SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ (२४२१) अभिधानराजेन्द्रः । दंग तो दंगा पचाचा महा-मामे, वयमे, फायदे । नेरात दंगा पण्णत्ता व जड़ा-मदेदे, वयदंगे, कायदंडे । निििदया चं० नाव वैमाणियाणं । कठ्यम्, नवरं मनसा दमनमात्मनः परेषां वेति मनोदएमः । अथवा दण्ड्यतेऽनेनेति दण्मा, मन एव द एमो मनोदण्ड इति । एमित विशेष चिन्तायां चतुशिनियम (रा यदि यामानिकानामिति 1 न (विगलित) " ३४० प र्थः । तेषां हि दरमत्रयं न सम्भवति, यथायोगं बायन सोरभावादिति । स्था० ३ठा०३० स०| ( "कायदेम” शब्दे तृ० भागे ४६२ पूछे तथा चोदण्डादिशब्देषु उदाहरणानि नि) राजनीति भेदे, स्था । स च " वधश्चैव परिक्लेशो, घनस्य हरणं तथा । इति दविधान-ईसमोऽपि त्रिविधः स्मृतः ॥ १ ॥ स्था० ३ aro झा० । आ० म० | मियादनमायानिदान २ अधि० । शरीरधनयोरपहारे, विपा० १ ० ४ अ० । निग्रहे, भाव० । दण्डो, निग्रहो, यातना, विनाश इति पर्य्यायाः । अत्र० ६ ० । विपा० । पञ्चार अपराधानुसा रेण राजग्राह्ये रूध्ये झा० १४० १ अ० । राजाऽऽझायाम, अपराधिदने, स्था० ५ ० ३ ० । सैन्ये, प्रायश्चित्त दानावसरे राजस्थापितद एकपुरुषाणां स्वेच्छाचारिणे दएकः । व्य० १ Đ० | स्वपरदण्डहेतौ च सुत्र० २ ० ४ ० । प्राजिन दमती, आयुर्वे घृतमित्यादिवत्कार्ये कारवत्योपचारा त् । श्राचा० १ ० १ ० ४ ३० । दमनं दण्मः परिधीनामनुशासनम् । खा० ७ ० नि० चू० । दण्डयतीति दएमः । यष्टिविशेषे, जं० २ बज्र० । सूत्र० । उत०।" सही आयपमा ? विडिओ गुजेन परिदगा दंडो बाहुपमायो, वि दंमओ कक्खमितो य ॥ १ ॥ " इति दकयष्टयोर्भेदः । जी८० | पं० भा० । उत० । नि० चु० । चिदारुड 53 योनि करोति जे भिक्ख सचित्ताई दारुदंडाणि वा वेणुदंडाणि वा बेचदंमाया करे करने वा साइनइ ||२७|| जे जिक्सचिचाई दारुदंमाणि वा वेणुदंमाणि वा वेतदंमाणि वा भरेई, घरं वा साइज्जइ ||२८|| जे भिक्खू सचिचाई दारुदंमाणि वा वेणुदंमाणि वा वेत्तदंडाणि वा परितुंज, परिभुंजं वा साइज्ज || २ए ॥ दो तारेचा सचिता जीवसहिता, वेणू स विधाते दासीसवादिकरणं परस्ताद् ग्रहणमित्यर्थः । ग्रहण | तरकालं अपरिभोगेन धरणमित्यर्थः । गाद्दा सच्चित्तमीसगे वा, जे जिक्खू दंमए करे व धारे वा । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ ७ ॥ सयमेव छेदणम्पी, जीवा दिडे परेश उङ्गादो। परापीमदोसा भारेण विराहणा विधा ॥ ६८ ॥ सात पण दिले उादो भवति परि ६०६ Jain Education International - दैन च्छिवि मालवणस्लति चि जीवोषघातो भवति, सावागुरुः गुरुत्वादात्पपातः । गाड़ा परविष्ठ होति दंडए तिविधे । खबु, सेसे बहुगा व गुरुगा य ॥ ६६ ॥ तिविधो-यं सदारुमयो म सो बेब पर पति, पत्थ सुतति सवितो, चलअं, अनंत चडगुरुमं । गाहा वित्तिय पदमण पज्जे, गेलस काण संजमभए वा । उपड़ीसरीरतेने पाणीए साणमादीसु ॥ १०० ॥ अणपज्जो करोति । गिलाण श्रद्धासु इमं वक्त्राएं। गाहावह तु गिलाणस्पा, बालादुवही पलंब अकाले । च्चिते मीसेतर, सेसेसु वि गहण जतणाए ।। १०१ ।। गिबाणो, बालो, नवदी, पलंबाणि वा प्राणे वज्यंति, साचयभरण वारणट्टा घेप्पंति, उवहिसरीराणां वहणा, तेणगपडिजीवामीण निवारा, अचितं पच्छा मोसं सेसा परिताता, पुढचं परिता, पच्छा अनंता । सुत्तणिवातो एत्थं सो व मीस मीसो न परिचिते सूत्रम् जे भिक्खू चिलाई दारुदंमाणि वा वेणुदंमाणि वा वेदंडाणि वा कारे, कारंतं वा साज्जइ ॥ ३० ॥ जे भिक्खू चिताई दारुदंडाणि वा वेणुदंमाणि वा बेतदंगाशिवा धारेश, धारतं वा साइज्ज६ ।। ३१ ।। जे भिक्खू चिनाई दारुमाणि वा बेकुदंमाणि वा वेदंडाणि वा प रिभुंज, परिजुतं वा साइज्जइ ||३२|| जे भिक्खु विचिचाई दारुमाथि वा वेणुदंडाणि वा बेचदंदाणि वा करे, करं वा साइज ।। ३३ ।। जे जिक्खु विचिचाई दारुदंडाणि वा दंडाणि वा वेत्तदंमाणि वा धारेहै, धारं वा साइज्जइ ॥ ३४ ॥ जे जिक्खू विचित्तारं दारुमाथि माथि वा बेतदंमाणि वा परिजुन, परि वा साइज्जइ ॥ ३५ ॥ पत्र विचित् विदो आलावगा । चित्रक एकवर्णः, विचित्र नानाव:, करेति चरेति था, तस्स मासल गाहा चित्ते व विचित्ते वा, जे जिक्ख दंगए कए य धारेवा । सो आणा अथवत्यं मिच्छत्तविराधणं पांवे ॥ १०३ ॥ चिसो नाम एगतरेण परमेण उनलो विचितो दोदि प मोहिं, चित्तविचित्तो पंचचरणेदि । गाहा सहजेा अतर विचितपणं । पतिपुण, विचित्त अविसिते सुखं । १०३ ॥ सहजो णाम-तद्द्रव्योत्थितः, कल्माषिका वंशदरमकवत्, आगन्तु For Private & Personal Use Only - www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy