SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ (१३७७) थविर अभिधानग़जेन्दः । थविरकाप तान् तं स्मारयन् भवति स्थविरः, सीदमानान्साधून ऐहिका- (दसेत्यादि) स्थापयन्ति पुर्व्यवस्थितं जनं सन्मार्ग स्थिऽऽमुमिकापायप्रदर्शनतो मोकमार्गे स्थिरीकरोतीति स्थबिर रोकुर्वन्तीति स्थविराः, तत्र ये ग्रामनगरराष्ट्रेषुव्यवस्थाकारिणो इति व्युत्पत्तेः । बुझिमन्त श्रादेयाः प्रभविष्णवस्ते तत्तत्स्थविरा इति ३। तथा चाऽऽह प्रशासति शिक्कयन्ति ये ते प्रशास्तारो धर्मोपदेशकाः, तेच ते थिरकरणा पुण थेरो, पदत्तिवाधारिएसु अत्थेसु । स्थिरीकरणास्थविराश्चेति प्रशास्तृस्थविराः ४ । ये कुलस्य गणस्य सवस्य च सौकिकस्य लोकोत्तरस्य च व्यवस्थाकाजो जत्थ जई सीयह, तं सबझो तं पचोदेति ॥ रिणस्तद्भक्तुश्च निग्राहकास्ते तयोच्यन्ते ७। जातिस्थविराः पप्रवृत्तिव्यापारितेवर्थेषुयो,यत्र यतिः सीदति, सद् विद्यमानं बझं ष्टिवर्षप्रमाणजन्मपर्यायाः। श्रुतस्थविराः समवायाऽद्याधारियस्य स सद्धलः तथाभूतः स प्रचोदयति प्रकर्षेण शिक्कयति स णः । पर्यायस्थविरा विंशतिवर्षप्रमाणप्रत्रज्यापर्यायवन्त इति स्थिरकरणात्। स्थविर इति । उक्तं स्थविरस्य स्वरूपम् । व्य०१ उ०। १० । स्था० १० ठा। तपस्तेजःस्थविरेभ्यः कान्तिकमास्थविराः अथ स्थविरपदयोग्यगुणानाह अनन्तगुणविशिष्टा इति गोशाले जगवदुक्तिः। भ०१५श०। तेन व्यापारितेष्वर्थे-वनगाराँश्च सीदतः। पं.ना। (स्थविरो गोचरचर्यायै नपकरणान्यपि नयेदिति स्थिरीकरोति सच्छक्तिः, स्थविरो जवतीह सः ॥७३॥ 'उदि' शब्दे द्वितीयभागे २०७० पृष्ठे गतम्) तेन प्रवर्तकेन व्यापारितेषु नियोजितेश्वर्थेषु तपःसंयमाऽदि. थविरकंचुडज-स्थविरकञ्चुकीय-पुं० । अन्तःपुरप्रयोजननिकार्येषु सीदतः प्रमादाऽऽदिनाऽप्रवर्तमानानगारान् साधून यः वेदके प्रतीहारे, नए श३३ १०। स्थिरीकरोति तनदुपायेन दृढीकरोति। कीदृशः ?, सच्चक्तिः थविरकप्प-स्थचिरकल्प-पुं०६त। आचार्याऽऽदीनां गच्छप्रतिसरसामर्थ्यः, स साधु ह जिनमते स्थविरो भवति नान्य इति बद्धानां सामाचार्याम् , स्था० ३ ठा०४०। भावः ॥ ७३ ॥ ध. ३ अधि० । सप्ततिवर्षायां षष्टि का पुनरसौ स्थविरकल्पक्रमः ?, इत्याहवर्षाणां वोपरिवर्तिनि (ध० ३ अधि० । कल्प० । व्य०) श्रुतवृद्ध, पवजा सिक्खावय-मऽत्थग्गहणं च अनियो वासो । भ०२ २०५ उ० । ज्ञा० । चतुर्दशपूर्वविदि (प्राचा० १ श्रु. १ निष्फत्ती य विहारो, सामायारी ठिई चेव ॥ ७ ॥ चू०१०१ उ.)भबाहुस्वाम्यादौ, विशे०। आचार्याऽऽ. दिगुरी, स०२ सम० । गच्चप्रतिबद्धे, स्था०३ ०४ उ० गच्च- इह स्थविराणामयं क्रमः-यदुत प्रथमं तावद्योग्याय बिनीत. महति, व्य० ३ उ०। प्रव. जरसा जीणे, स्थविरभूमिप्राप्ते सू. शिध्याय विधिवद्दापितालोचनाय प्रशस्तेषु व्याऽऽदिषु स्वयं प्रार्थतजयोपेते, व्य०२० । धर्मपरिणत्या निवृत्या समक्ष गुणसुस्थितेन गुरुणा विधिनैव प्रवज्या प्रदातव्या । ततः सक्रियामती, जी०१ प्रति० । भ० । प्रा० क० प्रा० म०। ध०॥ शिक्षापदमिति शिक्षायाः पदं स्थानं शिकापदम्, शिकैव वा झा०। (स्थविराणां जातिश्रुतपर्यायाः 'थविरभूमि' शब्दे वक्ष्यन्ते) पदं स्थानं शिकापदमः विधिना प्रवजितस्य शिष्यस्य ततः तमोथेरन्नूमीमो पत्ताओ। तं जहा-जास्थेरे, सुयथेरे, प- शिकाऽधिकारो भवतीत्यर्थः । सा च शिक्का द्विविधा-ग्रहणशिरियायथेरे । सहिवासजाए समणे निग्गंथे जाइथेरे,गणसम का, आसेवनाशिका च । तत्र द्वादश वर्षाणि यावत्सूत्रं त्वयाऽ. वायवरे णं निग्गये सुर्यथेरे, वीसवासपरियाए समणे ध्येतव्यमित्युपदेशो ग्रहणशिक्का । पासवनाशिका तु-प्रत्युपेत्त णाऽऽदिक्रियोपदेशः । आह च-“सा पुण दुविहासिक्स्था, गहणे निग्गंथे परियायथेरे ॥ आसेवणे य णायब्बा । गहणे सुत्ताहिजण, आसेवण पच्चुवे. "तो थेरे" इत्यादि कराठ्यम् । नवरं स्थविरो वृरुस्त- क्वाई ॥१॥" अन्ये तु-शिक्काशब्दाद् व्रतमिति पदं पृथक कृत्वा स्थ भूमयः पदव्यः स्थविरन्नुमय इति । जातिर्जन्म, श्रुतमा- व्रतमिति कोऽर्थः?-शिकाऽनन्तरं रात्रिभोजनविरमणषष्ठेषु पञ्चसु गमः, पर्यायः प्रव्रज्या, तैः स्थविरा वृका ये ते तथोक्ता महावतेषपस्थाप्यते शिष्यः, इत्येतदपि द्वितीयं व्याख्यानं कुर्वइति । इह च भूमिकानूमिवतोरभेदादेवमुपन्यासः, अन्यथा न्ति, पतञ्च कल्सचूगयो चिरन्तनटीकायां च न इष्टमित्यस्माभिरुनूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति । पतेषां त्रया- पेक्कितम । ततः सूत्रेऽधीते यद्विनयः कार्यते, तदाह-(अस्थम्गहणां क्रमेणानुकम्पापूजनवन्दनानि विधेयानि । यत उक्तं व्यव- णं च त्ति) द्वादश वर्षारयधीतसूत्रः भन्नसावथग्रहणं का यते, तस्य पूर्वाधीतसूत्रस्य द्वादश वर्षाणि यावदेषोऽथ प्रा"आहारे उवहिसेज्जा-संधारे खेत्तसंकमे । ह्यत इत्यर्थः । यथाहि हलारघट्टगन्यादिमुक्तो बुभुक्तिो वली. किश्चंदाणुवत्तीहि, अणुकंपा धेरगं ॥१॥ बद: प्रथम तावच्छोलनमशोभनं वा तृणाऽऽदिकमास्वादमनव. चढाणाऽऽसणदाणाई, जोगाहारप्यसंसणा। गच्छन्नपि सर्वमभ्यवहरति, पश्चाश्च रोमन्धावस्थायां तदावानीयसेवाणिद्देस-वत्तिए पूयए सुयं ॥२॥ दमवगच्चति, एवं विनेयोऽर्धमनवबुध्यमानोऽपि द्वादश वर्मासहाणं बंदणं चेव, गदणं दमगस्स य । णि सर्व सूत्रमधीते, अर्थावगमाभावे च तत्तस्यानास्वाद भवति, अगुरुणो वि य णिसे, तश्याए पवत्तए ॥३॥" शति । अर्थग्रहणावस्थायां तु तदवगमात्सुस्वादमाप्यायकं च जायते, स्थविरा इति । स्था० ३ ० २ उ०। अतोऽधीतसूत्रेण द्वादश वर्षाण्यवश्यमर्थः श्रोतव्यः । यथा दस थेरा पएणत्ता। तं जहा-गामथेरा नगरथेरा स्टुथेरा वा-कृपाबलः शाल्यादिधान्यं प्रथमं वपति, ततः पालयति, पसत्यारथरा कुलथेरा गणथेरा संघयेरा जाइथेरा सुयथेरा लुनाति, मनति, पुनीते, गृहमानयति, पश्चात्तु निराकुल चित्तस्तदुपभोगं करोति,तदजाये वपनाऽऽदिपरिश्रमस्य निष्फपरियायथेरा॥ बत्वप्रसात् एवं शिष्योऽपि सूत्रमधीत्य यदि तदर्थ नर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy