SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ जयगा जवनशब्दः जवराज अजवन-पुं० गेा०म०प्र० शीधे जनः जयशिया जवनिकाखी० अवश्यस्यां जू-यु स्वा । । । स्वार्थे कन् शीघ्रवचनः । ज० १४ श० १ उ० । वेगवति शीघ्रगे घोटके, अत इत्वम् । भाच्छादक ( परदा ) पटे वाच० । बाब० | परमेोत्कृष्ट वेगपरिणामोपेता जननाः । अ०म० प्र० । यवनिका स्त्री० युवमयस्य पुं० [पुर की तस् यवन- पुं० | मेच्छजातिभेदे, सू० प्र० २० पाहुण प्रब० सूत्र० । यवनिकाया, वाय "अतिरियं जयशियं श्रा देशभेदेनदेशस्ये जने च येगे. अधिकवेग " यरिकीमास्थानशानाम् अत्यन्तभागवर्तिनी जातो. पातितस्य तत्पुत्रस्य तुर्वसोवंश्ये जातिजेदे च वेगवति, त्रि० । बाच०। । यवनिकां काएकपटम् "अच्छाबेश सि" आयतां कारयतीति । [झा० १ ० १ ० । विशे० । यापन - न० । संयमभारोद्रादिदेहपालने, "यवणच्या समुयाणं नियं" संयम भारोधादिदेहपालनाय । दश० अ० ३ उ० । "जवणार "जया निसेबर मधुं "बापनार्थ शरीरनिर्वाहारार्थमि ति । उत०८ प्र० । ( १४३० ) निधानराजेन्द्रः । 1 । मा० सू० १ ० । जवणा-यापना- बी० । शरीरनिर्वाहे, उस० भ० यापनापि द्विविधा रूम्यतो भावतश्च । द्रव्यतः शर्कराखाक्षादिसदौषधैः कायस्य समाहितत्वात् जावतका इन्द्रियनो इन्द्रियोपशान्तस्वेन शरीरस्य समाहितत्वम् । प्रव०२ द्वार। भाव० । जवणाणिया-यवनानिका स्त्री० । ब्राझ्या लिपेलेक्यविधान भेद, प्रज्ञा० १ पाद । जीव-पवनद्वीप-पुं० [नानां निवास द्वीपमे जनमज्जयममध्य-भि० ययस्येव मध्यं मन्यनामो यस्य बिपुलत्बसाधर्म्यात् तद्यचमध्यम् । यबाकारे, प्र० २५ श० ३३० । क० प्र० । अष्टान्निर्युकाभिः परिमिते प्रमाणभेदे च । न० । प्रब०२५४ द्वार | ज्यो० नं०। यथाकृतिमध्यं यस्य । चान्द्रायणभेदे, प्रथमदिनादापश्ञ्चदशदिनमेकैकप्रासवृख्या तदुत्तरं चापञ्चदशदिनं क्रमेणेकैकप्रासादाभ्या माससाध्ये व्रते, तस्य मध्यदिवसानां हि बहुप्रासवस्त्रेन यबमध्य तुल्यत्वम् । बाच० । जनमज्जचंदपमिमा यत्रमध्य चन्द्रप्रतिमा-श्री० 1 यवस्थेव मध्यं यस्याः सा यवमध्या चन्द्र इव कला वृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमेति यवमध्यचन्द्रप्रतिमा । स्था० ३ ० ३ ८ः : प्रतिमाभेद, “उमा जवेण संदेश था बिजयमन्त्र चंद्रमा ए" - जवमध्यचन्द्रप्रतिमायाम्, यवेनोपमाचन्द्रेण च यवस्थेव मध्यं यस्याः सा यवमध्या चन्द्राकारा प्रतिमा चन्द्रप्रतिमेति व्युत्पत्तेः। व्य०२ उ० । शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कपलवृद्ध्या पचदश पूर्णमास्याम, कृष्णप्रतिपाद व पञ्चदश क्त्वा प्रतिदिनमेकहान्या अमावस्यायामेकमेव यस्यां शृङ्क्ते सा बब मध्या चन्द्रप्रतिमेति । स्था० २ वा०३ ४० ॥ जनमज्झा - यवमध्या-स्त्री० 1 प्रतिमा भेदे, यवमध्या या यववदति कालादिनिराद्यन्तयोहोंना मध्ये व वृद्धेति । स्था०४ डा०१ ४० जवर प्रो - देशी - जत्राङ्कुरे, दे० ना० ३ वर्ग । जबराज - यवराज - पुं० । अनिलनरेन्द्रसुते स्वनामख्याते राजमि. (१०) जवणालिया परनान्निकाखी० कन्या बोलके, आ० म० प्र० । यवनानको नाम कन्याचालकः । स च मरुम एक नादिप्रसिका चरणकरूपेण कम्पापरिधानेन सह सेवितां जयति परिधान करून प्रय अत एवायमूरुः सरकबुक इति व्यपदिश्यते । तथा च नायकृत-" जवनालतो चि भणितो, तुम्भे सरकंचुओ कुमारी" अ०म० प्र० । विशे० प्रा० नं० । जवशाली यवनाली श्री० [पयां नासिकायां यथा उप्यन्ते । श० १० ब० । - तस्थास्, "जवणाली जाम जाए गालीए जवा उपपंते तस्यास्वाविति सा जबणासी भरणति” भा० ० १ ० । जवणिज्ज-यापनीय-जि० । बंश्ये, " जत्ता ते भंते ! जबणि अब्याबाहं फासूयविहारं " ( जवणिजं ति ) यापनीयं मोक्कानिगच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्मः । भ० १ 1 जाणिजे बड़े पण महा-दिगनव योईदियजवणिज्जेय से किं तं इंदियजवणिज्जे १ । इंदियज्जे जे इमे सोईदिययविखंदिपपाणिदियविजयिफासिंदियाई णिरुवइयाई बासे बर्हति सेतं इंदिजे से किं तं पोदियजवणिजे १ णो ईदियजवणिजे जं मे कोढमाणमायालोमा बोच्छिोउदीरेंति । सेयं णोईदियो से जब 1 1 | Jain Education International ( इंडियजवणिकां ति) इन्द्रियविषयं यापनीयं वयत्वमिन्द्रि यापनीयम् । एवं नयापनीयं नवरं नोशष्टस्य मिश्रवचत्वादिन्द्रियैभिः सहार्थत्वाद्वा इन्द्रियाणां सहचरिवा नोइन्द्रियाः कषायाः । ० ३ अधि० ज्ञा० प्रा० । जवण - जवान - नः । व्यजनभेदे, सु० प्र० २० पाहु० । ० जनपाणिय-पपपानीयन० यो "जयपाणि" यबोदके, संस० नि० ॥ - कः पुनयेव इति ? | माहयवराजदीप-सचिव पुचप गदजो तहस । घुसा अोलिया गन्दमेव कूदा अभियम्य || पव्यय च नरिंदे, पुरागमममोलि पेढाण । जब पत्थ स्वरस्स उ उवस्तर परुमसालाए । यबो नाम राजातस्य दीघंपृष्ठः सचिवः, गर्दभश्च पुत्रः, दुहि अधिका सा गर्दैनन तीरागाभ्युपपप्रेम भूमि सातारा नरेम्स्य प्रजनं पुत्रस्नेहाच तस्यविभ्यां पुनः पुनरागमनम अन्यदा च चेटरूपाणाम् अमोलिकयां क्रीडनं खरस्य यवप्रार्थनं ततश्चापाये पुरुषः कुम्भकारस्तस्य शात्रायामित्यक्षरार्थः । भावार्थः पुनरयम् "उज्जेण नगरी तत्थ अनिल सुश्र यत्रो नाम राया, तस पुवो गइनो नाम जुबराया वस्स या गद्दभस्स For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy