SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ ( २४७१ ) अभिधानराजे देव्याय देव्बणय- प्रव्यनय-पुं० व्यार्थिकनये, उत्तः । अव्यनय आह- "यथा नामाऽऽदि नाऽऽकार, विना संवेद्यते तथा। नाऽऽकारोऽपि विना द्रव्यं, सबै व्याऽऽत्मकं ततः ॥ १॥" तथादिव्यमेव मृदादि निखिलस्थास कोटकपा35चाकारानुपायि वस्तु स तस्यैतत् कानु कायाकाराणां तु द्रव्यतिरे किग कपिलना तो5दिकविकारविर हितं तथातथाऽविमतिजायमात्रान्तं सर्वत्र भेदनिर्भेदवीजं द्रव्यमागृहीततरङ्गाऽऽदिप्रजेदस्तिमितसरःस लिवचत् । उत्त० १ श्र० । आइ च दन्त्रपरिणाममिर्च, मोतॄणाऽऽगारदरिणं किं तं ? | उपायव्त्रयहियं दव्वं चिय निव्वियारं तं ।। ६६ ।। कोहि नाम स्थापनानयस्याऽऽकारग्रहः ?, यस्माद्रवतीति द्रव्यममादिम दुस्प्रेतिपर्यायाचा मृदादिपूर्वपति भावेऽनर्थामाऽभिः परिणामो द्रव्यस्य परिणामो परिणाम किमन्यदाकारदर्शनं, येनोच्यते "आगारो थिय मधु ।" इत्यादि ननु - मेव तत् किंविशिष्टम पर निर्विकार उत्प त्रिफण - कुएमलिताऽऽकारसमन्वित सर्वद्रव्यवद् विकाररहितं; किंहि नाम तत्राऽपूर्वमुत्पन्नं, विद्यमानं वा विनष्टं, येन विकारः स्यादिति भावः । इति गाथाऽर्थः ॥ ६६ ॥ ननु कथमुत्पादाऽऽदिरहितमुच्यता के मध्ये उत्फसविणादयः पर्याया उत्पद्यमाना निवर्त्तमानाश्च प्रत्यक्षेणैव दृश्यन्ते ?, इत्याहविन्धाय तिरोभावमेत परिणामकारण मर्चितं । निचं बहुरूपिय, नडो व्व वेसंतराssवन्नो ।। ६७ ॥ श्राविर्भावश्च तिरोभावश्च, तावेव तन्मात्रं, तदेव परिणामः, त स्य कारणं व्यं यथा सर्प नृत्फणविफणाऽवस्थयोरिति न पूर्वेत्पद्यते, किं तर्हि ?, विद्यमानमेवाछन्नरूपतया त्रिर्भवति विभूतं सद्विनयति किं तु रूपाति भावमेवाssसादयति । एवं च सत्याविर्भावतिरोभावमात्र एव कार्योपचारकारणत्वमस्योपचारिकमेव तस्मादुपादादि रहितं मुध्यत इति आह ननु यद्येकस्वभाव निर्विकार अभ्यं तर्ह्यनन्तकाल भाचिनामनन्तानामप्याधिभवति रोजावानामेकवयव कारणं किमिति न भवति इत्याह-अनित्यपिं तेनैकस्य भावस्यापि कर्मवि शांतिरोभावप्रकृतिः सर्पादिकस्वभावेष्वप्युफणवि फणादिपषयकमवृत्तेः प्रत्यदित्यादिति । ननु यद्येवम् चल्फविफणादिबहुरूपत्वात्पूर्वावस्था परित्यागेन चोसराव. स्वाधिनादनित्यता व्यस्य किमिति न भवति ?, इति चेत्. इत्याह-पेषाम्सर पानटप बहुरूपमपि व मुकं नयति यथा नाय कविदूध कपिदिपात्रावसरेषु वेषान्तरायापनो वेत्रान्तराऽऽपनो नटो बहुरूपः पवमुत्फण वफादिनाद्यरूपम् यमं स्वयमविकारित्वात, आकाशवत् यथाहि घटपटाऽऽदिसंबन्धेन बहुरूपमप्याकाशं स्वयमविकारित्वाद् नित्यम् प यमपीति भावः । इति गाथाऽर्थः ॥ ६७ ॥ Jain Education International दव्यत्व कारणमेव च सर्वत्र विद्या यच्च कारणं तत् सबै अयमेव इति दर्शयन्नाहपिंडो कारण, पय व परिणामओ तदा सव्वं । आगाराड़ न युं, निकारण यो खपुष्कं व् ॥ ६८ ॥ मृदादिपिण्डः कारणमिष्टं कारणमात्रमेवाभ्युपगम्यते । कुतः ?, इत्याह-परिणामिवात् परिणमनशीलत्वात योग्य यथावपि तथाऽन्यदपि सबै स्वादिकं वास्तवस्तुकारमात्रमेव परिणामित्वात् पयो त् यद् यत् कारणं तत् सर्वे यमेव इति व्ययस्य स्वप सिकिः नतु स्पिन कार्यभूतः स्थासको लघटादयः प्रत्यक्षेणैव दृश्यन्ते, संबन्धिशब्दश्च कारणशब्दः सर्वदैव कार्यापेक एव प्रवर्तते, तत् कथं कारणमात्रमेवास्नि, न कार्यम है शते चेत् नैवम् आविभवतिरोभावमात्र एव कार्योपचारात् उपचारस्य चावस्तुत्वात् । इति स्वपक्षं व्यबस्थाप्य परपकं दूषयितुमाह- आगारेत्यादि) मा विहाय स्थापना दिन पेदाकारादिकमभ्युपग र्वमवस्तु । कुतः ?, इत्याह-- निष्कारणत्वात् कारणमात्ररूपतया नज्युपगमात् तदभ्युपगमे त्वस्मत्पक्षवर्तित्वप्रसङ्गात् इह यत् कारणं न भवति तद् न वस्तु यथा गगनकुसुमम्, अकारणं च परैरभ्युपगम्यते सर्वमाकाराऽऽदिकम्, अता वस्तु । इति गाथाऽर्थः ॥ ६८ ॥ विशे० । दव्त्रणाम - प्रव्यनामन् न० द्रव्यलकणे ऽर्थे, अनु० । तच्च"से किं तं दग्वणामे ?। दवणामे छबिहे पत्ते । तं जहा धम्मत्थिकाप० जाव श्रद्धासमए य । सेत्तं दव्वणामे ।" अनु) । दब्बती-पतम् अभ्यनापत्येनायागतया यथार्थमि त्यर्थे पञ्चा० १६ विव० । दन्वत्त-व्यत्व - न० । वति तौस्तान् पर्यायान् गच्छतीति इव्यं तस्य नावस्तस्कम । द्रव्यभावे, द्रव्या० । त्वं पर्यापाऽऽपारसोनयः । प्रमाणेन परिच्छेद्यं प्रमेयं प्रणिगद्यते ॥ ३ ॥ 1 यति तस्तान् पर्यायान् गच्छतीति द्रव्यं, तस्य भावस्तस्वम् । इम्यभावोदि पर्यायाऽधाराभिव्यङ्ग जातिविशेषः वं जातिरूपत्वादगुणाधिकादिवास नया आशङ्का न कर्त्तव्या यतः-- "सहभाविनो गुणाः, क्रमभुवः पर्यायाः । " इद्दश्येव जैनशासने व्यवस्थाऽस्तीति । द्रव्यत्वं चे गुणः स्यादस्पानि स्यादिति तु एकस्वाऽऽदि संख्यायाः परमतेऽपि व्यभिचारेण तथा व्याप्त्यभावादेव निरसनीयम् ॥ ३ ॥ द्रव्या० ११ अध्या० । दव्वत्थव - व्यस्तत्र - पुं० । ह्रव्ये द्रव्यविषयः स्तवः पूजा द्रव्यस्तवः । भावस्तवकारणभूते स्तबभेदे, पञ्चा० । सचदव्बे भावे य यत्रो दव्बे जावथयरागओ सम्मं । जिभवाऽऽदिविद्वायां, चावथओ चरणपमिवती ||२|| द्रव्ये त्र्यविषयः, भावस्तवकारणभूत इत्यर्थः । भावें भाववि यः पारमार्थिकः, परिणामविशेवरूपो वेत्यर्थः । चशब्दः समुश्चये । लवः स्तोतव्यपूजन, जयतीति गम्यम् । तत्राऽऽयं तावदाह-व्ये प्रव्यविषयः स्तथः । क इत्याह- ( जिणभवणाऽऽ६ For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy