SearchBrowseAboutContactDonate
Page Preview
Page 1133
Loading...
Download File
Download File
Page Text
________________ (२४५४) ददुर अनिधानराजेन्मः। एं भंते ! देवस्स केवयं कालं विती पाना। गोय- | मंशालाम् । (विसजिय इत्यादि) विमृष्टस्वेदजद्वमल परिश्रमा ! चनारि पलिप्रोवमाई विती पामत्ता । से णं दद्दुरे मनिशाकुत्पिपाशाः। तत्र जन्ः स्थिरो मानिन्यहेतुः, मलम्तु स एव कठिनीभूत शति। राजगृहावनिर्मतोऽपि च यत्र बहुजनः किं देवे आउक्खएणं नवखएणं विश्वखएणं अणंतरं चयं ते ति) किं तद्यत्करोति उच्यते-जलरमणजनकीमाभिः,विधिचश्त्ता महाविदेहे वासे सिजिहिति, वकिहिति जाव धमजनैः बहुप्रकारस्नानः, कदलानां लतानां च गृह कैः कुसुमअंतं करोहिति । स (प्र)स्तरैः, अनेकशकुनिगणरुतश्च। कीदृशैः?, रिनितैः स्वर घोल नावद्भिर्मधुरैरित्यर्थः। संकुत्रानि यानि तानि तथा तेषु, पु. ( एवं सूरियाभ ति ) यथा राजप्रश्नकुते सूर्या नो देवो वणि करिणीवनखएकलकणेषु पञ्चसु वस्तुस्विति प्रक्रमः । (संतुयट्टो तः, एवमयमपि वर्णनीयःकियता वर्ण केनेत्याह-( जाव दि. यति। शयितः (साहेमाणो यत्ति) प्रतिपादयन । (गमोति) ब्वाई इत्यादि)स चायं वर्णकः-" तिहि परिसाहिं सत्तहि पूर्वोक्तपाठः। (साया मोक्खं ति) सातात् सातवेदनीयोदयात् अपीएहि सत्तहिं अगीयाहिवाई हिं।" इत्यादि । (इमंच ण सौख्यं सुखम् । " सासे” इत्यादि श्लोकः प्रतीतार्थः, नबरम् केवलकप्पं ति) म च-केवलः परिपूर्णः, स चासौ कल्पश्च (अजीरप त्ति ) आहारापरिणतिः । (दिछीमुद्धसुले ति) दृष्टि स्वकार्यकरणसमर्थ ति केवलकल्पः, केवन एव वा केवलक शूलं नेत्रशूलं, मुशूलं मस्तकशुबम्। (अकारप त्ति) भक्तल्पा,तम् । (प्राभोएमाणे त्ति) हि यावत्करणादिदं रश्यम्-"पा द्वेषः । "अधेियणा' इत्यादि श्लोकातिरिक्तम । (कंदु त्ति) सममण भगवं महावीरं।" इत्यादि । (कृमागारदिइंते खर्जुः। (नदरे त्ति) उदरं, जलोदरमित्यर्थः। (सस्थको सेत्यादि) त्ति)एवं चाउमौ-से केणणं भत ! एवं वुच्चाइ-सीरगं शखकोशः कुरन खरदनाऽऽविभाजनं,स हस्ते गतः स्थितो येषां गया,सरीरंग अणुप्पविट्ठा? गोयमा! से जहानामप कुमागार ते तथा । एवं सर्वत्रा नवरं शिलिकाः किराततिक्तकाऽऽदितृणसाला सिया दुहो।"बाहरन्तश्च "गुत्ता लित्ता।" सावरण रूपा, प्रतलपापाणरूपा वा शस्त्रतीक्ष्णी करणार्थी तथा-गुटिस्वेन,गोमयाऽऽद्युपलेपनेन च । उभयतो गुप्तत्वमेवाऽऽह-"गुत्ता" का व्यसंयोगनिष्पादितगोलिकाः । औषधभेषजे तथैव । वहिप्राकागवृता। 'गुत्तवारा।" अन्तर्गुप्तेत्यर्थः अथवा-गुप्ता (उचलणेहीत्यादि) उद्वलनानि देहोपत्रेपनविशेषाः,यानि देहाद गुप्तधाराणां केषाश्चिद स्थगितत्वात, केषाश्चिश्वास्थगितत्वा हस्तामर्शनेनापनीयमानानि मलाऽऽदिकमादायोद्वसन्तीति। न. दिति । "निवाया।" वायोरप्रवेशात् । "निचायगंभीरा।" किल द्वर्तनानि तान्येव । विशेषस्तु लोकरूढिसमवसेय इति । स्नेहपामहद् गृहं निवातं प्रायो न भवतीत्यत आह-"निशातगंभीरा।" नानि द्रव्यविशेषपक्वताऽऽदिपानानि। वमनानि प्रसिफानि । वि. निर्वातविशालेत्यर्थः।" तीसे णं कूमागारसालाए अदूरसा रेचनान्यधाविरकाः। स्वेदनानि सप्तधान्येकादिभिः(?)। अवदहमंते पत्थ णं मई पगे जणसमूहे चिछातए णं से जणसमूहे पगं नानि दम्भनानि । अपनानानि स्नेहापनयनहेतुषव्यसंस्कृतजक्षेन महं अभवद्दलयं वा वासबद्दलयं वा महावायं वा एजमाणं पा स्नानानि । अनुवासनाश्चर्मयन्त्रप्रयोगेणापानेन जठरे तेलप्रवे. सपासश्त्तातं कूमागारसालं अंतो अपविसित्ताणं चिट। शनानि । वस्तिकर्माणि चर्मवेटनप्रयोगेण शिरःप्रभृतीनां स्नेहपू. से तेणणं गोयमा! एवं बच्च-सरीरगं गया, सरीरगं अ. नि.गुदे वा वादिक्केपणानि। निरूहा अनुवासना एव, केवल गुपवित्ति ।" असाधुदर्शनेनेति,साधूनामदर्शनेन,अत पवाप रूव्यकृतो विशेषः शिरावधा नामीवेधनानि, रुधिरमोकणानीयुपासनया अनासेवनया, अननुशासनया शिकाया अनावेन. त्यर्थः। तक्षणानि त्वचः कुरप्राऽऽदिना तनूकरणानि। प्रकणानि अशुषपणया श्रवणेच्या अजावेन,सम्यक्त्वपर्यः सम्यक्त्व. हस्वानि त्वचो विदारणानि । शिरोधस्तयः शिरसि बकस्य च. रुपपरिणामविशेषैरेचं मिथ्यात्वं विशेषेण प्रतिपन्नः विप्रतिपन्नः, भकोशस्य संस्कृततेलापूरलक्षणः । प्रागुक्तानि वस्तिकर्माणि काष्ठकर्माणि दारुमयपुत्रिकाऽऽविनिर्मापणानि । एवं सर्वत्र, नवरं सामान्बानि, अनुवासनानिरूदशिरोवस्तयस्तु तद्भेदाः। तर्पणा. पुस्तं वस्त्रे चित्र बेप्य च प्रसिहं, प्रन्थिमानि यानि सूत्रेण प्र. नि स्नेहव्यविशेषैवेदणानि । पुटपाकाः कुष्टिकानां कणिकावेथ्यन्ते, मालावत। वेष्टिमानि वेष्टनतो निष्पाद्यन्ते, पुष्पमालाल- ष्टितानामग्निना पचनानि । अथवा-पुटपाकाः पाकविशेषनिम्चूसकवत्। पूरिमाणि यानि पूरणतो जवन्ति, कनकादिप्रति- पन्ना औषधविशेषाः। उल्लयो रोहिणीप्रनृतयः, वडयो गुसूचीप्र. मावत ।संघातिमानि संघातनिष्पाद्यानि,रथाऽऽदिवत्।नपदय. नृतयः।कन्दादीनि प्रसिद्धानि। एतरिच्छन्ति एकमपि रोगमु. मानानि लोकैरन्योऽन्यमित्यर्थः । (तालायरकम्मं ति) प्रेकणक पशमयितुमिति । (निबछाउपत्ति)प्रकृतिस्थित्यनुभागबम्धापे. कर्मविशेषः । (तेगिछियासावं ति)चिकित्साशालामरोगशालां, क्षया । (बद्धपपसिप त्ति) प्रदेशबन्धापेक्कयेति । ( अंतनिघाइ. चैद्या भिषग्बरा श्रायुर्वेदपाठकाः, वैद्यपुत्रास्तत्पुत्रा एव, पति) निर्धातितान्तः। ( सव्वं पाणाश्वायं पक्खामि ) (जाय त्ति) झायकाः, शास्त्रानध्यायिनोऽपि शास्त्रज्ञप्रवृनि इत्यनेन यद्यपि सर्वग्रहणम, तथापि तिरश्चां देशविरतिरेव । दर्शनेन रोगस्वरूपतश्चिकित्सावेदिनः । कुशवाः स्ववितकीश्चि इहाथै गाथे. कित्सादिप्रवीणाः। (वाहियाणं ति) व्याधितामांविशिष्ठचि. सपीमावतां, शोकाऽऽदिविप्नुतचित्तानामित्यर्थः । अथवा-वि "तिरियाणं चारित, निवारियं अह जतो पुणो तेसि । शिष्टा प्राधियस्मात्स व्याधिः स्थिररोगः कुष्ठाऽऽदिः, ततां सुब्बाह बयाणं पिय, महब्वयारोहणं समए ॥१॥ ग्लानानां कीणहर्षाणामशक्तानामित्यर्थः। रोगितानां संजातज्व न महब्वयसम्भावे, विचरणपरिणामसंनयो तेसिं । रकुष्ठाऽऽदिरोगिणाम्, आशुघातिरोगाणां वा (ओसहमित्यादि) न बहुगणाण पिजश्रो, केवल संतपरिणामो॥२॥" इति। औषधमेकद्रव्यरूपं, भेषजं व्यसंयोगरूपम् । अथवा-औषधमे- इह यद्यपि सूत्रे उपनयो नोक्तस्तथाऽप्येवं अष्टव्यःकानेकाव्यरूपम,भेषजं तु पथ्यम्। भकं तु भोजनमात्रम, प्रति- "संपन्नगुणो विजओ, सुसाहुसंमग्गिवाग्जिो पायं । चारककम्म प्रतिचारकत्यम् । (अलंकारियसनं तिनापितक । पाव गुणपरिहाणि, दहरजीबो व मणियारो ॥१॥" त्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy