य तम्। तृतीयमप्यदायश, स्वर्गस्तेनजितस्तदा ॥ ६॥ सर्वाः सतल्पमुत्पाट्य, सुप्ते स्वगृहमानयन ॥ ३१॥ कात्वाऽम्बा जेमित भूयः कैरेय्या ऽभृत भाजनम् । वृका जागरिते तस्मि-प्रज्यधारकपटे पटुः। भाकपट वुमुजे! सोऽथ, विसूच्या मृतवानिशि ॥ ७ ॥ कुलदेवतया नीतो, वत्स ! त्वमसि मे सुतः ॥ ३२ ।। गतः स्वर्ग ततश्च्युत्वाऽ-त्रैव राजगृहे पुरे। एताश्चतस्ते कान्ता, कात्याऽमस्तसुराङ्गनाः । श्रेणिको यत्र राजेन्दुर-नयो मन्त्रिपुङ्गवः ॥ ८॥ सौधं जितविमानाश्रि, नुव भोगान् यथासुखम् ॥३३॥ महाजनस्य मुख्योऽभूत्, तत्र श्रेष्ठी धनावदः । कृतपुण्योऽखिल वीक्ष्य, वृद्धोक्तं दध्यिवानिति । यदूजव्यसंख्या नाझायि, विन्मुसंख्येव वारिधेः ॥ ६॥ किमेतत्कुचिन्ताऽ-4जे भोंगानुपस्थितान् ॥३४॥ नव्य नव्योल्लसद्भा, भजा तस्थानवनिया। तत्र हादशभिवः, क्रीडन् स्वे बेश्मनीव सः। स तदीयोदरे जीवः, सुतत्वेनावतीर्णवान् ॥१०॥ सर्वासामपि पत्नीनां, पुत्रान् द्विवानजीजनत् ॥३॥ कृतपुण्यो ऽयमात्मेति, तत्रोचे गधंगे जनः । इतस्तत्परिणीतायाः, गुर्याः पल्याः सुतोऽभवत् । कृतपुरपाभिधश्चक्रे, जन्मतो द्वादशाति सः॥ ११॥ मोऽप्येकादशवर्षोस्ति, पठन् परिमतसन्निधौ ॥३६॥ वमानः पावोग्यो, ग्रादितः सकलाः कक्षा हादशाब्यात पा 551-सार्यस्त त्रैव चाचप्सत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy