SearchBrowseAboutContactDonate
Page Preview
Page 1096
Loading...
Download File
Download File
Page Text
________________ (२४१७) थलजद्द अनिधानराजेन्द्रः। थूलनद ततोऽधुना किं क्रियते, सोऽवग्मोद्घाटनं कुरु ॥ ११५ ॥ तेषु सिंहगुहास्थायी मुनिगुरुणा निवार्यमाणोऽपि द्वितीयचतुशिष्यान् प्रेषयतां प्राज्ञान्, दास्ये सप्ताहि वाचनाः । मास्यां कोशागृहे गतो, दृष्ट्वा च तां दिव्यरूपां चलचित्तोऽजनि, भिक्काचर्याः समायातः, कालवेलाविकासयोः ।। ११६ ॥ तदनु तया नेपालदेशाऽऽनायितरत्नकम्बलं खाते क्षिप्त्या प्रसंकानूम्बागतश्चैव, तिम्रश्वाऽऽवश्यके पुनः। तिबोधितः सन्नागत्योवाचसिके ध्याने महाप्राणे, स परावर्तते श्रुतम् ॥ ११७॥ " स्थूल नकः स्यूनभः, स एकोऽखिनसाधुषु । मादेरन्तं ततोऽप्यादि, यावदन्तर्मुहूर्ततः। युक्तं दुष्कर दुष्कर-कारको गुरुणा जगे"॥१॥ स्थूलभद्राऽऽदिकाऽऽयासी-ठिप्यपश्चशती ततः ॥११॥ "पुप्फफताणं च रसं, सुराण मंसाण महिलियाणं च। निरन्तरं वाचनाना मभावेश्येतुमकमाः। जाणता जे विरया, ते दुक्करकारए वंदे" ॥२॥ स्थूलभ विना सर्वे, पराभज्याऽपरे ययुः ॥११॥ कोशाऽपि तत्प्रतिबोधिता सती स्वकामिनं पुजार्पितवाण. ध्याने स्तोकाचशेप स, पृष्टः श्रीभद्रबाहुना। र्दूरस्थानलुम्ब्यानयन गर्वितं रथकारं सर्वपराशिस्थसूच्यप्रस्थ. कि खिद्यसे न खिद्येऽहं, कञ्चित्कासं कमस्व तत् ॥१२०॥ पुष्पोपरि नृत्यन्ती प्राऽऽहमिध्यानः सदा सर्व-दिनं दास्यामि वाचनाम् । "न दुकर भम्बयझुंबितोडणं, न मुक्करं सरिसवनश्चिवाई। सोऽप्राकर्तिकं मयाऽधीतं, शेषं वा सूरयोज्यधुः ॥१२॥ तं दुकरं तं च महाणुलाचं, सो मुणी पमयवणम्मि बुच्चगे।" माशीतिर्दि सूत्राण्यौ-पम्यं सिद्धार्थमन्दरौ। कबयोपितो न्यूमेनाऽपि पर, समयेन पठिष्यसि ॥१२२॥ "गिरौ गुहायां विजने वनान्तरे , पशपूर्वी द्विवस्तूना-ऽध्यापि भ्याने समर्थिते । पा संश्रयन्तो वशिनः सहस्रशः। अत्रान्तरे विहारण, प्रययुः पाटलीपुरे ॥१२३॥ हम्ये ऽतिरम्ये युवतीजनान्तिके, सप्ताप्यासनतास्तत्र, स्थूलभद्रस्य जामयः । घशी स एकः शकटासनन्दनः॥४॥ उद्यानस्थान गुरुन् स्थूल-भकं चाऽऽनन्तुमाययुः॥१४॥ योऽग्नी प्रवियोऽपि हि नैव दग्धगुरुत्वाऽवदन् कुत्र, ज्यष्ठाऽऽयः सूरयोऽभ्यधुः। शिग्नो न खड्गाप्रकृतप्रचारः। पर गुणयन्नस्ति, वीक्ष्याऽऽयान्तीः सदोदराः॥१२५॥ ऋर्ति दर्शयितुं सिंह-रूपमाधाय तस्थिवान् । कृष्णाहिरन्ध्रप्युषितो न दष्टो, ताः सिंदं वीक्ष्य पूच्चक्रु-रायः सिंहन भक्वितः ॥१२६॥ नाक्तोऽजनागारनिवास्यहो यः ॥ ५॥ गुरुकचे न सिंहः स, भ्राता घो लब्धिमैकयत् । वेश्या रागवती सदा तदनुगा षमी रसभोजनं, यस्तास्तमथाऽऽनेमु-रप्राकीत्सोऽपि कौशनम् ॥१७॥ रानं धाम मनोहरं वपुरदो नव्यो वयःसङ्गमः। यहोवाच परिव्रज्य, श्रीयको वर्षपर्वणि। कालोऽयं जनदाऽऽचिलस्तदपि यः कामं जिगायाऽऽदरात्, भभक्तार्थ मयाऽकारि, निशीथे मृत्युमाप्तवान् ॥१८॥ तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभकं मुनिम् ॥ ६ ॥ ततश्च मामभुजानां, विदेहे देवताऽनयत् । रे.काम! वामनपना तक मुख्यमस्र, वत्र पृष्टः प्रतुः प्राऽऽह, ऋषिहत्यानते न तत ॥१२॥ बीरा वसन्तपिकपश्चमचन्हमुख्याः। मया निन्येऽध्ययने, स्वाम्युक्ते मुक्तिभावने (?)। स्वत्सेवका हरिविरञ्चिमहेश्वराऽऽद्याः पन्दित्वा तास्ततो याताः, द्वितीयेऽहघुपतस्थुषः ॥ १३०॥ हा हा हताश! मुनिनाऽपि कथं हतस्त्वम्॥७॥ न गुरुवाचनां दत्ते, स कात्वा यःकृतं ततः । श्रीनन्दिषणरथनेमिमुनीश्वराईनेतत्पुनः कारिष्यामी-त्येचं कष्टेन भूयसा ॥१३॥ बुख्या त्वया मदन रे! मुनिरेष दृष्टः । कामितोऽध्यापयच्छेष-मुक्तो माऽयं ददो पुनः। ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, ध्युजिन्नाऽथ चतुःपूर्वी, दशमाऽन्त्यद्विवस्तुयुक् ॥१३१॥ तुर्यो नविष्यति निहत्य रणाङ्गणे माम् ॥८॥ योगसंग्राहिता चैवं, शिक्षायां स्यूलभद्रवत् ।" प्रा०क०। श्रीनमितोऽपि शकटालसुतं विचार्य थेरस णं अज्जमंजूइविजयसा माढरसगुत्तस्स अंतेवा मन्यामहे चयम, भटमेकमेव । देवोऽभिदुर्गमधिरुह्य जिगाय मोई सी थेरे अजथूलभद्दे गायमसगुत्ते॥ यन्मोहनाऽऽलयमयं तु वशी प्रविश्य ॥॥" स्थविरस्यायसंभृतिविजयस्य माठरगोत्रस्य शिष्यः स्थवि भन्यदा द्वादशवर्षदुर्भिकमान्ते संघाऽऽग्रहेण श्रीप्ररूबाहुनिः र आर्यः स्यूलभस्रो गौतमगोत्रोऽनत् । तत्संबन्धश्चाऽयम्- साधुपञ्चशत्याः प्रत्यहं वाचनासप्तकेन रहिवादे पाव्यमाने पाटलिपुरे शकटालमन्त्रिपुत्रः श्रीस्थूलभद्रो द्वादश वर्षाणि को सप्तभिर्वाचनानिरम्येषु साधुषु उद्विमेषु श्रीस्यूलजको वस्तुशागृहे स्थितो वररुविद्विजप्रयोगापितरि मृते नन्दराजे द्वयोनां दशपूर्वी पपा । अपैकदा यकसाचीप्रभृतीनां वनाSSकार्य मन्त्रिमुकादानायापतिः सन् पितृमृत्यं स्वचित्ते न्दनार्थमागतानां स्वभगिनीनां सिंहरूपदर्शनेन दनाः श्रीविचिन्त्य दीकामादत्त,पश्चाश्च संनूतविजयान्तिके वतानि प्रति भवादयो 'वाचनायाम योग्यस्त्वम्' इति श्रीस्थूलभमचिपद्य तदादेशपूर्वकं कोशागृहे चतुर्मासीमस्थात्, तदन्ते च बहु बांसः। पुनः संघाऽऽग्रहात 'अथाऽन्यस्मै वाचना न देया 'त्युहावभावविधायिनीमपि तां प्रतिबोध गुरुसमीपमागतः सन् क्त्वा सूत्रतो वाचनां ददुः । तैर्दुकरदुष्करकारक इति संघसमक्षं प्रोचे, तद्वचसा पूर्वा तथा चाऽऽहुःयाताः सिंहगुहासर्पबिलकूपकाष्ठस्थायिनत्रयो मुनयो दूनाः, "केवली चरमो जम्बू-स्वाम्यथ प्रभवप्रभुः। ६०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy