SearchBrowseAboutContactDonate
Page Preview
Page 1102
Loading...
Download File
Download File
Page Text
________________ दंडपाग तथा वर्षाकाले विदएकको गृह्यते, यद् यस्मात् लघुको भवति, ततः कल्पान्तरितः कल्पस्याभ्यन्तरे कृतः सुखेनैतन्नीयते जनभयेन यथाकायेन न स्पृश्यत इति ॥ ६८० ॥ ( २४२३ ) अभिधान राजेन्द्रः । इदानीमेतेषां दण्मानां शुभाशुनस्वरूपप्रतिपादनायाऽऽहविसमा वकमाई, दस य पव्वाइ एगवन्नाइ | दंडे पोलाई, सुहाइँ सेसाइँ अमुहाई || ६८१ ॥ पूर्वोपदके पर्याणि धिमयानि पानि नियतीतिसम्बन्धमाणिक पाच तथा दश दशसंख्याति तथा वर्तमानानि उप परि प्रवमानानि । तथा एकवर्णानि न पुनचित्रलकानि । तथा(अपोलाइ ति) अशुचिराणि निविदामीत्यर्थः एवंविधविशेषण शिव मसृणा वा दण्डका यतिजनस्य प्रशस्ता इति भावः । ( सेसाई असुदाई ति ) पाणि पूर्वीकविपरीतस्वरूपाणि पर्याणि अशुभान्यप्रशस्ता मोतिकादिपर्वणां च शुभाशुभफलमित्यमोघनिर्युताषुकम् । यथा एगफ पसंति, दुवा कलहकारिका । तिपव्वा लाजसंपन्ना, चउपचा मारणंतिया ॥ १ ॥ पंचफवा उ जा लड्डी, पंथे कलहनिवारिणी । पाप श्रायको, सन्तपव्वा निरोगिया ॥ २ ॥ अपवा असंपत्ती, नवव्या जसकारिया | दसपब्वा उ जा लट्ठी, तहियं सव्वसंपई ॥ ३ ॥ " इति । प्रब० ०१ द्वार | पं० ना० । | जे जिक्खू दंमगं वा लडिया अवहेलणयं वा वेणुसइयं वा सयमेव परिघट्टवा, संठवे वा, अम्माइवेएइ वा, परिघट्टतं या संयं वा जम्माश्वेतं वा साइज्जइ ॥ २५ ॥ इदमपि प्रथमोदेशक । गाड़ा दंग विभए वा हि विलट्ठी यतिविधतिविधातु । वेणुमय बेत दारुय, बहु अप्प अहाकमे चैव ॥ १७० ॥ नि० चू० २ उ० | दंडपरिहार -- दण्डपरिहार पुं० । महत्यां जर्णिकम्बलिकायाम् बृ० १ ० । दंरूपह-दण्मपथ-- पुं० । गोदराममार्गे, सूत्र० । धे व से दरुपदं गहाय, अविओसिए पासति पावकम्मी ( ५ ) यथा धन्यधकिलो दण्डपथं गोदकमार्गे प्रभुखोज्ज्वलं गृहीत्वाऽऽश्रित्य व्रजन् सम्यगकोविदतया घृयसे कटकश्यापदाऽऽदिभिः पीयते, एवं केवललिगघानुपशान्तकोषः माध्यधिकरणेोद्दीपकस्तथा । (अविसिय अनुपात पापमनायें कमछानं यस्यासी पापकर्मा, पृभ्यते चतुर्गति संसारे यात नास्थानगतः पौनःपुन्येन पीरुद्यत इति ॥ ५ ॥ सूत्र०१ ०१३ २० Jain Education International देवइ दंरुपासि (ए) दरमपाश्र्श्विन्- पुं०दिएकस्य पार्श्वे दमपार्श्वे तद्विद्यते यस्याऽसौ दण्डपार्श्वी स्वल्पतया स्तोकापराधेऽपि कुप्यतिदण्डं च पातयति यः तस्मिन् दशा० ६ अ० । सूत्र० । दंरुपुंण्य दण्डञ्जनक- न० | दरमयुक्तायां संमार्जन्याम्, जं० ॥ वक्क० | सणक हस्त केशरपर्णाऽऽदिशलाका समुदाये च, आ० म०१ अ० १ खराम । दंमपुरकम - दण्डपुरस्कृत - पं० । सदा पुरस्कृतद एमे, दशा० ६ -- अ० । सूत्र० । कप्पयार-दमप्रकार पुं० [आाविशेषे स० दमप्रचार पु० सैन्यवियर, स० । दंमजी इएमभी स्त्री० [दपरं जीवकर्मसमार भूपावादादिकं, दण्डादिभेतीति दरक भीः। दएकभीते, आचा० १०८ अ० १४० । दंमपाइ दयमाऽऽदि पुं० मञ्जानां धरणिपाताऽसुनवायुप्र कृतिषु पिं० । ० । 1 दंडय - दण्डक - पुं० | दंरुग' शब्दार्थे, सूत्र० २ ० २ दंगरयण-दमरल-२० खविशेषे भा० ० १ ० ..... ........डर परासणं भये दंडणं चयं वइरसारमध्यं त्रिणासणं सन्बसत्तू सेन्नाणं खंधावारेण खइयरस गुद्दादविसमारगिरिवतर्ण समीकरणं संतिकरणं सु मकर रो हिदमोहर दिव्यमपरि यं गहाय सतट्ठपदे पश्चोक्कर ।" आ० चू० १ ० । स्था० । प्रज्ञा० । दंडरुइ-दए मरुाचे-पुं० एतदंरुरुयो । " हिंसन, प्रश्नः ३ श्राश्र० द्वार । दंगलक्खण-दएफलक्षण - न० | दयमस्वरूपनिरूपणे, जं० । द एमलकणम् 61 यद्यातपचावितानकुन्तध्वजचामराणाम् । व्यापासीमधुकवर्थ 66 कलाक्रमेणेव दितायदाः (१) ॥ १ ॥ मन्त्रनावदा रोग मृत्यु६ जननाच पर्वभिः 1 व्यादिनिधिकविः कमाद्वारशान्तविरतैः समैः फलम् ॥ २ ॥ यात्रानाश २, नानाः प्रभूताः ३ वसुधाऽऽगमय । वृद्धिः पशूनामभिचार्थः ६, यादिष्वयुम्मेषु तदीश्वराणाम् ॥ ३ ॥ जं० २ चक्क० । ० । सुत्र० । औ० स० । ( अत्र विशेषो ' लठि ' शब्दे वीक्ष्यः ) दंतिय-दएझातिक- पुं०। दएको गृहीतो येन स द एमलातः, सुखादिना मिठान्तस्य परनिपातः दात प दातिकत्वात्) स्वार्थिकया। यथा पृथि वीकायिक इत्यत्र । गृहीतदपमे राशि, व्य० १ उ० । दंग दण्डपति-पुं० पुनस्तं मयति तस्मिन् बृ० २३० । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy