SearchBrowseAboutContactDonate
Page Preview
Page 1098
Loading...
Download File
Download File
Page Text
________________ (२४२) थोक अन्निधानराजेन्धः। थोहरी थोक-स्तोक-त्रि.। " स्तोकस्य थोक-थोव--थेवा:" ।5।२] यायच्च-स्तोतव्य-त्रि०। पूजनीये, पञ्चा। ११२५॥ इति स्तोकस्य थोक्काऽऽदेशः । प्रा०५ पाद । अपर्याप्ते चराएपमिवत्तिरूवो,योयव्योचियपवित्तिमो गुरुओ। (२४) आचा०१०१०४ उ० को "अणथोवं वणथोचं, अग्गी चरणप्रतिपत्तिरूपश्चारित्राभ्युपगमस्वनावः, नावस्तव इति थो कसायधोवं च । न हु भेवासासयब्वं, पेयं पि हुतंबई प्रकृतम् । स्तोतव्ये पूजनीय भगवति वीतरागे विषयनूते या हो" ॥ १२० ॥ प्राय० १ अ०। प्रा० म० । विशे। उचिता संगता प्रवृत्तिः प्रवर्तन, सा स्तोतव्योचितप्रवृनिः,तथोगुच्चय-स्तोकोच्चय-पुस्तोकस्योद्धरणे, ज्यो १ पादु।। स्याः स्तोतव्योचितप्रवृत्त तोगुरुको गरीयान् ऽव्यस्तवापेक्वया। थोणा-स्थूणा-खी । “स्थूणातूणे वा"॥८।१।१२५ ॥ इति पञ्चा०६ चित्र। थोर-स्थल-त्रि० । " स्थूले लो रः" ॥११५५५।। इति लस्य उत प्रोत्वम् । छादनस्तम्भे, प्रा०१ पाद। थोत्त-स्तोत्र-न । “ स्तस्य थोऽसमस्तस्तम्बे" ।२।४॥ स। प्रा० १ पाद । “ ओत्कृष्माएमी--तणार -रि--स्थूल०." ।८।१।१२४ ॥ इत्यादिना नत ोत्वम् । पृथुले, प्रा०१पाद । इति स्तस्य थः । प्रा०२पाद । बहुश्लोकप्रमाणे स्तबे, पञ्चा. क्रमपृथुन परिवर्तुले, दे० ना० ५ वर्ग ३० गाथा । विव० ।कास्तोत्राणि तु जिनानाम् (आप्तानाम्)पव। थोल-पुं० । देशी-वस्पैकदेशे, दे ना० ५ वगै ३० गाया। . पौविव०। योत्तगरूई-स्तोत्रगीं-स्त्री० । स्तोत्रमहत्यां पूजायाम् , पञ्चा० थोव-स्तोक--पुं०। सप्तप्राणाऽऽरम के कालविशेष, "सत्त पाणा४ विव०। णि से थोव, सत्त थोवाणि से लवे।" भ०१ श. १ उ०। तच प्राणाः सप्त सप्तसंख्याका पका स्तोकः। ज्यो०१ पाहातं। थोत्तस्यएकोस-स्तोत्ररत्नकोश-पुं। नूतिसुन्दरसूरिविरचिते कल्प० । कर्म।ज्ञा। अनु। स्था० । प्रव०। भल्पे, प्रश्न.२ जिनस्तवनग्रन्ये, कटप० । आश्रद्वार । स्था. विशे०। स्वटपे, आव०४०। गणनातथोक्तं श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररत्नकोशे प्रमाणहीने, त्रि. विशेश दर्श। "धोवाऽऽहारो थोनभणियो "वीरास्त्रिनन्दाङ्क (९६३) शरद्यचीकरत् , अ, जो होई योवणिहो । योचोवहिउयगरणे, तस्स दु देवा त्वच्चैत्यपूते ध्रुवसेनजपतिः । वि परिणमंति ॥१॥" सूत्र १ श्रु०८ अ०। । यस्मिन्महै। संसदि कल्पवाचनामाद्यां तदानन्दपुरं न कः स्तुते ? ॥१॥" कल्प० ७ कण। योवभ-स्तोकक-पुं० । वातकपक्विणि, शा०१ श्रु०१०। थोजग-स्तोजक-पुं० । चकारहिकारतुशब्दवाशन्दादिषु नि-योह-न० । देशी बने, दे० ना०५ वर्ग ३० गाथा । पातेषु, विशेष । प्रा०म० । | थोहरी-थोहरी-स्त्री० । स्नुहीतरी, ध०३ भाधि । प्रव०। storicolorlechackeatrolortcotnaselestostostosteotentororistictestoolooterlostaloricolestertonealestonloatestostootiate FFERESTRITISMITH A animedia GREEN इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वकल्पश्रीमद्भहारक-जैन श्वेताम्बराऽऽचार्य-श्री १००७ श्रीविजयराजेन्द्रसूरीश्वरविरचिते 'अनिधानराजेन्छे' थकाराऽऽदिशब्दसङ्कलनं समाप्तम् । एक ORAND PANISATIREME N arendra F0RF Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy