SearchBrowseAboutContactDonate
Page Preview
Page 1160
Loading...
Download File
Download File
Page Text
________________ (२४०१) दसवेयालिय प्रान्निधानराजेन्द्रः। दसवेयालिय सूत्रमण्मलादि ।नावश्रुतं वागमतोकाता उपयुक्तः । नोभागमा जा मे तुमं तसं न कदेसि । तो प्रावो नणति-पुत्ता! तस्विदमेष दशकालिक,मोशन्दस्व देशवचनत्वात् । पर्व नोमा मम समये भणियमेयं घेदत्थे, पर सीसच्चेदे कहियम्ब ति गमतो शरीरभव्यशरीरव्यतिरिक्तो व्यभुतस्कन्धः सचेतना. संपर्य कायामि जं एत्थ तत्तं, एतस्स जूवस्स का सबऽऽदिः। तत्र सचित्तो विपदादिः। अचित्तो छिप्रदेशिकाऽऽदिः। रयणमई पमिमा भरहओ साधुन्ब ति मारिही धम्मो ततं । मिश्रा सेनाऽऽदिर्देशाऽऽविरिति । तथा-जावस्कन्धस्त्वागमतस्त- तादे सो तस्स पापमु पमितो । सोब जमवामभो - दर्थोपयोगपरिणाम एव । नोमागमतस्तु दशकालिक तस्कन्ध. खोचि तास चेव दियो । ताहे सो गंतूण ते साहु गवसमापवेति, मोशब्दस्य देशपचनत्वादितिाइदानीमध्ययनोदेशकन्या- णे गमो पायरियसगासं । मायरियं वंदित्ता साहुणो य प्रसप्रस्तावःतं चानुयोगद्वारप्रक्रमाऽयातं प्रत्यध्ययनं पधासंजय. णति-मम धम्मं करे। ताहे मायरिया उबउत्सा-जहा श्मो मोघनिष्प निक्केपे लाघवा बदयाम इति । ततश्च यदुक्तम्- सो ति, ताहे मायरिएहि साहुधम्मो कहियो । संबुद्धो प"सकालियसुथबंध, भज्यणुरेस शिक्विवि"(Oअनुयो. वश्नो सो चउद्दसपुब्बी जामो । जबा यसो पम्वरमो त. गोऽस्य कर्तव्य इति तदंशतः संपादितमिति । याब तस्स गुन्धिणी महिला होत्या । सम्मि व पश्य साम्प्रतं प्रस्तुतशास्त्रसमुत्थानवक्तव्यताऽभिधित्सयाह- बोगो णियचो तं तमस्सति-जहा तरुणाए भत्ता पब्धश्तो, जेण व जंब पमुच्चा, जत्तो जाति जह य ते ठविया । अपुत्साए अवि भत्थि तब किवि पोट्टेति पुच्छति।साभणति उवलक्वमि मणगं । तमो समपण दारगो जामो, तारे जि. सो तं च तो ताणि य, तहा य कमसो कहेयव्वं ॥१३॥ व्वत्तवारसाहस्स णियलग्गदि जम्दा पुच्चिज्जंतीए मायाए से येन वाऽऽचार्यण,पदा वस्तु,प्रतीत्याङ्गीकृत्य,बतइचाऽऽत्मप्रवा-- भणिो मणगं ति, तम्दा मणो से णाम कय ति। जवा सोमदाऽऽदिपूर्वतो,यावन्ति वाध्ययनानि,यथा चयन प्रकारेण तान्य- दुचरिसो जामो तादे सो मातरं पुच्चति-को मम पिया। ध्ययनानि,स्थापितानि न्यस्तानि,स चाऽवार्यः, तब वस्तु,तत- सा भण-तब पिबा पम्चयो । ताहे सो दारो णासिकस्तस्मात्पूर्वात् तानि चान्वयनानि, तथा च तेनैव प्रकारेण, क- णं पिसगासं पट्टियो । पायरिया य तं, कालं चंपार बिहमशः क्रमेणानुपूर्वा कथयितव्यं प्रतिपादयितव्यमिति गाथा रति । सो वि.दारको चंपामेवाऽऽगतो । प्रायरिएण य समासार्थः। भवयवाय तु प्रतिद्वारं नियुक्तिकार एवं वथाs- सषाभूमि गपण सो दारो दिको । दारपण बंदिभो मायरिवसरं षट्पति। भो। श्रावरियस्सषतं दारगं पेच्छतस्स हो जामो। तस्स वि तत्राधिकृतशास्त्रकर्तुः स्तवद्वारेणाऽऽचद्वाराष दारगत सहेष । मायरिपटि पुच्छियं-नो दारग! कुतो ते मा. यवार्थप्रतिपादनायाऽऽह गमणं । सो दारगो भणति-रायगिहातो। पायरिएण भणियं. सेजंभवं गणहरं, जिण परिमादसणेण पमिबुद्धं । रायगि तुम कस्स पुत्तो, नत्री वा सो भण-सज्जमणगपियरं इसका-लियस्स निज्जूहगं बंदे ॥१४॥ भवो नाम पंजसो ति तस्साहं पुत्तो, सो पकिर पब्वश्मो। तेहिं भरिणय-तुम केण कण भागोऽसि ।सो भणइ-महं पि सेन्जनवमिति नाम, गणधरमिति अनुत्तरकानदर्शनाऽऽदि पवस्सापच्छा सो दारो जणति-तो प्रणह, बंभं तुम्हे जा. धर्मगणं धारयतीति गणधरस्तम्, जिनप्रतिमादर्शनेन प्रति जह पायरिया भणंति-जापेमो । तेण भणियं-सो कदि ति?ते बुक, तत्ररागषकपायेन्द्रियपरीपहोपसगाऽऽविजेतृत्वाज्जिनः, प्रणंति-सोमम मित्तो एगसरीरजूतो, पव्वयाहि तुम मम सगा. तस्य प्रतिमा सद्भावस्थापनाम्पा, तस्याः दर्शनमिति समासः। से। तेज भलिव-पषं करेमि । तो श्रावरिया श्रागंतुं पहिस्सए तेन देतुभूतेन, प्रतिबुवं मिथ्यात्वाज्ञाननिकाऽपगमेन सम्यक्त्व. मालोपंति सचिचोपमुप्पनो । सो पचहतो । पच्छा मायरिया बिकाशं प्राप्तम्। मनकपितरमितिमनकाऽऽण्यापत्वजनकम,दश उत्साकेवत्तियं कालं एस जिपत्ति । गाय-जाब रम्मासा। कालिकस्य प्राग्निरूपिताकरार्थस्य, निर्यहरू पूर्वगतोयुतार्थवि ताहेपायरियाणं की समुप्पना-मस्सयोवगं माउं,किंकायचं रचनाकार, बन्द स्तौमि । ति गाथाऽकरार्थः। भावार्थःक ति!तंचोहसपुत्री कम्हि विकारणे समुप्पन्ने णिज्जहति, दसथानकावबसेयः । तदम् "पत्य बखमाणसामिस्स चरमतिस्थगरस्स सीसो तित्यसामी सुहम्मो नाम गणञ्चरो भासि । त पुन्बी पुल अपच्छिमो अवस्समेव णिजदति । मम पि इम सवि जंबूणामो, तस्स विय पभवोति। तस्स ऽनया कयाइ कारणं समुप्पचं, तो भहमचि थिज्यूहामि।तादेमादत्तो निग्ज दिउं।तेनिज्जहिजेतो चियाले निन्दा थोवाचसेस दिवसे। पुज्वरत्तावरत्तम्मि चितासमुप्पन्ना-को मे गणधरो होजातिप्र. तेण तं दसवैयालियं प्रणिज्जति" अनेन बकथानकेन न केवलं प्पणो गणेय संघे व सध्यमो उबोगो कतो, पदीसह कोश अन्योकित्तिकरो। ताहेगारत्येसु स्वउत्तो, वयोगेकर राब बेन बेस्यस्यैव द्वारसभावार्थोऽभिहितः, किंतु पदा प्रती स्वतस्थापीति। गिहे सेजंभवं माहवं जपं जयमाणं पाप्तति । ताहे राबगिहं नगरं मागंतूण संघारवंबाबारेति जयवाम गंतुं भिक्खट्टा तथा बाद नियुक्तिकार:धम्म लादेहतत्थ तुम्मे प्रतिस्था विजिजहिहता तुम्ने मणगं पमुच्च सेज-नवेण निहिया दसझयणा । प्रषिजह-"अहो कर तन ज्ञायते इति ।" तो गया साह, बेयालिया बिया, तम्हा दसकान्तियं नाम ॥१५॥ पतित्था विवाय तेहि भाणतं-"मो कष्ट तवं न ज्ञायते।" मनकंप्रतात्य मनकाऽऽस्यमपत्यमाभित्य, शाम्यप्रपेनाऽऽचार्यण, तेण व सज्जंजवेख दारमूले पिणं तं पयर्ष सुवं । ताहे नियंढानि पूर्वगतादुकृत्य बिरचित्तानि, दशाध्ययनानि दुमपुसो चिर्चिते-पते उबसंता तबास्सयो, सच्चं जयंति सि पिकालीनि। (बेयालिया षिषति) विगतः कामो विकालः, का प्रज्झावगसगासं गंतुं भपति-कितासो प्रणति-थे- विकलनं वा विकास इति। विकालः शकलः सएमधेत्यनदा तत्तं । ताहे सो असि कठिकण भणति-सीसं ते निंदामि, न्तिरम् । तस्मिन् विकालेऽपराहे स्थापितानि यस्तानि हुमपु ६२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy