SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ (२३४.) निधानराजेन्डः। थविरकप्प थविरकप्प अममत्त अपरिकम्मा, वसही वि पमजणं मोत्तुं ।। ३६३॥ | न परितुञ्जते । संरकता नाम-यत्र तिष्ठतामगारिणो नणन्ति-गवा. दिभिर्भज्यमानां वसतिमन्या समीपवर्ति गृहं संरक्कत,तत्राद्विविधामप्याभ्युपगमिकामापऋमिकी च वेदनां निष्कारणतः प्यशिवाऽऽदिनिः कारणैः तिष्ठन्तो नणन्ति-यदि वयं तदानी सहन्ते, भाज्या वा असहिष्णुत्वाऽऽदिकारणवसतो न सहन्तेऽपीति भावः। तथा वसतिरपि तेषामममत्वा ममेयमित्यनिव पक्ष्यामस्ततो रक्ष्यिाम ति । संस्थापनता नाम-बसतेः सं. स्कारकरणं, तस्यामपि नियुक्ता जणन्ति-वयमकुशलाः संरहिता । “अपरिकम्मा" उपलेपनाऽऽदिपरिकर्मवर्जिता। किं सर्वथैव?, नेत्याह-प्रमार्जनामेकां मुक्त्वा , कारणे तु सममत्वा स्थापनाकर्मणि कर्तव्ये, समानृतिकायामपि वसतो कारणतः स्थिता देशतः सर्वतो वा क्रियमाणायां प्रावृतिकायां स्वकीयसपरिकाऽपि जवति, परिणतचारित्राणशक्षादीनां ममै मुपकरणं प्रयत्नेन संरक्षन्ति, यावत्प्रानृतिका क्रियते ताबयमित्यनिष्वङ्गविधानात् सममत्वा सपरिकर्मा स्वपरिकर्माया देकस्मिन् पार्श्वे तिष्ठन्ति, सदीपायां साग्निकायां बसती कावसतेरलाभे घटण्या। रणे स्थिता आवश्यक बहिः कुर्वन्ति । अवधानं नाम-यदि अथ विशेषमाह गृहस्थाः केत्रादि गच्छन्तो भणन्ति-अस्माकमपि गृदेष्पयोतिगमाईया गच्छा, सहस्स-बत्तीसई उमभसेणे । गो दातव्यो, मा शुनस्तेनकाऽऽदयः प्रविश्योपनवं कार्युरिति, त. थमिवं पि य पढम, वयंति सेसे वि श्रागाढे ॥ ७ ॥ त्रापि कारणे स्थिताः स्वयमेवावधानं ददति, अनुपस्थापित्रिकाऽऽदयस्त्रिचतुःप्रभृतिपुरुषपरिमाणा गच्चा भवेयुः। किमुक्तं तशैकैर्वा दापयति । यत्र च कति जना वत्स्यथेति पृष्ठे सति कारणतस्तिष्ठद्भिः परिमाणनियमः कृतः-यथैतावद्भिः स्थातभवति?-एकस्मिन् गच्चे जघन्यतस्त्रयो जना भवन्ति, गच्चस्य व्यं नाधिकः, ततो यद्यन्ये प्राघूर्णकाः समागच्छन्ति तदा तेसाधुसमुदायरूपत्वात्, तस्य च त्रयाणामधस्ताद जावादिति । पामेव स्थापनाय भूयोऽप्यनुज्ञापनीयः सागारिका, यद्यनुजातत कवये चतुःपञ्चप्रजतिपुरुषसंख्याका गच्छास्ते मध्यमपारमाणतः प्रतिपत्तव्यास्तावद्याचदुत्कृष्टं परिमाणं न प्राप्नोति । कि नाति, ततः सुन्दरमेव, मथ नानुजानाति, ततोऽन्यस्यां वसता पुनस्तदिति चेत् ?, अत भाह-( सहस्सवत्तीसई उसभसेणे स्थापनीयास्ते प्राचूर्णका इति। त्ति ) द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे उत्कृष्टं साधूनां परि जिक्षाचर्याऽऽदीनामवशिष्यमाणहाराणां विशेषमाहमाणं, यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवत ऋष- निययाऽनियया भिक्खा-यरिया पाणऽमोवऽलेवाम । भसेनस्यति । तथा स्थगिमलमपि प्रथमम्-श्रनापातमसंसोक अंबिलमणं बिलं वा, पडिमा सव्वा वि अविरुघा ७५७) मतदगच्छवासिनो व्रजन्ति । आगाद तु भावासन्नताऽऽदौ कारणे शेषाएयपि अनापातसंलोकप्रभृतीनि स्थएिमलानि ग भिक्षाचर्या नियता कदाचिदाभिग्रहिकी,अनियता कदाचिदनाच्छन्ति । भिग्रहिकी, पानमन्नं वा बेपकृतं च भवेदलेपकृतं वा, द्राका चिश्वापानकाऽदितक्रतीमनादिकंच लेपकृतं सौवीराजदकं, कियच्चिरमिति द्वारं विशेषयन्नाह वडचणकादिकंचालेपकृतमाचाम्लमनाचाम्यं वा द्वयमपि कुकेचिर कालं वसिहिह, णति निकारणम्मि इइ पुट्ठा ।। वन्ति, प्रतिमाश्च मासिक्यादिका जबादिका वा सर्वाश्चाप्य. अन्नं वा मग्गंती, उचिंति साहारणमतंने ॥ ७६५ ॥ मीषामविरुद्धा इति । उक्तं सामाचारीद्वारम् । कियच्चिरं कालं यूयमस्यां वसती वत्स्यथेति पृष्टाः सन्तो अथ स्थितिद्वारमभिधित्सुरिगाथाद्वयमाहनिष्कारणे न तिष्ठन्ति, किं तु केत्रान्तरं गच्छन्ति । अथ बहिर- खेत्ते काले चरित्ते, तित्थे परियाएँ आगमे वेए । शिवाऽऽदीनां कारणानि, ततस्तत्रैव केत्रे अन्यां वसतिं मार्गय. कप्पे लिंगे बेसा, काणे गणणा अभिगहा य ।। ७६०॥ न्ति । अथ मृग्यमाणाऽप्यन्या न लभ्यते, ततः साधारणं वचने स्थापयन्ति, यथा नियाघाते तावद् वयं मासं यावद् तिष्ठामहे, पबावण मुंमावण, मपसाऽऽवन्ने उ नस्थि पच्छित्तं । व्याघाते तु हीनाधिकमलाघवार्यम् । कारण पमिकम्बम्मि य, भत्तं पंथो य भयणाए॥७ ॥ शेषद्वाराणि तुल्यवक्तव्यत्वादतिदिशन्नाह क्षेत्र का चरित्रे तीर्थ पर्याय अागमे वेदे कल्पे लिङ्गे ले. एमेच सेसएमु चि, केवइया वसिहिह त्ति जाणेयं । श्यायां ध्याने गणनायाम, पतेपस्थितिर्वक्तव्या। अभिग्रहावा. मीषामजिमातम्याः। एवं प्रवाजना, मुएमापना, मनसाऽऽपनेऽप्यनिकारण पमिसेहो, कारणे जयणं तु कुव्वंति ॥७५६।। पराधे नास्ति प्रायश्चित्तं, कारणे प्रतिकर्मणि च स्थितिः नक्तं एवमेव कियच्चिरद्वारवत्, शेषेष्वपि उच्चारप्रस्रवणाऽऽदिषु पन्यानश्च जजनया । इति गाथाद्वयसमुदायार्थः । कियद्वारेषु, कियन्तो वत्स्यथेति द्वारं यावनेयम् । फिमित्याह- ___ अवयवार्थ तु प्रतिद्वारं विभणिपुराहपतेष्वपि निष्कारणे प्रतिषेधो, न वसन्तीति भावः । कारणे तु यतनां कुर्वन्ति। किमुकं भवति?-यदि तिष्ठतामुच्चारप्रस्त्रवणयोः पन्नरस कम्मन्नूमिसु, खेत्तऽच्छोसप्पिणी य तिसु होज्जा। परिष्ठापनमकाले फलिहकाम्यन्तरतो नानुजानन्तीत्यतस्त तिसुदोमु य उस्सप्पे, चनरो पलिनाग माहरणा 16000 त्र नतिष्ठन्ति । अधाशिवाऽऽदिजिः कारणेस्तिष्ठन्ति तत उच्चार केबद्वारे जन्मतः, सद्भावतश्च स्थविरकल्पिकाः पञ्चदशप्रश्रवणं चा मात्रकेषु व्युत्सृज्य बहिः परिष्ठापयन्ति । एवमव. स्वपि कर्मभूमिषु जस्तैरावतविदेहपञ्चकत्रकणासु भवन्ति, सं. काशादिष्वपि अष्टव्य, नबरमवकाशे यत्र प्रदेशे नपवेशन- हरणतः पश्चदशानां कर्मनूमीनां त्रिंशतामकर्ममीनामन्यतर. नाजनधावनाऽऽदि नानुझातं,तत्र नोपदिशान्ति । कमक्काऽऽदिषु स्यां नूमौ नवेयुः, अशा कालः, तमङ्गीकृल्यावसर्पिक्ष्यां जन्मचनाजनानि धावन्ति,तृषालकान्यपि यानि नानुमातानि, तानि । तः, सद्भावतच विषुतुतीयपश्चमारकेषु भवेयुः । (तिसु दोसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy