SearchBrowseAboutContactDonate
Page Preview
Page 1130
Loading...
Download File
Download File
Page Text
________________ (१४५१) अभिधानराजेन्त्रः । चम्मौवनद्ध मुखे कलशे, प्रश्न०५ संब० द्वार । मएमूको जूत्वा हाया कयाई गिम्हकालममयंसि जेद्यामसि मासंसि अदर्दुरावतंस के जाते देवे, झा। हमनत्तं परिगिएहति, पोसहसालाए जार विहरति । तए जंबू! तेणं कानेणं तोगं समएणं गयगिहे णामं णगरे णं णंदस्स अट्ठमभत्तसि परिणममाणसि ताहाए होत्था । तत्य णं रायगिहे ण यरे सेणिए णामं राया हो. बुहाए अभिनयस्स समाणस्म इमेयारूचे अनथिए एस्था। तस्स एणं रायगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे | धम्मा णं तेजाव ईमरपनिइओ, जेसिणं रायगिहस्म बहिदिसीभाए एत्य गुण सिलए णामं चेहए होत्था । तेणं या बदुओ वाचीओ पोक्खरणीमो जाच मरपंतियाओ, काझेणं तेणं समएणं समणे जगवं महाबीरे चनसाहिं जत्थ णं बहुजपो एहाइ अ, पियति य, पाणियं च संवहति, समसाहस्सीहिं० जाव सकिं पुन्वाणधि चरमाणे गा तं सेयं खलु मम कवं पउब्जवाए सेणियं रायं आपुच्छिमाणगामं दृश्जमाणे सुहं सुहेणं विहरमाणे जेणेव रायगिहे ता रायगिहस्स यरस्स बहिया उत्तरपुराच्छिमे दिसीभागयरे जेणेव गुणसिन्नए चेइए तोणेव समोसढे अहापमि ए वब्भारपब्वयस्स अदूरसामंते वत्थुपामगरोऽयंसि जमिरूवं उबग्गहं उग्गिएिहत्ता संजमेणं तवसा अप्पाणं ना. भागसिजाव दं पोक्खरणि खाणावित्तए त्ति कट्ट एवं चेमाणे विहरइ । तेण कालेणं तेणं समएणं सोहम्मे कप्पे संपेहेति,संपेहेइत्ता कनं पामो पोसह पारेति,पारेइत्ता एहाए दहरवम्सिए विमाणे सनाए सुहम्माए ददुरंमि सीहासणं कयवसिकम्मे मित्तणाइ नाव सकिं संपरिवुमे महत्थं सि दहुरे देवे चाहिं सामाणियसाहस्सीहि चनहि अग्गम जाव पाहुमं रायारिहं गिएहति, गिएहत्ता जेणेव सेणिहिमीहिं तिहिं परिसाहिं एवं जहा सूरियाभेजाव दिव्वाई भोगभोगाई तुंजमाणे विहरति । इमं च णं केवलकप्पं ए राया तेणेव उवागच्छति, नवागच्छइत्ता जाव पादु जंबुद्दीवं दीनं विनलेषं ओहिणा प्रानोएमाणेजाव नट्ट उपवेति, उबहवेइत्ता एवं वयासी-इच्छामि णं सामी ! विहिं नवदंमित्ता पझिगए, जहा मूरियाभे ते त्ति भगवं तुब्नेहिं अजमाए समाणे रायगिहस्स णयरस्स बहिया गोयमे समणं जगवं महावीरं आयाहिणं पयाहिणं क नाव खणावित्तए । अहासुहं देवाणुप्पिया ! । तए णं रेइ,वंदति,णमंमति, णमंसइत्ता एवं वयासो-अहो णं भंते ! णंदे सेणि एणं रमा अब्जणुमाए समाणे हन्तुट्टे रायगिई एयरं मऊ मऊोणं णिग्गच्छति, णिगगच्छतित्ता वत्युपाटदहरे देवे महिलिए । ददुरस्स गं भंते ! देवस्स सादिव्या गरोइयसि जमिनागंसि णंदं पुक्खरिणिं खणावेउं पयत्ते देवी ३ कहिं गता,कहिं गुणविट्ठा। गोयमा! सरीरं गया, यानि होत्या। तए णं मा गंदा पुक्खरिणी आणपयेणं सरीरं अप्पविट्ठा, कूडागारदिटुंते *। ददरेणं भंते ! देवेणं सा दिना देवी किष्मा लछा किष्णा पत्ताजाव अनिसम खणमाणा खगामाणा पोखरिणी जाए यावि होत्या; मागया। एवं खलु गोयमा ! हेव जंबुद्दी दीने भारहे चाउकोणा समतीरा अगुपुत्वं सुजायरप्पसीयल जमा संवासे रायगिहे णाम णयरे होत्या। गुणसिलए चेए । तस्स उन्नपत्तजिसमुणाला बहुनप्पझपनमकुमुदनलिणीसुजगएं रायगिहस्स एयरस्स सेणिए णामं राया होत्या । तत्थ सोगंधियघुमरीयमहापुंमरीयमयपत्तसहस्सपत्तफुसकेसरो ववेया परिहत्य नमतपत्तप्पयअणेगस उमणमिणविएं रायगिहे पयरे गंदे णाम मणियारसेट्ठी परिवसइ, अले वियरियसहइमदुरसरणाझ्या पासादीमा दरिसणीया अदिले जाव अपरिजूए । तेणं काझेणं तेणं समएणं अहं गो भिरूवा पभिरूवा । तए णं से वंदे मणियारसेट्ठी दाए यमा ! रायगिह एयरे जेणेव गुणसिलए चेइए तेणेव समो पोक्खरिणीए चनदिमि चत्तारि वसंडे रोवावति । तए सढे । परिसा णिग्गया। सेणि ओवि राया णिगतो। तर एं से गंदे मणियारसट्ठी इमीसे कहाए बढे समाणे एहाए णं ते वणसंमा आणुपुत्वेण संरक्विजमाणा संगोविजमाणा पायविहारचारेणंजाव पज्जुवासति । तए णंदे मधियार संवटिजमाणा वाममा जाया किएहा जाव निकुरंबतूया सेट्ठी धम्मं सोचा समणोवासए जाते, जामेव दिमि पाउ पत्तिया पुफिया० जाच उवमोभेमाणा उचसोनेमाणा चि. न्नुए तामेव दिसि पमिगए । तर णं अहं गोयमा रायाग टुंति । तए णं णंदे मणियारसेट्ठी पुरच्छिमिले वणसंमे एग हात्रो एयराश्रो पडिणिक्खंतो बहिया जावयविहारे महं चित्तसनं करावेति, अणेगखंभसयसमिचिटु पासाध्या एग विहरामि । तए पं से गदे मणियारसेडी अपया क दरिसणीया अभिरूवा पमिरूवा। तत्थ णं बहूणि किएहाणि याई असाहुदसणेण य अपज्जुवासणाए य अणाणुसा यजाव सुक्किझाणि य कट्ठकम्माणि य पोत्यकम्माणि य चिसणाए य असुस्ससाणाए य सम्मत्तपज्ज वेहिं परिहायमा. तलेपगंथिमवेढिमपूरिमसंघाइमाई उवदंसिजमाणा चिट्ठति । णेहि, मिनकृत्तपज्जवहिं पवमाणेहि मिच्छनं विप्पडि- तत्थ णं बहणि आसणाणि य सयणाणि य अच्चयपच्चया वणे जाते याचि होत्या । तए पंदे मणियारसेधी अ-| यचिट्ठति । तत्य एंबडवे पट्टा य० जाव दिनभत्तवेतणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy