SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ पाहा (१६) थविरावली अभिधानराजेन्छः। पविरावली चत्तारि थेरा अंतेवासी महापच्चा अभिनाया होत्था । जहा- उच्चरिज्जिया, मासपूरिया, मंइपत्तिया, पुनपत्तितं जहा-येरे गोदासे, येरे अग्गिदत्ते,येरे जपादत्ते, थेरे सो. या। सेत्तं साहाभो । से किं तं कुलाई कुलाई एवमाहिमदत्ते कासवगोत्ते । येरेहिंतो गोदासीहतो कासवगुत्ते- ज्जति । तं जहाहिंतो इत्य णं गोदासे गणे नामंगणे निम्गए। तस्स इ- " पढमं च नागजयं, बीघ्र पूण सोमनाभं होइ। माओ चत्तारि साहामो एवमाहिज्जति । तं जहा-तापलि- मह नन्नगच्छ तश्यं, चउत्थयं हत्यसिज्जंतु ।।१।। त्तिमा, कोमिवरिसिया, पॉडक्दणिया, दासीखन्नमिया । पंचमगं नंदिजं, छटुं पुण पारिहासयं दोइ। थेरस्स णं अज्जसंशविजयस्स माढरसगोत्तस्स इमे दुवा- उद्देहगणस्सेए, छच्च कुला इंति नायव्चा ॥॥" सस थेरा अंतेवासी अहावच्चा अभिनाया होत्था । तं जहा पेरेहिंतो णं सिरिगुत्तेदितो हारियसगोत्तेहितो इ“नंदणभद्दे थेरे, उवणंदे तीसभ जसलदे । त्थ णं चारणगणे नाम गणे णिग्गए । तस्स ६ इमामो थेरे अ सुमणजद्दे, मणिभद्दे पुषभदे य ।।१॥ चत्तारि साहाओ, सत्त य कुलाई एवमाहिति । से थेरे अ थूलभद्दे, नज्जुमई जंबुनामधिज्जे य । किंतं साहायो? साहाओ एवमाहिज्जति। तं जहा-हारिमथेरे य दीहनद्दे, थेरे तह पंमुनदे य ॥५॥" मानागारी, संकासिमा, गवेधुआ, वजनागरी । सेत्साहा श्रो। से किं तं कुलाई । कुलाइएवमाहिति । तं जहाथेरस्स णं अज्जसंनूइविजयस्स माढरसगुत्तस्स श्माओ मत्त अंवेवासिणीओ अहावच्चाओ अजिन्नाया होत्था । "पढमित्थ वत्यलिज्जं, वीयं पुण पीइधम्मिश्र हो । तं जहा सइयं पुण हालिज्ज, चउत्थयं पृसमित्तिज्जं ॥१॥ "जक्खा य जक्वदिन्ना, नृया तह चेव जयदिन्ना य। पंचमगं मालिज्जं, छठं एण अज्जवेमयं हो। सेणा वेणा रेणा, नाषीओ शूलजस्स ॥ १ ॥" सत्तमगं कएहसह, सत्त कुला चारणगणस्स ॥॥" थेहिंतो एं भद्दजसेहितो नारहायसगोत्तेहिंतो एत्य येरस्स णं अज्जथूलजस्म गोयमसगुत्तस्स इमे दो थेरा एं बहुधादिगणे नामं गणे णिग्गए। तस्स एं इमाओ चअंतेवासी अहावच्चा अजिन्नाया होत्था। तं जहा-थेरेप- | त्तारि साहाओ, तिनि कुनाई एवमाहिज्जति । से किं तं जमहागिरी एलाबच्चसगोत्ते, थेरे अज्जमुहत्थी वासिहस साहायो। साहायो एवमाहिज्जति । तं जहा-चंपिज्जिगोत्ते । थेरस्स अज्जमहागिरिस्स एनावच्चसगोत्तस्स इ. या, जद्दिजिया, काकंदिया, मेहलिज्जिया । सेत्तं साहामे अट्ठ थेरा अंतेवासी अहावच्चा अभिन्नाया होत्या।। ओ।से किं तं कुनाई। कुलाई एवमाहिजति । तंजहातं जहा-थेरे उत्तरे, थेरे खिस्सहे, थेरे धण, धेरै सिरि "जहाजसितह जद्दगु-त्तिअंतअंच होइ जसजई। जदे, थेरे कोमिन्ने, येरे नागे, थेरे नागमित्ते,येरे छमथए रो एयाई उमुवामिय-गणस्स तिन्नेव य कुलाइं॥१॥" डगुत्ते कोसियगुत्ते णं ॥ थेरेहितो णं छमुलहितो थेरोहिंतो णं कामिहीहिंतो इत्थ णं वेसवामियगणे णामंगणे रोहगुत्तेहिंतो कोसियगुत्तीहतो तत्थ णं तेरासिया साहा निग्गए। तस्स णं इमामो चत्तारिसाहाओ, चनारि कुलाई जिग्गया। येरेहिंतो पं उत्तरबलिस्सहहिंतो तत्थ ण नत्तर एवमादिज्जति । से किं तं साहाओ साहायो एवमाहिबलिस्महे नामं गये जिग्गए । तस्स ण श्माओ चत्तारि हिज्जति । तं जहा-सावस्थिया,रजपालिया,अंतरिज्जिया, साहामो एवमाहिज्जति। तं जहा-कोसषिया, सोइत्तिया, खेमलिजिया। से साहायो । से कि तं कुलाइं?। कुलाई कोमवाणी, चंदनागरी । थेरस्स गं अज्जसुहत्थिस्स एवमाहिज्जति । तं जहावासिहसगोत्तस्स इमे वालस थेरा अंतेवासी अहावच्चा "गणि मेहिय काम-छिअंच तह होइ इंदपुरंग च । अभिन्नाया होत्या । तं जहा एयाई वेसवामिय-गयास्स चत्तारिन फुलाई॥१॥" " थेरे अ अज्ञरोहणे, भद्दजसे मेहगणिअ कामिझी।। थेरोहिंतो णं इसिगुत्तेहिंतो कार्कदिएहिंतो वासिमुट्टिय सुप्पडिबुद्ध, रक्खिय तह रोहगुत्ते य ॥१॥ दृसगोत्तेहिंतो एत्थ माणवगणे पामिंगणे निग्गए । तस्स इसिगुत्ते मिरिगुत्ते, गणी य ने गपी य तह सोमे ।। णं श्माओ चत्तारि साहायो, तिनि य कुलाई एवमाहिज्जं. दस दो अ गणहरा खचु, एए सीसा मुहथिस्स ॥२॥" ति । से किं तं साहायो। साहाओ एवमाहिज्जंति। जहा थेरेहितो णं अज्जरोहणेहिंतो कासवगुत्तेहितो तत्य णं कासविज्जिया,गोअभिजिया,वासिहा, सोरविमा सेतं उद्देहगणे णामं गधे निग्गए । तस्सिमारो चत्तारि सा- साहायो । से किं तं कुझाई। कुलाइएवमाहिति । तं जहा. हाम्रो निग्गयामो, उच्च कुलाई एवमाहिति । "शसिगत्तियऽस्य पढपं.बीय इसिदत्तिअंमुणे अव्वं । से किं तं साहाओ ? । साहाओ एवमाहिज्जति । तं तश्यं च मजि जयंतं, तिन्नेि कुला माधवगणरम ॥ ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy