SearchBrowseAboutContactDonate
Page Preview
Page 1090
Loading...
Download File
Download File
Page Text
________________ थिरा अन्निधानराजेन्द्रः। थिरीकरण विष्यतीत्यत्राऽऽह-यद यस्मात् पुण्यपापयायोहिं फनमनात्मध- एतेमुं चिअखमणा-ऽऽदिएसु सीदति चोयणा जा तु । मत्वातुल्यम् । व्यवहारतः सुशीलस्वकुशी लत्वाच्या द्वयोविभेदे बहुदोसे माणुस्से, मा सीद थिरीकरणमेयं ॥२०॥ अपि निश्चयतः संसारप्रवेशकत्वेन कुशीलत्वाविशेषात् ॥५॥ सीदंतोणाम-जो धिरसंघयणोधितिसंपामो हट्ठो य ण उज्जमति धर्मादपि भवन भोगा, मायोऽनर्याय देहिनाम् । खमणाऽऽदिपसु, एसा सीयणा । चोयणा प्रेरणा, नियोजनेत्यचन्दनादपि संजूतो, यहत्येप हुताशनः ॥६॥ र्थः, तं पुण चोयणं करेति अवार्य सेउं । जो जाति-(बहु(धर्मादिति) धर्मादपि भवन भोगो देष लोकाऽऽदौ, प्रायोबा दोसे माणुस्से)दोसा अवाया। ते य"दंडकसंसत्थगाहा" अहवाहुल्येन, अनीय देहिनां, तथा प्रमादविधानात् । प्रायोग्रहणं जरसासकासत्रयकुटाऽऽदओ संपभोगविप्पओगदोसहिय जुसं। शुरुधर्माक्षेपिभोगनिरासार्थम, तस्य प्रमादबी जत्वायोगात् । मा इति पमिसे। एवं बयणकिरियासहायत्तेणं संजमे थिरं क. अत्यन्तानवद्यतीर्थकराऽऽदिफलशुके पुण्य शुद्ध्यादावागमाभिः रेति तिथिरीकरण सेसं कंठं नि चू०१ उ01 "जहा उज्जेणीए निवेशार्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह-च. प्रजाऽऽसाढोकासं करतेसंजए अप्पाहे । ममदरिसावं दिज्जह, दनादपि तथा शीतप्रकृतेः संभूतो दहत्येव हुताशनः, दहनस्य जहा उत्तरज्जयणे सुए,तं अक्वाणयं सम्बं तहेव । तम्हा यो दाइस्वभावापरावृत्ते। प्राय एतदेवं न हत्यपि कश्चित, सत्य जहा मज्जासाढो थिरोको , एवं जेऽनविया ते थिरीकरेमन्त्राभिसंस्कृताहाहासिको सकललोकसिद्धत्वादिति वदति। यम्वा।" दश० ३ मा रढीकरणे, नि० ० ४ उ०। युक्तं चैतत्,निश्चयतो येनांशेन शानाऽऽदिकं तेनांशेनाऽबन्धनमेव, थिरीकरणे प्रासाढो उदाहरणं-" उज्जेणीए पासाढो आय. येन च प्रमादाऽमदिकंतेन बन्धनमेव । सम्यक्त्वाऽऽदीनां तीर्यकर रिश्रो कासं करित साहु समाहीए णिज्जवति, अप्पादेति यनामकर्मादिबन्धकत्वस्याऽऽपि तदबिनाभूतयोगकपायगतस्यो जहा ममं दरिसावं देजह, ते य ण देति। सो य सम्वयं गतोप. पचारेणैव संभवाद्, इन्द्रियार्थसंबन्धाऽऽदिकं तूदासीनमेवेत्य बचाप, तभो हाविमओय, सलिगण सिम्सेण य से श्रोही पउ. न्यत्र विस्तरः॥६॥ ता, विट्ठा पोहावंतो मागतो, अंतरा य गामविउवणं णहियाकस्कन्धात्स्कन्धान्तरारोपे, नारस्येव न तात्तिकी । रणं, पम्पयं सरयकाचवसंथारोपधावणं, अंतरा य प्रमइच्छाया विरतिनोंगा-त्तत्संस्कारानतिक्रमात् ॥७॥ गाममका स तलागछद्दारगविलब्धणं जलमज्झे खेलणं मा. (स्कन्धादिति) स्कन्धात स्कन्धान्तराऽऽरोपेभारस्येव भोगा. परिमो पासित्ता विती । तेहिं समाणं धाणमंतरवसडिमुवागतो, दिलाया बिरतिर्न ताच्चिकी, तत्संस्कारस्य कर्मबन्धजनिता- पच्छा कालिया ते एगमेगस्स प्राभरणाणि हरिचमारको, पनिष्टभोगसंस्कारक्याऽनतिकमात् । तदतिक्रमो हि प्रतिपक्कभा. घा तेसि विहंता कहयंति परिवामीप । बनया तत्तनूकरणेन स्यात, न तु विच्छेदेन प्रसुप्ततामात्रेण के पढमो भणति-- ति।श्त्य नोगासारताविभावनेन स्थिरायां स्थैर्यमुपजायते,स- "जेण भिक्खं वास देमि, जेण पोसेमि णायप। स्यामस्यामपरैरपि योगाऽऽचारखाव्याऽदयो गुणाः प्रोड्यन्ते। सा मे मही अकमति, जायं सरणतो भयं । १२४॥" यथोक्तम् सो भणति-प्रतिपंमितो सि, मुंचाभरणाणि । "अबोल्यमारोग्यमनिष्ठुरत्वं, वितिमो वि भारको, सो भणतिगन्धः शुनो मूत्रपुरीषमत्यम् । "बहुम्सुयं चित्तक, गंगा वह पारसं। कान्तिःप्रसादः स्वरसौम्यता च, बुज्झमाणग! भदंते, नप ता किंचि सुहासियं ॥१२५॥" योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥१॥ ततिभो भणति, सुणेहि प्रक्वाणयंमैग्यादियुक्तं विषयेषु चेतः, "जेण रोहंति बीयाणि, जेण जीयंति कासगा। प्रजाववद्धैर्यसमन्वितं च। तस्स मज्जे विवजामि, जायं सरणतो मयं ।। १२६ ॥ इन्द्ररघृष्यत्वमभीष्टलाभो, जमहं दिया य रामो य, तप्पोम मसापिसा। जनप्रियत्वं च तथा परं स्यात् ॥२॥ तेण मे उमो दलो, जायं सरणतो भयं ॥ १२७॥" दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी। "बग्घस्स भएँ भीतेणं, पावनो सरणं कतो । वैराउदिनाशोऽथ ऋतम्जरा धी तेण दळूममं अंग, जायं सरणमो भयं ।। १२८ ॥" निष्पन्नयोगस्य तु चिहमेतत्"॥३॥ इति । चउत्थो भणतिशहाप्येतदकृत्रिमं गुणजातमित एचाऽरज्य वियम् ॥७॥ "संघणपवणसमत्यो, पुज्य होऊण संप; कोस। द्वा० २४ दा०। दम्यगरियग्गहत्यो, बयंस ! को जामो वाही? ॥११॥" थिरावलिया-स्थिरावलिका-स्त्री० । वृजपरिसर्पिणीभेदे, सो भणजी०२ प्रति.। "जेहासाडेसु मासेसु, मारुनो सुहसीयलो। तेय मे भज्जते भंग, जायं सरणतो प्रयं ॥ १३०॥ थिरासयत्त-स्थिराशयत्व-चित्तस्यैर्य, पं० सू०४ सूत्र। जेण जीवंति सत्ताणि, निरोहम्मि अणंतए । थिरीकरण-स्थिरीकरण-ना सीदतां चारित्राऽदिषु स्थैर्यहे. तेण मे भजए भंग, जायं सरणश्रो भयं ॥ १३१॥" तो. जीत। धर्मादू विषीदतां तत्र चाबचनचातुर्यादवस्था पंचमो भयरपने, प्रव०६द्वार । पञ्चा।दश। ध० । स्वगतपरगतधर्म- "जाब षुच्छ सुहं बुचं, पाद निरुवदवे । व्यापाराणां स्थिरत्वाऽऽधाने, पचा०४विव.नि.चू०। । मूलामो सहिता बछी, जातं सरणतो भयं ।। १३२ ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy