SearchBrowseAboutContactDonate
Page Preview
Page 1135
Loading...
Download File
Download File
Page Text
________________ (२४१६) दमदंत प्रन्निधानराजेन्द्रः। दया अथ दमदन्तसंबन्धो यथा-" अस्थि तिबुद्धपुरं पिव विबुह चपरभवदुर्गगणिज्जं मुणिवरावमाणणं किं तए कयं?,तश्या कि जणसमा उबटुणं व पुन्नागपमिपुन्नमयारोवरि दिप्तरयक. तुमं कत्थ वि गो प्रालि, किं वा तस्स परक्कम गीयमाणं विसीसं हस्थिसीसं नाम नयरं। "जत्थ धुवं वणियाणं, ववहार न तए सुयं, जश्या तेन बोढयं हत्था हस्थिणाचरं ?, अणेण य पराण अइसभिकाणं। वधियारयाण लालं, धणो वि न पावर रायरिसिणा पुढिव पंचावि वयं जिया, संप पुण पंच वि कह चि॥१॥" तत्थ समरचत्तरवेरिवारपोरियदतिभम्गदंतो इंदिया । धरिओ य पुरूरो महव्ययभारो, अतो को तं निज्जि. दमदंतो नाम राया। "कित्ती रणहयरिनवय-संनूया जस्स णिउं सकर, तो सो वि रायरिसी त दुम्सई परिमहं सहने चंदकरसरिसा । मउझ करेइ पुजण-जणमणदहणं हुयासु व्य संवेगावसेण झाणंतरिय पमित्रज्जिय गुणसेणिमारुहिय स॥१॥" अन्नया सो दमदंतराया तिखंडभरहेसरं दुसरवैरि पत्तकेबलनाणो सिवपुरं गो। "वुत्तंतमेयं दमदंतसाहुणो, रायपमिवासुदेव सेवे रायगिहं नगरं गो। तम्मि समए ह चित्ते निसित्ता सममित्तसनु हो । संवेगरंगंगणनहसीलया, स्थिणा नराश्रोनीहरिऊण सपरियणेहिं पंमवेहिं तस्स देसोग्लं हवेह सिमि परिणेह लीलया ॥१॥" ॥७॥ ग.२ अधिक लहिय बसिनो। इमं सरूवं दमदंतरमा रायगिहाओ वन्निएण श्रा क० । प्रा० चू० । आ० म०। सणिय परमं पोसमञ्चहतेण नासियदिन्नेणं नियसिनेण सह | दमदमाय-दमदमाय-नामधा० । आमम्बरकरणे, अदमद् दमहत्थिणानरं समंतो,जंबृदीवं पि व लवणसायरेणं, वेढियंात. द्भवति । “अबक्तानुकरणादनेकस्वरात कृजस्तिना अनितौ प्रो सोयनुहेणं पंडवे विस्मवेइ-अम्ह देसो तुम्होर्ह वीरजणग द्विश्व" ॥ ७।२।१४५ ॥ (हैम०) इति कान्प्रत्ययः, दमवद्रहणिज्जेण उलेण उवलो,न बनेण । जओ-"छलमुचियं की विचनं च । “माच्यादौ" ॥७।२। १४९॥ (हैम.) इति वाणं, कीबाण वधं णियविरहिए वाणे । बलवताण नराण, न तलुक । “डित्यन्त्यस्वराऽऽ” ॥२।१।११४ ॥ ( हैम.) एस मग्गो सुर्वसाणं ॥१॥" ता जइ तुम्हाण पय तुयदम श्त्यलुक । “माचलोहताऽऽदित्यः पित" ॥३।४ । ३० ॥ बलमत्यि, तो पुराओ निम्गतूण दमपरक्कमपश्चसिहाए सबभ. (हैम०) इति क्पचप्रत्ययः । “क्यकोर्थलुक" ॥८।३। लीलमुबहह । तो एकविहं दूरण तजिया मवि पंमवा १३७ ॥ इतिक्यजन्तसम्बन्धिनो यस्य लुक । 'दमदमाइ ।' भयभीया न नीहरिया सनयराश्रो जुकिछ । तो बहुदि. 'दमदमाअइ ।' दमदमायति । प्रा. ३ पाद । ण रोहणनिविझो दमदं नो हस्थिसीसपुरं गओ एवं चि दमय-मक-पुं० । कर्मकरे, वृ. १०। तिऊण-" स्खत्तियकुलम्भवाणं, समुहपत्ताण सिंहपोय व । दमयंती-दमयन्ती-स्त्री० । भीमपुध्यां नानृपमहिप्याम, ती०। जुज्कं काउं उचियं, अन्नद अजस्रो फुरड लोप ॥१॥” इओ य नापणं रज्जं पालयतो दमदतो काबयदिह वरकते (कथाऽन्यव) हिं सिरिनेमिनाहसीससिरिधम्मघ.ससूरिवयणपहसंनूयपभू- दमसायर-दमसागर-पुं० । दम इन्द्रियदमोऽर्थात् चारित्रमा द. यसंबेगरसरंगततरंगिणीप धम्मदेसणाए एहाऊण विगय- | म एव दुस्तरत्वात् सागर इन दमसागरः। तरितुमशक्यत्वात पावसंतावो रजमकजं, भमारे कारागारे, पेयसीओ रक्ख. सागरकल्पे दमे, उत्स० १६ अ०। सीओ, विसए विसे, चमरंगसाहणं सुग्गइसाहणं च मन्नतो | दमिम-द्रविड-पुं० । देशनेदे, तद्देशस्थे च । चाचा नं० प्रव० संवेगं गो संसारसुखमुकिय वज्जियसव्वसाबज्जकज्ज दमिल-मिल-पुं० । अनार्यक्षेत्रे, तज्जे मनुष्ये च । प्रज्ञा० १ मणबज्जं पबज्ज पडिज्जा । तमो रायरिसी कमेण गीयत्यो हो विहरतो पंमवानिए हथिणानरे गोउरारे पद । नि. चू० । सूत्र० । प्रव.। मेरु ब्व निप्पकंपो पडिमं विभो । तम्मि समए रायवामियाए | दामझा-द्राभला-खा० । | दमिझा-द्रमिला-स्त्री० । अनार्यदेशोत्पन्नायां योषिति, भ० ए निग्गच्छतोह पंचहि मवेहि पलोइय वाहणोहिं उत्तरिय न-[ श०३३ न०। मंसिओ जावसारं मणीसरो। अहो! दुकरकारो एस राय-दम-दमिन-jo|दमो विद्यते येषां ते दमिनः । उपशमवत्सु रिसी श्य अभिनंदिप पुरो पस्थिपसु तेसु तत्थ अागो साधष, उत्त. १६ अ । जितेन्छिये, उत्त० २२ अ०। उवृत्त. मपरियणो पयईए दुज्जणो दुज्नोहणो,तं मुणिदं पिक्खिय अ | दमनशीले च । उत्त०१६ अ० । णेण अम्हाणं कुवपुरिसागयं कित्तिसम्बस्समक्हरियं, पुवा |दमीसर-दमीश्वर-पुं० । दमो विद्यते येषां ते दमिनो जिते. वश्रमणुसरंतो माउसिंगेण तामे, तब्भावं मुणतेण तप्परियणे पाहाणखडेहिं आदणिकण लिदरासी कओ, रायवामीए जियाः, तेषामीश्वरो दमीश्वरः । उपशमवतां साधूनामैश्वर्य धारिणि, उत्त० १६ अ०। बलिपण जुहिडिररना तत्थ तं मुणिमपिच्छतेण तटाणे लिट्रछुरासिं पलोयतण नियपरियगो पुट्ठो-कहि विहरियो स मह. दमेयर-दमितव्य-त्रि० । वशीकर्तव्ये, उत्त.१०। या धम्मकपपदुकप्पो । तेणावि दुज्जोहणतंतोतप्परो व.दम्म-दम्य- त्रिभनयोम्ये, प्राचा०२ श्रु०१ चू०४ अ.२ तो। तं सुणिय व अधिई कुणतो पायकेहि मिठुरासिं दूरे| उ० । दश । श्राक० । काराविय अंगसंवाहगेहितो अंगं सज्जं निम्माविय सय तं | दम्म-पुं० । पणषोडशको वाच । मुणिवरं खामिय पत्तो पासायं जुहिद्विरनरवरो। दमदंतो वि दय-न । देशी-जले, शोके, देना०५ वर्ग ३३ गाथा। संवेगवेगेण एवं भावेर-"एस मे सास भी अप्पा, नाणसणसंजुप्रो । सेसा मे बाहिरा भावा, सब्वे संजोगलक्खणा ॥१॥" | दयपत्त-दयापाप्त-त्रि० । प्राप्तकरुणागुणे, औ० । दयाकारिण तो स कोरवेसु अबकारकारिस, पंमवेसु य नबयारपरेसु सम च । स्था०६०। रा०। चित्तविति धार। प्रहहिहिरराम्रो सेवायसराऽऽगयं दुजो-दया-दया-खा जाहारराम्रो सेवायसराऽऽगयं दजो-दया-दया-स्त्री. । दय-निदा-अछ । " यत्नादपि परक्लेश, दण एव निम्मत्या-परे कुगर!अंगीकयमायंगायार!] तं या हदि जायते । इच्छा भूमिसुरधष्ठ, सा दया पारका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy