SearchBrowseAboutContactDonate
Page Preview
Page 1118
Loading...
Download File
Download File
Page Text
________________ (२४३५) दसणावरगा अभिधानराजेन्द्रः । दसमसगपरीसह धिगताया एव दर्शनलब्धरुपघाते वर्तन्ते, दर्शनावरणचतु- दयत्स्वपि तेम्वनिवारणनय द्वेषाभावकरणरूपे परीषहे. भ. प्रयं तु नामोच्छेदित्वात्समूलघातं हन्ति दर्शनलब्धिमिति । १२.३० । "दष्टोऽपि दंशैर्मशकैः, सर्वाहारप्रियत्ववित् । (६ गाथा) कर्म० ६ कर्म० । दर्शनाबरणस्य नवोत्तरप्रक- त्रासं द्वेषं निरासं न, कुर्यात्कुर्याउपेकणम् ॥१॥"ध. ३ म. तयः । तद्यथा-निद्रा, निजानिका, प्रचना, प्रचलाप्रचना, स्त्या- धिः । उत्त। सूत्र। नःि। (एषां पूर्वोक्तानां व्याख्या स्वस्वस्थाने अव्या) चक्कु एतदेव सूत्रकृदाहदर्शनाबरणम, अचकुदेर्शनावरणम्, अवधिदर्शनाव पुट्ठो य दंसमसएहिं, समरे-व महामुणी। रणम, केवनदर्शनाऽऽबरणं च । (६ गाथा) कर्म.६ कर्म० । श्रा० । पं० सं०। (अत्र विशेष: 'कम्म' शब्द तृतीयभागे २६४ पागो संगामसीसे व, सूरे अभिहवे परं ॥१०॥ पृष्ठे, २५ए पृष्ठे च षष्टव्यः) स्पृष्टः-अभिद्रुतः। चः पुरणे । देशमशकैः, उपनकणवाद् युकादंसहावरणिज्ज-दर्शनाऽऽवरणीय-न। दर्शनाऽऽबरणप्रक ऽऽदिनिश्च (समरे वत्ति) “एदोउरलोपाविसर्जनीयस्य ॥” इति तो, स. ए सम । प्राचा प्रश्न। रेफात्, ततः सम एव-तदगणनया स्पृष्टास्पृष्टावस्थयोस्तुल्य एव। यद्वा--समन्तादरयः,शत्रवो यस्मिस्तत्समर तस्मिन्नात सं. दमणावरणिज्जवग्ग-दर्शनावरणीयवर्ग-पु. दर्शनावरणप्र. ग्रामशिरोविशेषणम्। वेति पूरणे।महामुनिः प्रशस्तयतिः। किकृतिसमुदाये, क. प्र० १ प्रक०। मित्याह-(णागो संगामसीसे वेति) श्वार्थस्य वाशब्दस्य भिन्नदंसणि (ए)-दर्शनिन्-पुं० । दर्शनमस्यास्तीति दर्शन । स- क्रमवानाग इव दस्तीव संग्रामस्य शिर श्व शिरः प्रकर्षावम्यक्त्ववति, आव० ३ भ० । “दसणेणं दसणी।" अनु०। प्रा. स्था संग्रामशिरस्तस्मिन् शुरः पराक्रमवान । यद्वा-शूरो योधः, वारा०। ततोऽन्तर्भावितोपमार्थत्वाद् वाशब्दस्य च गम्यमानत्वात् शूरबद्वाऽभिहन्यात्, कोऽर्थ:-- अभिनवेत्।परं शत्रुम् । अयमदंसणिज्ज-दर्शनीय-पुं०। आदेयदर्शनो यः स तथा । झा० १ भिप्रायः यथा शूरः करी, यद्वा यथा वा योधः शरैस्तुद्यमा. श्रु०१ श्र० । दर्शनयोग्ये, सूत्र०२ श्रु०७ अ0 यानि पश्यतश्च. नोऽपि तदगणनया रणशिरसि पद जयति, एवमयमपि दं. कवी श्रमं न गच्कृतः। जी०३ प्रति०४उ०।का। स्था० । शाऽऽदिनिरनियमाणोऽपि भावश@ क्रोधाऽऽदिकं जयेदिति सू०प्र०। सूत्रार्यः॥१०॥ दंसणिक-दर्शनर्षि-स्त्री०। दर्शनाकः प्रशमाऽऽदिरूपा । तथा यथा च भावशत्रुजेतव्यस्तोपदेष्टुमाह" सम्महिछी जीवो, विमाणवजन बंधए आउं । जति _ण संतसे. ण वारेज्जा,मणं पिन पोसए । ति ण सम्मत्तजढो, अहव ण बहारो पुचि ॥१॥" (दश. उहे नो हणे पाणे, लुजेते मंससोणिए ।। ११॥ नि० २०६ गाथाटी०) इत्याद्युक्तलक्षणायां प्रशमाऽऽदिरूपायां न संत्रसेनोद्विजेत,दंशाऽऽदिभ्य इति गम्यते । यद्वा-अनेकार्यसम्यक्त्वसम्पत्ती, दश० ३०। स्वाद्धातूनां न कम्पयेत्, तैस्तुधमानोऽपि, अनानीति शेषः । न दंसणिंद-दर्शनेन्छ-पुं०। इन्द्रोदे, स्था० १० ग०। (व्याया- निवारयेद्न निषेधयेत्,प्रक्रमाद्दंशाऽऽदीनेव तुदतो,मा भूदन्त. ऽस्य: द 'शब्दे मितीयमागे ५३४ पृष्ठे गता) राय इति, मनश्चित्तं तदपि,प्रास्तां वचनाऽऽदि,न प्रदूषयेत्रप्रदसणारघाय-दर्शनोपघात-पुं० । शङ्काऽऽदिभिः सम्यक्त्वषि- दुष्टं कुर्यात्, किंतु ( उदेदे ति) उपेकेत औदासीन्येन पश्येत, राधनायाम्, स्था० १० ग०। अत एव न हन्यात प्राखान् प्राणिनो तुञ्जानान् प्रादारवतो मां सशोणितम श्रियमिहाशया-अत्यन्तवाघम्वपिदंशकादिषुदसणोनसंवया-दर्शनोपसम्पत-स्त्री । सम्पद्भदे, दर्शनप्रभाव.] “शृगालवृकरूपैश्च, नदद्भि|रनिष्ठुरम । नीयसम्मत्यादिशात्रपरिभावनार्थमेव दर्शनोपसम्पदिति । ध० आक्षेपत्रोटितस्नायु, नक्षन्ते रुधिरोहिताः॥१॥ ३ अधि। स्वरूपैःश्यामसव-बालपुच्र्भयान्वितैः। दंसतिग-दर्शत्रिक-न। चकुर्दर्शनाचतुर्दशनावधिदर्शनलक्ष परस्परं विरुभ्यशि-विसुप्यन्ते दिशो दिशम् ॥२॥ जे, कर्म० ४ कर्म। काकगृधाऽदिलपैश्च, लोहतुगमववान्वितैः। दंसमसग-दंशमशक-पुं० दशाश्व मशकाच दंशमशकार, उभये विनिकृष्टाक्तिजिहान्त्राः, विचेष्टन्ते महीतले ॥३॥ अध्येते चतुरिन्द्रिया, महत्वामहस्वकृत वैषां विशेषः । अथवा- प्राणोपक्रमधोर-दुःखरेबंविधैरपि । दंशो दशनं, भकणमित्यर्थः । तत्प्रधामा मशका दंशमशकाः। आयुष्यवपितेनैव,म्रियन्ते पुःखनागिनः॥४॥"श्त्यादि। चतुरिन्छिय जीवनेदेषु, स०२१ सम०। तथा-प्रसंकिन पते पाहारार्थिनश्च भोज्यमेतेषां मच्चदंसमसगपरीसह-दंशमशकपरीपह-० । दशन्तीति दंशाः, प- रोरं बहुसाधारणं च यदि भक्षयन्ति किमत्र प्रद्वेषेणेति च चाऽऽदित्वादच्प्रत्ययः। मारयितुं शक्नुवन्तीति मशकागदंशाश्च विचिन्तयन् तपेक्षणपरो न तपघातं विदध्यादिति सूमशकाश्च दंशमशकाः। अथवा दंशो दंशनं, नक्षणमित्यर्थः, तत् त्रार्थः ॥११॥ इदानी पथिद्वारं, तत्र स्पृष्टो दंशमशकैरित्यादिसुत्रसुप्रधाना मशका दंशमशकाः चतुरिन्द्रियविशेषाः,यूकाऽऽद्युपसक्वणं चैते एव परीषदो दंशमशकपरीषदः । उत्त० १ अ०। चितमुदाहरणमाहप्रवास.दंशमशकाऽऽदिनिर्दश्यमानोऽपिन ततः स्थानाद. चंपाए सुमणुजद्दो, जुवराया धम्मघोससीसो य। पगच्छेन च तदपनयनाथै धूमाऽऽदिना यतेत,न च व्यजनाऽऽदि. पंयम्मि मसगपरिपी-यसोणितो सोवि कालगतो ॥३॥ मा निवारयेदित्यनुतिष्ठतः (आव०१५. ) देहव्यथामुत्पा- चम्पायां सुमनुभद्रो युवराजो धर्मघोषशिष्यश्व पथि मशक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy