SearchBrowseAboutContactDonate
Page Preview
Page 1085
Loading...
Download File
Download File
Page Text
________________ घायच्चापुत "ते" पायोदयाभावात् "परिनिष्युरे "स्वास्थ्यतिरेकातू । “अणासवे ।” हिंसाऽऽदिनिवृत्तेः । "श्रममे ।" ममेत्युलेख - स्याभिष्वङ्गतोऽसद्भावात् । "अकिंचऐ ।" निर्ब्रव्यत्वात् । " छि " "मिध्यात्यादिनायग्रन्थिदात "निश्वलेवे।" तथाविपन्नापेन तथाविधकमनुपादानात् एतदेवोपमानैरुच्यते - "कंसपाई व मुक्कतोए।" बन्धहेतुत्वेन तोयाssकारस्य स्नेहस्याजावात् । "संखो इव निरंजणे।" रञ्जनस्य रागस्य कर्तुमशक्यत्वात् "जीयो अव्यय।" सर्वत्रचित्ये. नास्थलविहारित्वात् "गगणप्रिय निरालंबणे" देशग्रामकु बाऽऽदीनामना लम्बकत्वात् । "वायुरिव अप्प बिके।" के त्राSSदो प्रभावीचित्वेन समतविहारित्वात् "सारपस लिलं व सुरूहियए । कषायणगडुलत्ववर्जनात् । "पुक्खरपत्तं पिव निरुव लेवे ।” पद्मपत्रमित्र जोगनबाबलेपाभावात् । "कुम्मो श्व गुतिदिए ।" कूर्मः कच्छपः । खमावि सायं व एगजाए ।" खग आरण्यः पशुविशेषः, तस्य विषाणं शूभवति तदेक जातो यो ऽसङ्गतः सहाययागेन स तथा । "विहग श्व विप्यमुक्के।" आलयाप्रतिबन्धेन । “भारं रुपक्खी व अपमन्ते ।" भारएकपक्किणो हि "कोदराः पृथग्ग्री - वाः, अग्योऽन्य फल भक्षिणः । प्रमत्ता इव नश्यन्ति यथा भारएड. पक्षिणः ॥ १ ॥ " जीवद्वयरूपा भवन्ति ते च सर्वदा चकितयति इति । "कुंजरो व सोमीरे ।" सैन्यं प्रति शूर थे" व जायथामे " धारोपितमहातभार चलो, निर्वादकात् "सीदो इस दुरिसे" दुगीय उपसर्गः "मंद व निष्य" पपपः। "सागगंभीरे" अनुचितत्वात्। "बंदो मस्से।" परिणामित्वात् "सुरो इस दिसतेय" परेषां "जब जाय" गोष व्यत्वेनोत्पन्नस्वस्वजाबः "वसुंधर व्व सम्बफास सहे" पृथ्वीवत् शापाद्यनेकविध स्पर्शमः "बहुपासणो यतेयसा जलते" तादितर्पितयश्वानरवत् प्रभषा दीप्यमानः "नस्थि णं तस्स भगवंतस्स कत्थर पडिबंधो भव" नास्त्ययं पक्षो यदुत तस्य कुत्रापि प्रतिबन्धो भवति । "से य परिबंधे प 31 ते । तं जड़ा-दव्य ओ खित्त श्रो, कालओ, भावओ। दव्वओ-स. गामे वा नगरे वासे वा खते वा घरे वा अंगणे वा । " खलं धान्यमलनाऽऽदि स्थरिमन्नम् । "कालो समय वा श्रावलियाए वा । असंख्यात समयरूपायाम् ।" श्रापारवा" उच्ामनिवास काले धोयेवा" सप्तोसरू "ख पा" बहुतरोासरूपे "सप्तस्तकरूपामु ते वा" लव सप्तसप्तति रूपे "अहोर ते वा पक्खे वा मासे वा अयणे वा ।" दक्षिणायनेतररूपे प्रत्येकं बरमास प्रमाणे, संवत्सरे वा "अरे दीदा संजोए "युगादी भाइयो को या मा वामाए वा लोहे वा भए वा हासे वा ।" हास्ये हर्षे वा । "एवं तस्स न भवइ ।" एवमनेकधा तस्य प्रतिबन्धो न जवति । "से भगर्व बालोदक" वा बन्दनको स तथायुपकारकारीत्यर्थः वाद तं चन्दनं कल्पयति यः स तथा । " समतिगमणिनेडुकं -- सम" समापि ( २४०६ ) अभिधानराजेन्द्रः | 66 Jain Education International स्पस तथा प कंधे संसारपारगामी नियाणा अडिए प बं च णं विहरइति । " एवमीर्यासमित्यादिगुणयोगेनेति । पंचायात्करणादेव थावच्चापुत मनि क्खावश्यं दुवालविहं गिहिधम्मं परिवज्जिसव अहासुढं दे बाया मा परिबंध कादसिं तर गं से सेल राया थावच्चापुत्तस्स अणगारस्स अंतिर पंचा पुण्यश्यंजाब व संप ज्जत से सेलए राया लमणोवालप जाए" (अनिगयजीवा जीचे) इह यावत्करणादिदं दृश्यम् उपपरनिज्जर किरियादिगणबंध मोक्ले" किया कावि क्यादिका, अधिकरणं खङ्गनिर्वत्तनाऽऽदि । एतेन च शानितोक्ता । "असाहज्जे ।" श्रविद्यमान सहायः, कुतीर्थिक प्रेरितः सम्यक्त्वा ssधविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः । अत एवाइड६." देवासुरनागजक्सर सकिनर किंपुगियो गाइ देवमर्दिनियाओ पावणामणि" देवा वैमानिका ज्योतिष्काः, शेषा नवनपतिव्यन्तरविशेषाः, गरुमाः सुपर्णकुमाराः । एवं चैतत् यतः " निग्गंथे पावयणे निस्संकिए निक्कखिए।" मुक्तदर्शनान्तरपक्षपातः । "निदितिगच्छे" फक्तं प्रति निःशङ्क"" अर्थश्रवणतः "गढ़ियट्टे ।" अर्थयधारणेम "बुद्धिपट्टे "संत "अभिगयङ्के "बोधात् । "विधि" पर्योपलम्भात् श्रत एव" अजिमा पुरागरते ।" अस्थानि व प्रसिद्धानि, मिज्जा च तन्मध्यवर्ती धातुः अस्थिमज्ञाताः प्रेमानुरागे सार्व कणकुसुम्भाऽऽदिरागेण रक्ता श्व रक्ता यस्य स तथा । केनोल्लेखेनेत्याह- "अयमा उसो ! निमगंथे पावयणे श्रठे, श्रय परमठे, से अ" उसो त युध्यति पुत्राऽऽदेशमन्त्रणम् शेषं धनधान्यपुत्रदारराज्य कुप्रवचनाऽऽदि । "ऊस्सिय फलिहे” बच्छ्रितं स्फटिकमिव स्फटिकमन्तःकरणं यस्य स तथा । मौनी प्रवचनावाच्या परितुष्टमना इत्यर्थः । इति वृद्धव्याख्या । केचित्वा उच्छ्रित अर्गलास्थावादपनीय ऊतन तिर कपाटपश्चाङ्गागादपनीत इत्यर्थः । उत्सृतो वा अपगतः परिघौअर्गला गृहद्वारे यस्याऽसौ उत्मृत परिघः, उच्कृतपरिघो वा । औदार्यातिरेकादतिशयदानदायित्वेन भिक्षुकप्रवेशार्थममलद्वार इत्यर्थः "अगुवारे" अपावृद्वा कपा दिभिः प्रवेश | र्थमेवास्यगिद्वार इत्यर्थः इत्येकी व्याख्यानम् । वृद्धानां तु भावनावाक्यमेवम्-यहुत सद्दर्शन लाने, न कस्माञ्चित्पाषण्डिकाद्विभेति, शोजनमार्गपरिग्रहेणोद्वाटशिरास्प्रितीति भावः "बियरघरदार" (स) नामीतिर भारद्वारं नाद्वारेण प्रवेशः शिष्टजनोचि प्रवेशनं यस्य स तथा । श्रनीयत्वं चास्यानेनोक्तम् | अथवा (वियत्तोचि लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा गृहद्वारे वा प्रवेशो यस्य स तथा अतिधार्मिकतया सर्वत्रानाशङ्क नीयत्वादिति विमसि पो सम् अपमाणे" उद्दिश अमावास्यापषधमहारं पोषधादिरूपम्। मनिका अ पाणामसाहमे बत्थड कंबल "प तग्रहं पात्र, पादप्रोज्जनं रजोहरणम् । "ओसह भेसज्जेणं” भेपजं पश्यम् " पारिहारिपलं पीठफलगसेज्जासंधारप पडिलामणे" प्रतिद्वारिकेगा पुनःसमर्पणी पीठमासनं फलकम्भार्थ सध्या वसति शयनं वा यत्र प्रातिपदि स्वध्य, संस्तरको अपरिगडिया कम्मेद अप्पा जायेमाणे विहर।" (सुए परिव्ययगेति) शुको व्यासपुत्रः पादाय सा For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy