SearchBrowseAboutContactDonate
Page Preview
Page 1155
Loading...
Download File
Download File
Page Text
________________ (२४७६) दव्याणुओगतक्कणा अन्निधानराजेन्डः। दस इत्थं पदार्याः प्रणिधाय मूर्टिन, दव्यायरिय-व्याऽऽचार्य-पुं० । प्राचार्यत्वयोग्यताया प्रभा. परीक्षिता ज्ञानगुरोः सदाझाम् । वादप्रधानाचार्य, पञ्चा० ६ विव० । तुच्छोक्तिमुत्सृज्य विमोहमूसा दवालंकार-व्यालडार-पुं० । स्वनामख्याते ग्रन्थे, यत्र चावा. महेत्क्रमाम्भोजरतेन सर्वे ॥१॥ कमतखएमनं कृतम । स्या। गुणविकाराः पर्याया एवं कथयित्वा तेषां भेदाधिकारे पर्याया| दबाव-व्याऽऽपत-स्त्री० । कल्पनीयाऽशनाऽऽदिव्यदुद्विविधाः-द्रव्यपर्याया गुणपर्यायाश्चेति कथयश्च देवसेनो दि.] र्लनतायाम्, जीता। गम्बराऽऽचायों नवग्रन्थकत्ताइदिचित्ते किंजानाति!,अ.] दवावस्मय-व्याऽऽवश्यक-न० । व्यरूपमावश्यक प्रकृतं, पि तु संभाविताथै न किमपि जामातीत्यर्थः । पूर्वापरविरुरू- तत्राऽवश्यकोपयोगाधिष्ठितः साध्वादिदेदाऽवन्दनकाऽऽदिसू. भाषणावसत्प्रलापमाय एवेदमित्यभिप्रायः। किञ्च-व्ययर्याया| त्रोचारणलकणश्चाऽगम आवर्तकाऽऽदिका क्रिया चाss. पव कथनीयाः, परं तु गुणपर्याया इति पृथग्भेदोत्कीतनंम क- चश्यकमुच्यते, आवश्यकोपयोगशून्यस्तु ता एव देहाऽऽग व्यं, कल्ये गुणत्याधिरोपाद,गुणे च गुणत्वाभावादिति मिष्कर्षः मक्रिया कन्याऽवश्यकम् । तस्मिन्, अनु। ॥ १७॥ इत्थमनया रीत्या पदार्था व्यगुणपर्यायाः परीक्किता: | दम्बिद-व्येन्छ-पुं०। इन्धभेदे, स्था० ३ ०१०। (व्यास्वरूपलकणनेदाऽऽदिकथनेन विशदीकृताः।किंकृत्वा ?, ज्ञानगु. ख्यां तु 'इंद' शम्दे द्वितीयजागे ५३३ पृष्ठे गता) रोः परम्पराऽऽगतश्रुताचार्यस्य, सदाज्ञां सत्यनिदेशं, मूर्ट्सि मस्तके,निधाय संस्थाप्य । पुनः किंकृत्वा?, विमोहमूलांभ्रमनिव दब्बिय-दैविक-पुं०। देवेन कृतोपत्रवे, ध्य० उ०। Fधनां, तुच्चोक्ति तुचबुद्धिप्रणीतवचनम्,चत्सृज्यापाकृत्य की-दवी-दी-स्त्री० । भाजनविशेषे, आचा०१६०१चू०१० रशेन मया?, अर्हत्क्रमाम्भोजरतेन बीतरागचरणकमबसेबन. | ६. आव० । पिं० । प्रज्ञा। रसिकेन, सबै पदार्या मया परीक्षिता इत्यर्थः । भोजेति नामनिरूपणं चेति ॥ १८॥ व्या. १४ अध्या। दबीअर-पुं। देशी-सपें, दे. ना.५ घर्ग ३७ गाया। व्याऽऽदिकानां तु विचारमेवं, दध्वीकर-दींकर-पुंज दवि दर्षी फणा तत्करणशीला दर्वीविजावयिष्यन्ति सुमेधसो ये । कराः। अहिभेदे, प्रज्ञा । दर्वीकरभेदाननिधित्सुराहप्राप्स्यन्ति वे सन्ति पशांसि लदम्यः, से किं तं दठवीकरा। दब्बीकरा अोगविहा पत्ता। तं सौख्यानि सर्वाणि च वाञ्छितानि ॥ १॥ जहा-आसीविसा, दिडीविसा, उग्गविसा, भोगविसा, त. गुरोः श्रुतेश्वानुभवात्मकाशितः, याविसा, लालाविसा, जस्सासविसा, णिस्सासविसा, कपरो हि द्रव्याऽऽद्यनुयोग प्रान्तरः। एहसप्पा, सेट्ठसप्पा, कउदरा, दब्भपुप्फा, कोलाहा, मेजिमेशवाधीजलधौ सुधाकरः, लिमिंदा, सेसिंदा,जे यावले तहप्पगारा। से तं दव्वीकरा। सदा शिवश्रीपरिभोगनागरः ॥३॥ पाइयो दंष्ट्रास्तासु विषं येषां से प्राशीविषाः । उक्तं चएवमनया रीत्मा, च्याऽदिकानां विचार वे सुबुझ्यो विज्ञा. "भासी दाढा तम्गय-महाविसा आसीविसा मुणेयव्या" इति । बयिष्यन्ति, ते सुमेधसः, इह सन्ति शोजनानि यशासि । पुनःल. रष्टौ विषं येषां ते रष्टिविषाः, उग्रं विषं येषां ते उग्रविषाः, भो. क्ष्म्यः,परत्र सर्वाणि पाक्रितानि सुखानि प्रास्वन्तीति भावः॥१५ गः शरीरं, तत्र विषं येषां ते भोगविषाः, स्वचि विषं येषां ते गुरोः कानगुरो', श्रुतेः सिद्धान्ताव, अनुजवात् स्वानुरते:, प्रा. स्वविधाः, प्राकृतत्वाच्च 'तयाविसा' इति पाठः। लाला मुखान्तरोऽन्तानमयः, परः प्रकृष्टो द्रव्यानुयोगः प्रकाशितः । कीर उसावः, तत्र विषयेषां ते लालाधिषाः, निःश्वासे विषं येषां ते शः १, वीतरागवचनसमुद्रे च स चन्ः, निरन्तरं शिवल निःश्वासविषाः, कृष्णसांऽदयो जातिन्जेदा लोकतः प्रतिपत्त. क्ष्मीविनासे नायक व नागर इति ॥२॥ द्रव्या. १५ अध्या०। | व्याः। उपसंहारमाह-" से तं दधीकरा ।" प्रज्ञा० १ पद । दन्वादेस-चच्याऽऽदेश-पुं.मादेशः प्रकारो व्यरूप आदेशो दन्बोवोग-व्योपयोग-पुं० । द्रव्यार्थिकनयजन्यबोधे, नं.। द्रव्याऽदेशः । ज०१४।०४ उ०। ग्यप्रकारेण व्यत इत्यर्थे ।' दबोवगाहणा-१व्यावगाहना-स्त्री० । व्यस्य पर्यायैरवगा. परमाणुत्वाऽऽद्याश्रित्येति यावत् । खा०५ ग.१ उ.। हना आश्रयणं व्यावगाहना। अवगाहनादे, स्था०४ ना। दवाभाव-व्याभाव-पुंग। निष्परिग्रहवनार्थासत्तायाम्, प. | ('मोगाहणा' शन्ने तृभागे ७६ पृष्ठे व्याख्यातेयम्) ञ्चा०६विव०। | दन्बोसह-व्योषध-न० । बहुजव्यसमुदायौषधे,नि चू०२०। दव्वाभिग्गह-व्याभिग्रह-पुं० । लेपकृताऽऽदिद्रव्यविषये, दस-दश-वि० । सङ्ख्याभेदे, दश । ग० १ अधिः । णाम ग्वणा दविए, खेत्ते काले तहेब नावे य। दव्वाभिग्गहचरय-व्यानिग्रहचरक-पुं०। व्याभिग्रहेण चर- एसो खनु निक्खेवो, दसगस्स उ बिहो हो । ति भिक्कामटति द्रव्याऽऽश्रिताभिग्र वा चरत्यासेवते यास - पाह-किमिति यादीन् विहाय दशशब्द उपन्यस्तः। उच्यव्यानिग्रहचरकः । भौ०। भिकाचर्याचति, भिक्षाचव्यास्त-1 ते-पतत्प्रतिपादनादेव यादीनां गम्यमानत्वात् । तत्र नामबतानाजदाववक्षणादू निक्षायां च । भ०२५ श०७०।ग स्थापने सुगमे द्रव्यदशक दश व्याणि-सचित्तचित्तमिश्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy